________________ राइभोयण 526 - अमिधानराजेन्द्रः - भाग 6 राइभोयण यतो वा कयचिदविरतिकया सममनाचारं प्रतिसेवमानो द्रष्टः। एवमादिभिः त्पादनयोश्च यतितव्यम् / भक्तार्थन्तु द्वयो राद्यगमनयोर्मण्डल्यादिकारणैः प्रद्विष्ट इत्थं चतुर्विधं दण्डं प्रयुञ्जीत। विधिनैव कुर्वन्ति। तृतीये तुगमने राजपुरुषसमीपे भुजानानां न मण्डनिव्विसउत्तिय पढमो, बितिओ मा देह भत्तपाणं से। ल्यादिनियमः।स्थण्डिलसामाचारी तु त्रिष्वपि न हापयन्ति, राजपुरुषततितो उवकरणहरो, जीयचरित्तस्स वा भेदो || 675 // समीपे स्थिता वा कुरुकुचां कुर्वन्ति। यदितेबुवीरन् अस्मत्समीपेवस्तव्यं प्रथमो राजदण्डो निर्विषयाज्ञापनलक्षणः, द्वितीयो मा भक्तपानममीषां ततो वसतावसत्यां यत्राल्पदोषतरंतत्र निवसन कर्त्तव्यम्। प्रयच्छतेत्येवं लक्षणः, तृतीयः पुनरुपकरणहरः, चतुर्थो जीवितस्य अथ प्रकारत्रयमेव व्यक्तीकुर्वन्नाहचारित्रस्य वा भेदः कर्त्तव्यः। सच्छंदओ य एकं, वितियं अण्णत्थ भोतिहं एह। एवंविधे राजद्विष्ट आज्ञातिक्रमं कुर्वाणानां प्रायश्चित्तमाह ततिए मिक्खं घेत्तुं, इह भुजहतीसुवी जतणा ||10|| गुरुगा आणालोवे, बलियतरं कुप्पें पढमए दोसा। एकं स्वच्छन्दतो गमनम, द्वितीयं पुनरन्यत्र भुक्त्वा इह समागच्छत्, गिण्हत देंत दोसा, बितिततिचरिमे दुविहभेयो / / 676 / तृतीयम् इह समागत्य भोजनं कुरुत। एषु त्रिष्वपि भैक्षादियतना कर्तव्या। येन राज्ञो निर्विषयाज्ञातिक्रमे राजा बलिकतरम्--गाढतरं कुप्यति;एष बितिइज्जए व मुंचति, आण्णावे तं च तुल्लपदे। प्रथमभेददोषोऽभिहितः। द्वितीयतृतीयभेदयोः यत्र राज्ञा ग्रामानगरादिषु अम्हुग्गमाइसुद्धं, अणुसिहि अणुच्छ जं अन्नं / / 651 // भक्तपानमुपकरणं वा वारितं तत्र ये साधवा गह्णन्ति,ये च गृहस्थाः तेषां वाशब्दः प्रकारान्तरोपन्यासे कश्चिदतिप्रान्तः स द्वितीयान् साधून प्रयच्छन्ति, तेषामुभयेषामपि दोषाग्रहणाकर्षणादयो भवन्ति। चमश्चतुर्थी मुञ्चति / किमुकं भवति / साधूनां भिक्षामटतां राजपुरुषान् दृष्ट्वा पृष्ठतः भेदो भवति जीवितभेदः, चारि० भेदश्चेत्यर्थः / स्थितास्थातुर्हिण्डापयतितेच यद्युत्सुकायामानाअनेषणीयं ग्राहयन्ति / अथ निर्विषयाज्ञप्तानां गमनविधिमाह यदिवा-सराजपुरुष एकत्रस्थाने साधून्निरुध्यधोल्लकभोजनमानाय्य सच्छंदेण य गमणं, मिक्खे भत्तट्ठणे य वसहीए। ददाति, यथा सर्वेऽप्येतदाहारयत ततोऽसौ वक्तव्यः। अस्माकमुद्मादिदारे ठियो निरम्भति, एगट्ठठितो व आणाए।। 977 / / शुद्धं ग्रहीतुं कल्पते / एवमुक्तो यद्युत्संकलयति ततो भिक्षां हिण्डन्ते, अथ नोत्संकलयति ततो अनुशिष्टिः कर्त्तव्या। तथापि मोक्तुमनिच्छति यत्र राज्ञा भणिताः स्वच्छन्दं गच्छन्तु भवन्तो नाहं गच्छतां किमपि यचोलकम् अन्नं पिण्याकदोषान्नादि तद् गृह्णन्ति। निरोधं कुर्वे, तत्र भैक्षे भिक्षार्थेन वसतिविषयां व सामाचारी न परिहार पुवं च उवक्खडियं, खीरादी वा अणिच्छे जं दिति। यन्ति। अथद्वारे-गामादिप्रवेशमुखे स्थितो राजपुरुषवर्गः साधून भिक्षा कमढगभुत्ते सण्णा, कुरुकुय दुविहेण वि दवेणं / / 652 // गतान्निरुणाद्धि, एकत्र वा सभादेवकुलादौ स्थितः साधून भुक्तानात्म अथवा--चोल्लके आनीते तन्माध्याद्यत्पूर्वमात्मार्थं तैरुपस्कृतं राद्धं समीपे आनाययति; ततो वक्ष्यमाणां यतनां कुर्वन्तीति नियुक्तिगाथा क्षीरध्यादि वा तद्भुज्जते, यदि पूर्वराद्धं नेच्छति प्रदातुं ब्रवीति च, यदहं समासार्थः। भोजयाति भणामि वा तत्समुद्दिशत, ततः शुद्धमशुद्धं वा यत्ते प्रयच्छन्ति साम्प्रतमिदमेव व्यक्तीकुर्वन्नाह तद्भुञ्जते / तत्र चेयं यतना-कमठकेषु परस्परं सान्तरमुपविष्टाः सन्तो सच्छंदेण उगमणं, सयं व सत्थेण वाऽवि पुवुत्तं / भुञ्जते भुक्तोत्तरकालं संज्ञाविसर्जनानन्तरं च प्रायः प्राशुकमृत्तिकया तत्थुग्गमादिसुद्धं, असंथरे वा पणगहाणी।।९७८॥ द्रावणं च द्विविधनाऽपि सचित्ताचित्तभेदभिन्नेन कुरुकुचां कुर्वन्तिा पूर्वमपि यत्र राज्ञा स्वच्छन्देन गमनमनुज्ञातं तत्र स्वयं वा सार्थेन वा सहिता तेन पश्चात् सचित्तेनपि पूर्व मिश्रेण पश्चाद् व्यवहारसचित्तेनेति गमनं गच्छन्ति, पूर्वोक्तमिहैवाऽशिवद्वारे ओघनिर्युक्तौ वा भणितं भैक्षं निर्विषयज्ञानद्वारम् / षट्काययतनादिकं कर्त्तव्यं, नवरं तत्र स्वच्छन्दगमने उद्गमादिशुद्धं अथ भक्तपान निवारणद्वारं व्याचष्टेभक्तपानं ग्राह्यम्, असंस्तरणे पञ्चकपरिहाण्या गृह्णन्ति / अथ राजा मा बिइए वि होइ जयणा, भत्ते पाणे अलब्भमाणम्मि। अत्रैव जनपदे कचित्प्रदेशे निलीय स्थास्यतीति बुद्ध्या पुरुषान् सहा दोसणे तकपिंडी, एसणमादीसु जतितव्वं / / 683 // यान प्रयच्छन्ति, यूयं ग्रामं प्रविशत तत्र भिक्षामटित्वा भुक्त्वा च प्रत्या द्वितीयेऽपि राजद्विष्टे भक्तपाने अलभमाने इयं यतना भवति-यावदगच्छत, वयमिहैव ग्रामद्वारे स्थिताः प्रतीज्ञामहे। ततस्ते तत्र स्थिताः यो थापि जनो न संचरति तावत्प्रत्यूषवेलायां दोषान्नं तवं च गृह्णान्ति, यथा साधुः समागच्छति तं तथा निरुम्भन्ते यावता सर्वे मिलिताः। पिण्याकपिण्डिका वायसपिण्डिकां वा गृहन्तिाततएषणादिषु यतितव्यम्। अथवा-तेराजपुरुषाः सभायां देवकुलेवा स्थिता ब्रुवते, यूयं भिक्षामटित्वा केषु पुनस्तद्गृहीत इत्याहगृहीत्वा चेह समागच्छत, अस्माकं समीपे समुपदिशतेति। पुराणादिपण्णवेतुं, णिस्सियं गीतती होति गहणं तु। ततश्च अगीते दिवग्गहणं, सुण्णघरे वा इमेहिं च // 984|| तिण्हेगयरे गमणे, एसणमादीसु होति जतियव्वं / पुराणं श्रावकं वा साधुसमाचारिकुशलं प्रज्ञाप्य सर्वेऽपि भत्तहणं थंडिल्ले, असती वसहीऍ जं जत्थ / / 676 // गीतार्था मिश्रेषु तु पुराणादिप्रज्ञापितः शून्यगृहे वाशब्दाद्देवत्रयाणां प्रकाराणमेकतरस्मिन् गमने एषणायाम् आदिशब्दादुद्रमो- | कुलादौ बलिनिवेदनलक्ष्येण पौगलिकं स्थापयन्ति, तस्य