________________ राइभोयण 540 - अभिधानराजेन्द्रः - भाग 6 राइभोयण प्रत्युत्पन्ने वर्तमाने अनागतः कालो येन यावता भुक्तेन संयमयोगानां य अंतरा पच्चंतविसए एगा अडवी सबरपुलिचोराकिन्ना। सो चिंतेतिप्रत्युपेक्षणादीनां परिहाणिर्न जायते तदाहारस्य प्रमाणं साधोजानीहि। कहं अविग्घेण णित्थरिजामि, त्ति / ते रयणे एक्कम्मि विजणे पदेसे एवं पमाणजुत्तं, अतिरेगं वाऽवि भुजमाणस्स। णिक्खणति, अन्न फुट्टपत्थरे घेत्तुं उम्मत्तगयेसं करेति चोराकुलंच अडविं वायादीखोमेण व, पजाहि कहं वि उग्गालो / / 173 / / पवजइ। तक्करे इज्जमाणे पासित्ता भणतिअहंसागरदत्तो नाम रयणवाणिओ एवंविधं प्रमाणयुक्तं कारणे वा अतिरिक्तमपि आहारं भुजानस्य वातादि- मामे डक्कह, मा मेरयणे हरीहह। सो पलवंतो चोरेहिं गहितो, पुच्छितो। क्षोभेण वा कथंचिदुद्गार आगच्छेत्। कतरेते रयणा। फुडपत्थरंदंसेति। चोरेहिंणातं, केणाऽविएयस्स रयणा __ ततः किमित्याह हरिता। तणे उम्मत्तगोजातो, मुक्को या एवं तेण तणपुप्फफकंदमूलाहारेण जो पुण समोयणं वा, सित्थं णाऊणं णिग्गतं गिलति। सो अडवीपंथो य आगमगमं करेंतेण जाहे भाविता ताहे ते रणे णिसाए तहियं सुत्तनिवाओ, तत्थाऽऽएसा इमे होति।।१७४।। घेत्तुं अडविं पवन्नो / जाहे अडवीए बहुमज्झदेसभागगतो ताहे तम्हा पुनःशब्दो विशेषणे, स चैतद्विशिनष्टि-यस्तमुद्गारमागतं परित्यजति पयरेजमाणो एगम्मि सिलातलकुंडे गवयादिमडदेहभावितं विवन्नगंधरसं तस्यन प्रायश्चित्तम्, यस्तु तमुद्गारं सभोजनं सिक्थं वा एवमागतं ज्ञात्वा उदगं पातुं चिंतेति, जति एवं न पिवामि तो मेरयणोवज्जणं सव्वं निरत्थयं / मुखानिर्गतं भूयो गिलति, तत्रसूत्रनिपातः-प्रस्तुतसूत्रनिपातः प्रस्तुत कामभोगाययणो अणाभोगी भवमि / ताहे तं पवित्ता अडविं नित्थिण्णो सूत्रस्यावतारः। तत्र चेमे आदेशा भवन्ति सणजणकामभोगेण यसव्वेसिंआगतो जाओ। अक्षरगमनिकाकस्याऽपि अच्छे ससित्थ वचिय, मुहणिग्गतकवलभरिय हत्थे य। जलस्थलपथयो रत्नानामुपार्जनं कृत्वा प्रत्यन्तविषये अटव्यां बहवः ..अंजलिपडिते दिखे, मासादारोवणा चरिमं / / 175 / / स्तेनाः सन्तीति कृत्वा रत्नानां क्वचित्प्रदेशे निखननफुटितप्रस्तराणांच अच्छे द्रवमागतं यदि परेणादृष्टमापिवति ततो मासलघु, अथ दृष्ट ततो ग्रहणे मा मदीयानि रत्ना नि हरतेति प्रलापेन भावयित्वा निशि--रात्री मासगुरु। ससिक्थमागतं परेणादृष्टमाददानस्य मासगुरु, दृष्ट चतुर्लधु। रत्नानि गृहीत्वा पलायनम् / अटव्यां तृषितो मृतदेहभावितं जलं पीत्वा अथ तं ससिक्थमदृष्टं चर्वयति, ततश्चतुर्लघु, दृष्ट चतुर्गुरु। सुखान्निर्गतं स्वजनवर्ग समागम्य रत्नानामाभोगी जातः / एष दृष्टान्तः। अयमर्थोपनयःकवलमेहस्तेनादृष्टमापिवति चतुर्गुरु / दृष्ट षड्लघु / अथैकहस्तपुट वणियत्थाणी साहू, रतणत्थाणी वता तु पंचेव। भरितमदृष्टमापिवति ततः षड्लघु, दृष्ट षड्गुरु / अथाजलिभरितम मितुदयसरिसंवंतं, तमापियं रक्खए ताणि / / 176 / / दृष्टमापिवति षड्गुरु, दृष्ट छेदः / अञ्जलिं हत्वा यदन्यद्भूमौ पतितं वणिक् स्थानीयाः साधवः, रत्नस्थानीयानि पञ्च महाव्रतानि, तुशब्दतदप्यदृष्टमापिवति छेदः, दृष्ट मूलम् / एवं भिक्षोरुक्तम् / उपाध्यायस्य स्यानुक्तसमुच्चयार्थत्वात्, तस्करस्थानीया द्रव्यापदादय इति द्रष्टव्यम्। मासगुरुकादारब्धम् अनवस्थाप्ये तिष्ठति।आचार्यस्य चतुर्लघुकादारब्धं मृतोदकसदृश वान्तम्, तत्कारणे आपिवन् तानि माहव्रतान्यात्मानं च चरमे तिष्ठथ्ता एवं मासादिका चरमं यावदारोपणा मन्तव्या। रक्षेत्। प्रकारान्तरेण प्रायश्चित्तमाह ___ कथं पुनरापिवेदित्याहदिय रातो लहु गुरुगा, बितिए रतणसहितेण दिटुंतो। दियरातो अण्ण गिण्हति, असति तुरंते उसत्थें तं चेव / अद्धाणसीसए वा, सत्थो व पहावितो तुरियं // 176 / / णिसिलिंगेण्णं वा, तं चेव सुगंधदव्वं व // 10 // अथवा ससिक्थमसिक्थं वा दृष्टभदृष्ट वा दिवा प्रत्यवगिलतश्चतुर्लघु, अर्ध्वशीर्षके मनोज्ञ भुक्तं परंवान्तम्, ततो दिवा रात्रौ वा अन्यद्गृह्णाति रात्रौ चतुर्गुरु / द्वितीयपदमत्र भवति / कारणे वान्तमप्यापिवेत् न च अलभ्यमामने वा निशि-रात्रावन्यलिङ्गे नान्यद् गृह्णाति / तस्याप्यभावे प्रायश्चित्तमाप्नुयात्, तत्र च रत्नसहितवणिजो दृष्टान्तः कर्तव्यः / पुनरिदं सार्थे वा त्वरमाणे तदेव वान्तं गृहीत्वा चतुर्जातकादिना सुगन्धद्रव्येण सम्भवतीत्याह-अध्वशीर्षके मनोज्ञ भत्कं, भुत्कं तच्च वान्तमन्यच न वासयित्वा भुङ्क्ते न कश्चिद्दोषः। बृ०५ उ०। लभ्यते,सार्थो वात्वरितं प्रधावितस्ततस्तदेव सुगन्धिद्रव्येण वासयित्वा रात्रिभोजने प्रायश्चित्तानिभुक्ते। लेवाडय परिवासे, अभत्तट्ठोसुक्कसन्निहीएय। अथरत्नसहितवणिगदृष्टान्तमाह इयराए छट्ठभत्तं, अट्ठमर्ग सेसनिसिभत्ते // 34 // जलथलपहेसु रयणा-ऽणुवज्जणं तणे अडवि पचंते। लेपकृद्रव्योपलिप्तस्य पात्रके पावाबद्धे तुम्बकादेः पर्युषितत्वे शुष्कनिक्खण्ण फुट्टपत्थर-मा मे रयणे हर पलावे / / 177 // सन्निधौ च शुण्ठीहरितकीविभीतिकादिकायामभक्तार्थः, इतरस्यामाघेत्तूण निसि पलायण, अडवीमडदेहभावितं तिसितो। प्र॒यां गुडककवघृततैलादिकायाम् उत्तरत्र, शेषग्रहणदिह दिवा गृहीतं पिविउं रयणाणभोगी, जातो सयणं समागम्भ / / 178|| रात्रिं परिवास्य दिवैव भुक्तामिति प्रथमभङ्गके षष्ठाभक्तम्, षष्ठभ जहा एगो वणिओ कहिं वि जलपहेण महता किलेसेण सतसहस्सं क्तार्थद्वयप्रायश्चित्तमित्यर्थः / शेषनिशाभक्ते प्रथमभङ्गके विमुच्य मोल्लाइं पंच रयणाई उवञ्जिणित्ता परदेसे, पच्छा सदेसं पत्थित्तो। तत्थ | शेषैस्त्रिभिर्दिवा गृहीतं रजन्या भुक्तं, रजन्यां गृहीतं दिवा भुक्तं, रजन्यां