________________ राक्खसदीव 543 - अभिधानराजेन्द्रः - भाग 6 राग इत्युक्त्वा राक्षसपति- माणिक्यैर्नवभिः कृतम। खमासमणा ! तेहिं तडिभिन्नो भणइनत्थि त्ति, आयरिया अणुवट्ठियस्स ददौ तस्मै हाहरं,सद्यविद्यां च राक्षसीम्॥३८॥ नदेंति पायच्छित्तं, सोचिंतेइ-किं कह वत्ति ? सा उवसंता साहइ-एयं भगवन्तं नमस्कृत्य, तदैव घनवाहनः। मए कयं साविगाजाया, सव्वं तरिकहेइ। एस तिविहो अप्पसत्थो, तस्स आगत्य राक्षसद्वीपे, राजाऽभूल्लङ्कयोस्तयोः // 36 // अप्पसत्थस्स इमा णिरुत्तगाहा-"रजंति असुभकलिमल-कुणिमाणिटेसु राक्षसद्वीपराज्येन, राक्षस्या विद्ययाऽपि च / पाणिणो जेण / रागो ति तेण भण्णइ, जंरजइ तत्थ रागत्थो // 1 // " तदादि तस्य वेशोऽपि , ययौ राक्षसवंशताम्॥४०॥ एपोऽप्रशस्ताः (आव०१अ०) दीर्घसंसारहेतुकत्वादध्यवसायात्मकत्वात्। इति श्रीअजितनाथचरित्रानुसारेण राक्षसद्वीपोलवण समुद्रेति प्रमा- (आ० म०१ अ०) प्रशस्तस्तु रागोऽर्हदादिविषयः। णाङ्गुलैचेति ध्ययेम्॥१६०|| सेन० 4 उल्ला०। उक्तंचरागपुं० (राग) रञ्जनं रागः।कुसुम्भादिना वर्णान्तरापादने, उत्त० पाई 1 अरहतेसु य रागो, रागो साहसु बंभयारीसु / अ०। रज्यतेऽनेनेति रागः। सौवीरदिके अञ्जने, सूत्र०१श्रु०६ अ०। एसपसत्थो रागो, अन्ज सराणाण साहूणं / / 1 / / औ० / स०। रञ्जनं रज्यते वा अनेन जीव रागः / आ० चू०४ अ०। एवंविधं राग नामयन्तः-अपनयन्त, क्रियाकालनिष्ठाकाल योरभेदारागवेदनीयक पिादितेऽभिष्वङ्गपरिणामरूपे भावे, पं० सू०१ सूत्र०। दपनीत एव गृह्यते। आह-प्रशस्तनामनमयुक्तं,न, तस्याऽपिबन्धात्मऔ० आव०।अनभिव्यक्त मायालोभलक्षणभेदस्वाभावेऽभिष्वङ्गमात्रे, कत्वात्, यद्येवम् ततः "एस पसत्थो रागो "इत्यादि विरुद्धम, नैष / पा० / आ० म०। सूत्र० / आतु० / आव०। ध० ! नं०१ अष्ट० / ग०। सरागसंयतानां कूपखननोदाहरणतस्तस्य रागस्य प्रशस्त्यादित्यलं प्रेव०नि० चू०। प्रसङ्गेन। आव 01 अof "रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण रागे उदाहरणम् समूलजालं। जे जे उवायापडिवज्जियव्या, ते कित्तइस्समि अहाणुपुव्यि / क्षितिप्रतिष्ठितं नाम, पुरं द्वौ तत्र सोदरौ! "उत्त०३२ अ०।"रागदोसे यदोपावे, पावकम्मपव। जे भिक्खू संभई अर्हन्नतोऽन्मित्रच, ज्येष्ठभार्या लघौ रता |1|| निचं, सेन अच्छइमण्डले, 'उत्त०३१ अ०।"रागतृष्णासुखोपाये"लघुर्नेच्छति तां चाऽऽह, भातरं मे न पश्यसि ?| सुखोपाये-सुखसाधने तृष्णासुखज्ञस्य सुखानुस्मृतिपूर्वो लोभपरिणामो पति व्यापाद्य सा भूय-स्तमचे नाऽन्दमस्त सः॥२॥ रागः। द्वा० 25 द्वा० / विशे। निर्वेदेनाऽथ तेनैव, सलघुव्रतमाददे। विस्तरार्थमविधित्सुस्तावद्रागस्वरूपं विवृणोतितद्भेक्ता साऽपि मृत्वा भू- ग्रामे काप्यार्तिता शुनी / / 3 / / रजंति तेण तणेमव,रंजणमहवा निरूविओ राओ। साधवोऽपि ययुस्तत्र, शुन्याऽदर्शि मुनिः सच! नाणाइचउम्मेओ, दवे कम्मेयरविभिण्णो // 2961 // तदैवाऽऽगत्य साश्लेषं, मुहर्मर्तुरिवाकरोतृ॥४॥ रन्यन्ते तेन, तस्मिन् वा सति क्लिष्टसत्त्वाः-प्राणिनः स्त्र्यादिष्विति नष्टः साधुर्मुतासाच , ततोऽटव्यां च मर्कटी। रागः अथवा - रजंन रागः। सच नामादिचतुभेदः स्थानान्तरे नेरूपिते तस्या एव च मध्येना-टव्यायातं कथंचन।।५।। रागः / तत्र नाम स्थापनाज्ञशरीरभव्यशरीरद्रव्यरागावचारः सुज्ञेय एव / अन्तर्मुनीनां तं वीक्ष्य, प्रेम्णा शिश्लेषा मर्कटी। ज्ञ-भव्यशरीरव्यतिरिक्ते तु द्रव्ये विचार्य को रागः ? इत्याह-कम्भेयर तां विमोच्याथ कष्टेन, स कथंचित्पलायितः // 6|| विभिन्नो त्ति कर्मद्रव्यरागः,नो कर्मद्रव्यरागञ्जेत्यर्थः।।२६६१॥ मृत्वा सत्राऽपि सा जज्ञे, यक्षा तं प्रेक्ष्य सावधेः। तत्र 'कर्मद्रव्यरागं 'व्याचिख्यासुराहमैच्छन्मामेष तचिछद्रा-णीक्षतेन त्ववैक्षत।।७।। जुग्गा बद्धा वझं-तया य पत्ता उईरणावलियं / समानवयसोऽवोचन्, हसन्तस्तंचसाधवः। अह कम्मदव्वराओ, चउव्विहा पोग्गला हुंति // 2662 / त्वमर्हन्मित्र ! धन्योऽसि, यच्छुनीमर्कटीप्रियः // 8 "अहति 'अथैतझ्याख्यानमुच्यते-तत्र कर्मद्रव्यरागः चतुर्विधाः पुद्गला अन्यदा क्रमनस ,जलवाहं विलचितुम्। भवन्ति; तद्यधा-योग्याबन्धपरिणामाभिमुखाः, बध्यमानाः-प्रारब्धप्रमादाद्गतिभेदेन, पदं णासारयन्मुनिः / / 6 / / वन्धक्रियाः बद्धा-उपरतबन्धक्रियाः। गाथाबन्धानुलोम्याच्च व्यत्ययेनोतस्य तच्छिद्रमासाद्य,सा चिच्छेदाचिमूरुतः। पन्यासः / तथा उदीरणाकरणोनाऽऽकृष्योदीरणावानिकां प्राप्ता यावदस मिथ्यादुष्कृतं जल्प-नपत्तच जलादहिः ||10|| द्याप्युदयं न गच्छन्ति , उदयेन वेद्यमानानां भावरागत्वेन वक्ष्यमाणत्यासम्यग्दृष्टिः सुरी तां च निर्धाट्य तं मुनेः क्रमम्। दिति // 2662 / / तदैवाऽलगयद्रढो, देवतातिशयेन सः॥११॥ नोकर्मद्रव्यरागमाहआ० क० 1 अ०। आ० म०। अन्ने भणति-सोभिक्खस्सगओ अण्ण- नोकम्मदवराओ, पओगओ सो कुसुंभरागाई। गामे, तत्थ ताए वाणमंतरीएतस्स रूवं छाएत्ता तस्स रूवेणं पंथे तलाए बीओ य वीससाए, नेओ संझन्भरागाई।।२९६३।। ण्हाइ, अन्नेहिं दिवो सिटुं गुरूणं, आवस्सए आलोएइ, गुरूहि भणियं- नोकर्मद्रव्यरागस्तु द्विवधः-प्रयोगतः, विस्रसातञ्चः। तत्र प्रयोगतः सव्वं आलोएहि, अज्जो ! सो उवउत्तो मुहणंगमाइ भणइन सभ संभरामि | कुसुम्मरागदिः,विनसातस्तु सन्ध्याभ्ररागादिरिति॥२९६३||