SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ रायभोयण 541 - अभिधानराजेन्द्रः - भाग 6 रायभोयण गृहीतं रजन्यामेव भक्तमिति द्वित्रिचतुर्थभङ्ग कैर्निशाभक्ते रात्रिभोतने जाते सत्यष्टममिति / उक्तं रात्रिभोजनप्रयश्चित्तम् / जीत / कल्प०। (रात्रौ कल्पनीयाः औषधयः'आहारपञ्चक्खाण' शब्दे द्वितीयभागे 526 पृष्ठे उक्ताः)स्थानाङ्गसूत्रपञ्चमाध्ययनद्वितीयोद्देशके ' राइभोअणंभुंजमाणे ' इत्यस्य वृत्तौ दिवा गृहीतं दिवा भुक्तमिति भङ्गकस्य कथं रात्रिभोजनता ? पर्युषितरक्षणादन्यथा वेति ? प्रश्नः, अत्रोत्तरम्रात्रिभोजनचतुर्भङ्गयां दिवा गृहीतं दिवा भक्तमिति भङ्गकस्य पर्युषितरक्षितभक्षणेन राचिभोजनता ज्ञेया, हारिभद्रयां दशवैकालिकवृत्तौ पाक्षिकसूत्रवृत्तौ च सन्निधिपरिभोगाधिकारे तथैव प्रतिपादनादिति // 36 / / सेन०१उल्ला०। रात्रिभोजनप्रत्याख्यानवताऽन्नादिविषये रात्रिसिद्धदिवा भुक्तादि चतुर्भङ्गयां त्रिभङ्गी वज्यां, तथा पक्वान्नेऽपि सावयं न वा ? आद्येऽन्नादिष्विव न तथा, तत्र तद्व्यवहारोऽद्य यावत् तत्र किं निदानमिति ? द्वितिय आरम्भसाम्येऽन्नादिष्वेव तद्वय॑ता न पक्वान्नेष्विति किम? अथ जलश्लेषाभाव एव तत्र तद्दोषपरिहारनिदानम्, अत एव तस्य मासाद्यपीति चेत्तदा राम्प्युषितकल्प्यस्य करम्भादेरपि रात्रिसिद्धस्य किमकल्यताव्यवहारः ? तेनारम्भादिदूषणसाम्येऽप्यनपक्वन्नयो रत्रिसिद्धवर्जनीयतायां पडक्तिभेदश्चेतः संशयाकुलमातनोतीति प्रश्नः,अन्नोत्तरमात्रिसिद्धा दिवा भुक्तादिका सा शस्त्र कापि दृष्टा नास्तीति, तेन रात्रिभोजनप्रत्याख्यानवतां तामाश्रित्य वय॑ता का? कञ्च पक्वान्नदृष्टान्तोऽपि? स्वयमेव सम्यक्तया पर्यालोच्यम, परं रात्रिरन्धने महानारम्भो भवतीति श्राद्धैस्तद्वारणार्थं स्वशक्त्या रात्रिरन्धनं वजनीयम्, न तु रात्रिभोजनप्रत्याख्यानभङ्ग भयेन, ततो न कोऽपि पक्ति भेद साधुमाश्रित्य तु दिवा गृहीतरात्रिभुक्तादिका चतुर्भङ्गीशास्त्रे प्रोक्ताऽस्ति, न तु श्राद्धानाश्रित्येति ध्येयम्॥८६॥ सेन०१ उल्ला०। अन्धकारे आहारकरणे रात्रिभोजनदोषो लगति न वा ? इति प्रश्नः, अत्रोत्तरम् -- " जे चेव रयणिभोयण - दोसा ते चेव संकडमहे, ते दोसा अंधयारम्मि।।१॥" इत्योपनियुक्तिवचनात् रात्रिभोजनदोषो लगतीति ज्ञायते // 71 / / सेन० 3 उ०। ये केचन रात्रिभोजनप्रत्याख्यामिनो घटिद्वयशेषे दिवसे भोजनं कुर्वन्ति तेषा रात्रिभोजन प्रत्याख्यानभङ्गो भवतिनवा? इतिप्रश्नः,अत्रोत्तरम्-घटीद्वयशेषे दिवसे भोजनं कुर्वतां रात्रिभोजस्यातीचारो लगति, नतुतद्भङ्ग इति॥१८|| सेन०४ उल्ला०। राइभोयणवेरमण न० (रात्रिभोजनविरमण) निशि भोजनवर्जने, पा०। सूत्र०। षष्ठव्रतमचतुर्विधस्याऽऽहारस्य, सर्वथा परिवर्जनम्। षष्ठं व्रतमिहैतानि, जिनर्मूलगुणाः स्मृताः॥४६|| चतुर्विधस्य अशनपानखादिमभेदभिन्नस्य आहारस्य-अभ्यवहारस्य सर्वथा-त्रिविधत्रिविधेन परिवर्जनम् विरमणं व्रतं भवतीति क्रियान्वयः। ध०२ अधि०। अत्रार्थापत्त्याऽऽ क्षिप्तमनवगच्छन्नाह परःनिसिभत्तविरमणं पिहु, नणु मूलगुणो कहं न गहियं तं / वयधारिणो चिय तयं, मूलगुणो सेसयस्सियरो।१२४०। आहारविरमणाओ, तवो व तव एव वा जओऽणसणं / अहव महव्वयसंस्-क्खत्तणओ समिइउवा।१२४१।। ननु रात्रिभोजनविरमणमपि मूलगुणः, तदिह किमिति मूलगुणत्वेन नोपात्तम् ? / अत्रोत्तरमाह-व्रतधारिणः संयतस्यैव तद रात्रीभोजनविरमणं मूलगुणः, शेषस्य तु गृहिणो देशविरतस्योत्तरगुणा इत्यर्थः ? आहारविरमणरूपत्वात्, तपोवत्। अथवा-तप एव तद् निशिभोजनविरमणमिति प्रतिज्ञा, यतोऽनशनम् --अनशनत्यागरूपत्वादिति हेतुः, चतुर्थादिवत् , इत्यनुक्तोऽपि दृष्टान्तः स्वयं दृश्यः, तपञ्चोत्तरगुण एवेति भावः। इपञ्चेदमुत्तरगुणः कुतः? महाव्रतसंरक्षणात्मकत्वात्, समित्यादिवदिति / / 1240 / 1241 // अत्राह-यद्येवम्, उक्तयुक्ते व्रतधारिणोऽपितदमूलगुणो न प्राप्नोति, इत्याहतहऽवि तयं मूलगुणो, मण्णइ मूलगुणपालयं जम्हा। मुलगुणग्गहणम्मि य , तं गहियं उत्तरगुण व्व / 12420 तथाऽपि वतिनस्तन्मूलगुणो भण्यत, समस्तव्रतानुपालनात्, समस्तव्रतसंरक्षणेनाऽत्यन्तोपकारित्वात्, प्राणातिपातविरमणवत्, मुलगुणग्रहणाच साक्षादनुपात्तमपि तद् गृहीतमेव द्रष्टव्यम्, उत्तरगुणवदिति // 1242 / कस्माद् मूलग्रहणे तद् गृह्यते? इत्याहजम्हा मूलगुण चिय , न हो ति तचिरहियस्स पडिपुन्ना। तो मूलगुणग्गहणे, तग्गहणमिहत्थओ नेयं / / 1253 / / यस्मात् तद्विरहितस्य-रात्रिभोजनविरमणविरहितस्य महाव्रतादयो मूलगुणा एव परिपुर्णा न भवन्ति, अतो मूलणग्रहणे तद् ग्रहणमिहार्थतो विज्ञेयम्। तथाहि-रात्रौ भोजने विधेये रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनाद् वसिप्रदीपनादिभिः स्पर्शनात्, पुरःकर्म पञ्चात्कर्माद्यनषणादोषदुष्टाहारग्रहणादेश प्रणातिपातव्रतविघातः। अन्धकारवशेन च पतितहिरण्याविद्राविणग्रहणादेः, योषित्परिभोगसम्भवाच शेषतविलोपः। इत्येव रात्रिभोजनविरमणमन्तरेण न सम्भवन्त्येव प्राणातिपातविरत्यादिमूलगुणाः अत एव तद्ग्रहणेऽत्यन्तोपकारित्वाद्गृहीतमेवार्थतस्तादिति॥१२४३।। अत्र प्रेरक : प्राहजाइ मूलगुणो मूल-प्वय उवगारित्ति तं तवाईया। तो सव्वे मूलगुणा , जइव न तो तं विमा होज्जा // 12441 गुण इष्यते , ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्राप्नुवन्ति , तेषामपि तदुपकारित्वात् , अतो विशीर्णोत्तरगुणकथा / यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति,तर्हि तदपि रात्रिभोजनविरमणं मूलगुणो मा भूत् , उपकारित्वाविशेषात्। पूर्वापरविरोधश्चैवमनभ्युपगच्छतोभवतः।तभाहि-भवतैवानन्तरमुक्तंयथा 'महाव्रतसंरक्षणादुत्तरगु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy