________________ राइभोयण 528 - अभिधानराजेन्द्रः - भाग 6 राइभोयण तामेवाहजइ तत्थ दिसामुढो, हवेज गच्छो सबालवृड्डोउ। वणदेवयाए ताहे, णियमगंपं तह करेंति // 962 // यदि तत्नाटव्यां सबालवृद्धोऽपि गच्छो दिग्मूढो भवेत ततो नियमेननिश्चयेन प्रकम्पोदेवताया आकम्पो यस्मादिति नियमप्रकम्पःकायोत्सर्गस्तं वनदेवताया आकम्पनार्थ तथा कुर्वन्ति यथा सा आकम्पिता सती दिग्भागं पन्थानं वा कथयति। यतःसम्मचिट्ठी देवा, वेयावचं करेंति साहूणं / गोकुलविउध्वणाए, आसासपरंपरा सुद्धा / / 663|| ये सम्यगदृष्टयो देवास्ते साधूनां वैयावृत्यं भक्तपानोपदानादिना दिव्यापदाद्युद्धरणात्मकं कुर्वन्तीति स्थितिः। ततः सम्यग्दृष्टिदेवाता काचिद् गोकुलं विकुर्वती साधूनां तद्दर्शनेनाश्वासः, ततस्तया देवतया साधवो गोकुलपरंपरया तावन्नीता यावज्जनपदं प्राप्ताः। तया एवं नीता अपि शुद्धा निर्दोषाः। __ अमुमेवार्थसविशेषमाहसावयतेणपरद्धे, सत्थे फिडिया न उ जइहवेज्जा। अंतिमवइगा विंटीय, णियट्ट ण य गोउलं कहणा // 16 // श्वापदैः स्तनैश्च प्रारब्धा इतस्ततोगतास्ते च सार्थान स्फिटिता यदि भवेयुः ततः कायोत्सर्गेण देवतामाकम्पयेत्, आकम्पिता चकाचित्पन्थानं कथयेत् जिकाः परंपरया विकुळ जनपदं प्रापयेत्, अन्तिमायां च प्रजिकायाम् उपकरणविण्टिकाम् उपधिं विस्मारयेत्, तदर्थ साधवो निवर्त्य यावत्तवागतास्तवाद्गोकुलं न पश्यन्ति। ततो गुरूणां समीपे कथनं, यथा नास्ति सावजिकेति।गुरुभिश्च ज्ञातं तथैव सर्व देवताकृतमिति। भंडी वहिलगमरवा-हिगेसु एसा तु वणिया जतणा। ओदरिय विवित्तुसे य, जयण इमा तत्थ णायव्वा / / 665 / भण्डीवहिलकमारवाहिकेषु-सार्थेष्वेषा अनन्तरोक्ता यतना वर्णिता / अथौदरिकेषु विविक्तेषु च कार्पटिकेषु इयं यतना ज्ञातव्या। तामेवाऽऽहओदरयिपच्छणासइ, पच्छयणं तेसि कंदमूलफला। अग्हणम्मि य रज्जु, वर्लेति गहणं च जयणाए।।९६६॥ आगाढे राजद्विष्टाकार्ये औदरिकादिभिरपि सह गम्यभोन पथ्योदनस्य / शम्बलस्याभावे यदि तेषामौदारिकादीनां कन्दमूलफलाद्याहारो भवेत्, ततः साधूनामपि तमेवाऽऽहारं स्वयं प्रयच्छन्ति,ये च तत्रापरिणतास्ते कन्दादि न गृह्णन्ति / अग्रहणे च ते सार्थिका अपरिणतानां भीषणार्थ रज्जु वलयन्ति। ततो यतनाया ग्रहणं कुर्वन्ति। इदमेव स्पष्ठयतिकंदाइ अभुंजुते, अपरिणए सत्थिगाण कहयंति। पुच्छा वेहासे पुण, दुक्खिहरा खाइउं पुरतो / / 667 / / अपरिणते कन्दादिकमभुञ्जाने वृषभाः सार्थिकानां कथयन्ति एतान् / तथा भावयत यथा खादन्ति ततस्ते सार्थिका रज्जवलनं कुर्वन्ति, ततो गीतार्थाः कृतसङ्केताः पृच्छन्ति। कथयत किमताभी रज्जुभिः प्रयोजनम् ? सार्थिका भणन्ति-वयमेकनावारूढा अतो योऽस्माकं कन्दादीनि न भक्षयति तं वयमेताभिर्विहायसि लम्बयामः, इतरथा तस्य बुभुक्षार्तस्य पुरतः खादितु दुष्करं न वयं भक्षयितुं शक्नुम इति भावः। इहरा विमरति एसो, अम्हे खायामों सो विउ भएणं / कंदादि कजगहणे, इमा तु जतणा तहिं होति।।१६॥ कन्दादीनयभक्षयन्नितरथाऽप्यस्यामटव्यामवश्यमेव मियते अतो विहायसि लम्बनेन तं मारयित्वा सुखेनैव वयं भक्षयामः, इत्युक्ता सोऽप्यपरिणतो भयेनकन्दादिभक्षणं करोति। एवमादिषु कार्येषु कन्दादिग्रहणे प्राप्त इयं यतना भवति। तामेवाऽऽहफासुगजोणिपरित्ते, एकट्ठियवद्धभिन्नभिण्णे अ। बद्धहिए वि एवं, एमेव य होइ बहुबीए / / 666 // एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए। साहारणस्स भावा, आईए बहुगुणं जं च / / 670|| द्वे अपि व्याख्यातार्थे। . पानकसतनामाहतुवरे फले य पत्ते, रुक्खसिला तुप्पमद्दणादीसुं। पासंदणे पवाते, आतवतत्ते वहे अवहे / / 771 / / एषाऽपि गतार्था / गता अशिवविषया यतना। अथावमौदर्यविषयां यतनामाहओमे एसणसोहिं,पजहति परितावितो दुंगुंछाए। अलभंते वि य मरणं, असमाहि तित्थवोच्छेदो / / 672 / / अवमौदारिक विज्ञाय अनागतकेव द्वादशभिर्वर्षर्निच्छन्ति ततश्च गुर्वाज्ञादयो दोषाः। तत्र च तिष्ठन् जुगुप्सया क्षुधा परितापितः सन्नेषणाशुद्धिं प्रजहाति / अथवा-भक्तपानमलभमानो भरणं प्राप्नोति, एवं चान्यान्यसाधुषु म्रियमाणेषु तीर्थस्य व्यवच्छेदो भवति। यत एवमतःओमोदरियागमणे, मग्गे असतीय पंथजयणाए। परिपुच्छिऊण गमणं, चउव्विहं रायदुटुं च / / 173|| अवमौदरिकायां गमने प्राप्ते पूर्व मार्गेण गन्तव्यम्, मार्गस्थाभावे पथाऽपि किं छिन्नः अच्छिन्नो वाऽयंपन्था इतिपस्पृिच्छ्ययतनया अशिवद्वारोक्त्या गमनं विधेयम्। अथ राजद्विष्टद्वारे तच्च निर्विषयादभिर्वक्ष्यमाणभेदैश्चतुर्विधम्। तत्र स राजा कथं प्रद्वेषमापन्न इत्याशङ्कावकाशमवलो क्येदमाहओराहधरिसणाए, अब्भरहितसेहदिक्खणाए वा। अहिमरअणिट्टदरिसण,बुग्गाहणया अणायारे॥६७४|| अवरोधः अन्तः पुरंतस्य लिङ्गस्थेनकेनाप्याघर्षणाकृत्ता, राज्ञोवा अभ्यर्हितो गौरविकोराजामात्यादिपुत्रःशैक्षोदीक्षितोभदेत, साधुवेषणवाकेचिदभिमराप्रविटा, अनिष्टवा साधुदर्शनं स्वयमेव पुरोहितप्रभृतिभिर्वा ब्युमाहितोमन्यते, सं