________________ राइभोइण 542- अभिधानराजेन्द्रः - भाग 6 राक्खसदीव ण इदम्, समितिवत्' इति; इदानीं त्वभिघत्से--महाव्रतसंरक्षणाद् मूलगुण तथाऽऽ चाम्लं कृत्वाऽहोरात्रिकंकरोति, स उपधानाऽऽलोचनामध्ये समेति एतदिति ।अत्रौच्य-किमिह विरुद्धम् , उभयधर्मकं हिरात्रि- भोजन- किं वा न ? इति प्रश्नः , अत्रोत्तरम्-उपवस्त्रं कृत्वा यः प्रातरहोरात्रिकविरमणम्, यतो गृहस्थस्य तदूत्तरगुणः तस्याऽऽम्भजप्राणातिपाताद- पौषधः कृतो भवति स उपधानाऽऽ लोचनामध्ये समेति नान्य इति निवृत्तत्वात् निशि भोजनेऽपि मूलगुणा-नामखण्डनात्, अत्यान्तोप- // 125 / / सेन० 4 उल्ला०। काराभावादिति वतिनस्तु तदेव मूलगुणः, तस्याऽऽरम्भजादपि प्राणाति- राइया स्त्री० (रात्रिका ) अतिलघुसर्षपे, सूत्र०१ श्रु० 4 अ०१ उ०। पातान्निवृत्तत्वात्, रजनिभोजने च तत्सम्भवात्, अतस्तद्विधाने मूल- राइयाखाड न० (राजिकाखाट) करमथितलवणकणयुते दध्नि, ध०२ गुणानां खण्डनात्। तद्विरमणे तु तेषां संरक्षणेनात्यन्तोपकारात्तत् तस्य अधि०। मूलगुणः / तपःप्रभृतीनां चेत्थमत्यन्तोपकारित्वाभावादुत्तरगुणत्व- राइसिरी स्त्री० ( राजश्री) चमरेन्द्रस्याऽग्रमहिष्या मातरि, ज्ञा०२ श्रु०१ मिति // 1124|| वर्ग 2 अ०॥ आह च राइ स्त्री० (रात्री) निशायाम् , "रयणी विहावरी सब्बरी निसा जामिणी सव्वव्वओवगारिं, जह तंतहा तवादओ वीसुं। राई। 'पाइ० ना० 47 गाथा! जं ते तणुत्तरिया, होति गुणा तं च मूलगुणो // 1255 / / राईमई स्त्री० (राजीमती) उग्रसेनपुत्र्यामरिष्टनेमिभार्यायाम् कल्प०१ 'जंति' यस्मात् कारणाद्यथा तद्रात्रिभोजनविरमणं सर्वव्रतोपकार- अधि०७ क्षण। (अस्या व्याख्या 'रहणेमि' शब्देऽस्मिन्नेव भागे 464 कम् ,नतथातपःसमित्यादयो विष्वक्-पृथक्, तेन कारणेनतेउत्तरिका- पृष्ठे उक्ता ) ऐरवते राजीमतीप्रतिमा। ती०२ कल्प०। उत्तरगुणा भवन्ति / तत्तू रात्रिभोजनव्रतं मूनगुणानात्यन्तोपकारित्वाद् | राईमईगुहा स्त्री० (राजीमतीगुहा) यत्र राजीमत्या रथनेमिःप्रतिबोधितमूलगुणः / यथा हि-प्राणातिपातादिव्रतानां पञ्चानामेस्याभावे शेषाणाम- स्तादृशायां गुहायाम्, ती० 3 कल्प / (व्याख्या उज्जयन्त' शब्दे भावाद् मुलगुणत्वम्, एवं रात्रिभोजनव्रतास्याऽप्यभावेसर्वव्रताभावदत्य- द्वितीयभागे 736 पृष्ठेगता) न्तोपकारित्वाद् मूलगुणत्त्वमिति भावः।।१२४५।। विशे०। दश०।०। राईव न० (राजीव) कमल, 'राईवं पाइ० ना० 10 गाथा। मनुष्यलोकादहिःक्वचिद्रात्रिरेव ववचिदिवैव, तत्र कालप्रत्याख्यानं | राउग्गह पुं० (राजावग्रह) राजा-चक्रवर्ती तस्याऽवग्रहःषट्खण्डभरतादिरात्रिभोजनप्रत्याख्यांन च घटते नवा? इति प्रश्नःअत्रोत्तरम्- मनुष्य- क्षेत्र राजावग्रहः / अवग्रहभेदे, भ०१३ श०२ उ०। प्रति० / आचा०। लोकादहिः कालत्याख्यानं रात्रिभोजनं चेहेत्यपेक्षया सम्यक्कालस्वरूप- राउल न० (राजकुल) 'लुग्भाजन-दनुज-राजकुले जः सस्वरस्य न परिज्ञाने भवत्यन्थातुसङ्केत्तप्रत्याख्यानमिति॥१२४॥सेन०१ उल्ला०॥ वा' / / 6 / 1 / 267 / / इति सस्वरस्यजकारस्यलुग्वा / राउलं। राअउलं। (रात्रिभोजविरमणसूत्रम् 'पडिक्कमण' शब्दे पञ्चमभागे २८४पृष्ठेऽस्ति) | प्रा०ा नृपकुले, पं० चू०३ कल्प०। राइय त्रि० (रात्रिक) रात्रौ भवः रात्रिक : / रात्रियाते, आतु०। आव०) | राक्खसदीवपुं०(राक्षसद्वीप) स्वनामख्यातेद्वीपे, सेन०। राइयपोसहपुं० (रात्रिकपौषध) पौषधभेदे, सेन०। मज्झण्हाओ परओ राक्षसद्वीपो जम्बूद्वीपेऽस्ति लवणसमुद्रेवा? सच प्रमाणाङ्गुलेनोत्सेधाजाव दिवसस्स अंतोमुहूत्तो ताव घ्प्पिइ इति सामाचारीमध्ये विद्यते, तेन ङ्गुलेन वा ? इति प्रश्नः, अत्रोत्तरम्तृतीययामदर्वाक् मध्याह्वात्परतः रात्रिपौषधः कर्तुं कल्पते नवा ? इति लवणोदे पयोराशौ, दुर्जयो धुसदामपि। प्रश्नः , अत्रोत्तरम्- मध्याह्णात्परतः पौषधग्रहणं शुद्ध्यति, परंसाम्प्रतीन- योजनानां समशतीं, दिक्षु सर्वासु विस्तृतः॥३१॥ प्रवृत्या प्रतिलेखनात् अर्वाग्न कार्यते, किन्तु परत इति।।३०२।। सेन० राक्षसद्वीप इत्यस्ति, सर्वद्वीपशिरोमणिः। 3 उल्ला० / खाद्याः कथयन्त्यस्माकं पौषधिकाः रात्रेस्तुर्ययामे समु तदन्तरे त्रिकूटाद्रि-भूमिनामौ सुमेरुवत् / / 32 / / थाय पौषधमध्ये सामायिकंकुर्वन्ति , तदक्ष्राणि च प्रतिक्रमणसूत्रचूर्णी महर्विलयाकारो, योजनानि नवोन्नतः। सन्ति श्रीमतां श्रीपूज्याः सामायिकं कथं न कारयन्ति ? इति प्रश्नः, पञ्चाशतं योजनानि, विस्तीर्णोऽस्त्यतिदुर्मदः // 33 // अत्रोत्तरम् - रात्रिपौषधमध्ये पाश्चात्यरात्रौ सामायिककरणमाश्रित्य यानि तस्योतरिष्ठात्सौवर्ण-प्राकारगृहतोरणा। चूर्ण्यक्षराणि सन्ति तानि सामाचारीविशषेण समर्थनीयानि न तु दूषणी- मया लङ्केति नाम्ना पू-रधुनैवास्ति कारिता ||34|| यानि, तस्याः शिष्टकृतत्वात् / चात्मनां तदक्षरदानेन तत्कर्तव्यता- षड्योजनानि भूस्तस्या- मतिक्रम्य चिरंतनी। पत्तिः, सर्बेरपि अवश्यंभावेन विधेया एवेति, शास्त्राक्षरानुपलम्भादिति / शुद्धस्फटिकवप्राङ्का, नानारत्नमयालया // 35 // किच-खरतरपक्षीयाणां चूर्णिगतैकवचनं युक्तिमन्न प्रतिभाति, तद्गत- सपादयोजनशत-प्रमाणा प्रवरा पुरी। सकलसामाचार्यास्तैरकरणात्, यदि वा - तेषां चूर्णेः प्रामाण्यमेव तदा मम पाताललङ्केति, विद्यते चातिदुर्गमा // 36|| तद्गता सकलाऽपि सामाचारी तैः कथं न विधियत इति बहुवक्तव्यमस्तीति पुरीद्वयमिदं वत्सा-ऽऽदत्स्व तन्नृपतिर्भव। // 319 // सेन० 3 उल्ला० / प्रातरुपवस्त्रं कृत्वा सायं रात्रिपौषधं करोति, भवत्वद्यैव ते तीर्थ-नाथदर्शनजं फलम्॥३७||