SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ राइभोयण 531- अभिधानराजेन्द्रः - भाग 6 राइभोयण आणादिया य दोसा च उगुरुगं च से पच्छित / कहं पुण दियाभोयणस्स अवण्णं भासतिवायावेहि सूसति, ओयो हीरतिय दिहिदिहस्स। मच्छियमाति णिपातो, बलहाणी चेव चंकमणे // 111 // | दियोभोयणं वातेण आतवेण य सुसियं अबलकरं भवति। ओयो तेयो भन्नति, दिद्विणा दिटुं दिट्ठिदिटुं, परजनदृष्टः स्यात्तस्य ओजोपहारो भवतीत्यर्थः दिवसतो मच्छियमादी णिवतंति, उद्देव गुलियादि दोसा, दिवसयो य भुंजित्ता कम्मचेट्ठासु अवस्सं चंकमियव्वं,तत्थ पस्सेदो भवति / आयासोस्सासो बहुं च दगमादीयति। एवं तं अबलकरं भवति। इमं रातीभोयणस्स वन्नं वदतिआउंबंभं च वकृति, पाणेति य इंदियाइँ णिसि भत्तं। णेव जिजइ य देहो, गुण दोसविवजओ चेव // 112|| रातो भुत्ते अकम्मस्स सत्थेंदियस्स चिट्ठतो सुभपोग्गलोवचयो भवति, सुभपोग्गलोवचयातो आयुबलईदायाण बुड्डी भवति। रसायने पयोगवत् सुभपोग्गलोवचयातो शीघ्रं देहो नजीर्यते। एते गुणा रातीभोयणे। एयस्स विवज्जओ दिवसे / तो तम्मि एते चेव गुणा, विवरीया दोसा भवंति / इमम्मि कारणजाते वएज्जा। गाहाबितियपदमणप्पज्झे, वएम अवि कोविए व अप्पज्झे। जाणंते वावि पुणो, कारणजाते वएग्जा उ॥११३॥ अणप्पज्झे-अणप्पवसो खेत्तादितोसो दियातो वण्णस्स अवनं वदेजा, राईभोयणस्स वा वन्नं वएज। अवि कोवितो वा अग्गीयत्थो अप्पज्झेऽवि वएज / बहुसु या अवसिवोमगिलाणरायदुवादिकारणेसु गुणबुड्डिहेउं गीयत्थो वि य वन्नं वा वएला। . सूत्रम्जे भिक्खू दिया असणं वा पाणं वा खाइमं वा साइमं वा | पडिग्गाहित्ता दिया मुंजइ, दिया मुंजंतं वा साइडइ / / 180 // जे मिक्खू दिया असणं वा०४ पडिग्गाहित्ता रत्तिं भुंजइ, मुंजंतं वा साइजइ / / 181 // जे भिक्खू रत्तिं असणं वा०४पडिग्गाहित्ता दिया मुंजइ, मुंजंतुवा साइजइ।।१५।जे मिक्खू रत्तिं असणं वा०४ पडिग्गाहेत्ता रत्तिं मुंजइ भुजंतं वा साइजइ॥ 183 // चउसु विभंगेसु आणादिया यदोसा चउगुरुं पच्छित्तं, एवं कालविसेसियं दिजति। नि० चू०११ उ०। रात्रिभक्तं गृहीतं स्यात्, अज्ञानात् रात्रिभक्तं गृहीयात्। सूत्रम्भिक्खू य उग्गयवित्तीए अणत्थमियसंकप्पे संथडिए निवितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहिता आहारं आहारेमाणे अह पच्छा जाणेज्जाअणुग्गए सूरिए अत्थमिए | वा, से जंच मुहे जंच पाणिंसि, जंच पडिग्गहिये तं विगिंचमाणे वा विसोहेमाणे नाइकमइ, तं अप्पणा भुंजमाणे अन्नेसिं व अणुप्पदेमाणे राइभोयणपडिसेवणपत्ते आवाइ चाउम्मासियं परिहारहाणं अणुग्धाइयं // 6 // भिक्खू य उग्गयवित्तीए अणथमियसंकप्पे संथडिए वितिगिच्छासमावन्ने असणं वा० पडिग्गहित्ता आहारं आहारेमाणे अहपच्छाजाणेशा, अणुग्गए सूरिए अत्थमिए वा, से जंच मुहे जं च पाणिरिजंच पडिग्गहे तं विगिंचमाणे विसोहेमाणे नाइकमइ, तं अप्पणा भुजमाणे अन्नेसिं वा अण्णप्पदेमाणे राइ भोयणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहारहाणं अणुग्घाइयं / / 7 / / भिक्खू य उग्गयवित्तीए अणत्यमियसंकप्पे असंथडिए निविइगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गहित्ता आहारमाहारेमाणे अह पच्छा जाणेजा-अणुग्गए सूरिए अत्थमिए वा से जं च मुहे जं च पाणिसि जं च पडिग्गहे तं विगिश्चमाणे विसोहेमाणे नाइक्कम तं अप्पणा भुञ्जमाणे अन्नेसिं वा अणुप्पदेमाणे आवाइ चाउम्मासियं परिहारहाणं अणुग्धाइयं / / // भिक्खू य उग्गयवित्तीए अणत्थमियसंक प्पे असंथडिए विइगिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारमाहारेमाणे अहपच्छा जाणेशा-अणुग्गए सूरिए अत्थमिए वा, से जं च मुहे च पाणिंसि जंच पडिग्गहे तं विगिधमाणे विसोहेमाणे नाइकामइ,तं अप्पणाभुजमाणे अन्नेसिंवा अणुप्पदेमाणे आवाइ चाउम्मासियं परिहारहाणं अणुग्घाइयं // 6 // अस्य सूत्रचतुष्टस्य सम्बन्धमाहअण्णगणं वचंतो, परिणिव्ववितो व तं गणं पत्तो। विहसंथरेतरे वा, गेण्हे (अ) सामाएँ जोगो य॥ 103 / / अधिकरणं कृत्वा अनुपशान्तोऽन्यपणं व्रजन् परिनिर्वापितो वा भूयस्तमेव गणमागच्छन्, 'विहे'-अध्वनि संस्तरणे इतरस्मिन् वा असंस्तरणेश्यामायाम्-रजन्याम् आहारांगृह्णीयात्, एष योगः सम्बन्धः / अनेनाऽयातस्यास्य सूत्रचतुष्टस्य व्याख्या-भिक्षुः-पूर्ववर्णितः, चशब्दाद् आचार्य उपाध्यायश्च परिगृह्यते, उद्गते आदित्ये वृत्तिः जीवनोपायो यस्य स उगतवृत्तिकः / पाठान्तरं वा-'उग्गयमुत्तीए त्ति मूर्तिः-शरीरम् उद्गते रवौ प्रतिश्रयावग्रहाद्वहिः प्रचारवती मूर्तिरस्येत्युद्गमूर्तिको मध्यमपदलोपी समासः,अनस्तमिते सूर्ये सङ्कल्पः। संस्तृतो नाम-समर्थस्तदिवसंपर्याप्तओजी.वा 'तिव्वितिगिच्छत्ति' विचिकित्सा-चित्तविप्लुतिः सन्देह इत्येकोऽर्थः / सा निर्गता यस्मात्स निर्विचिकित्सः, उदितोऽनस्तमितो वा रविरित्येवं निश्चयवानित्यर्थः, एवविधविशेषणयुक्तोऽशनं वा पानं वा खादिम वा खादिम वा प्रतिगृह्याऽऽहारभाहरन्, भुञ्जानः। अथ पश्चादेव जानीयत् अतुगतः सूर्यः अस्तमितो वा / एवं वि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy