SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ राइभोयण 526 - अमिधानराजेन्द्रः - भाग 6 राइभोयण अथ तेन कृतकरणेन साधुना प्राभातिकप्रतिक्रमणवे लायां यथा गुरुसमक्षमालोचितं तथा प्रतिपादयतिहिंछिम्मि पुरा सीह, खुडयाइ इयाणि मंदथामो मि। तिनावाए सीहो, रत्तिं पहओ मया नमओ।। 26 // क्षमाश्रमण ! पुरा-पूर्वमहं प्रबलशरीरतया खुडकामात्रेणैव सिंह हन्ताऽस्मि, इदानीं मन्दस्थामाऽस्मि। ततः 'तिन्नावाए' त्ति विभक्तिव्यत्ययात्रिष्वापातेषु गदाघातेन सिंहो रात्रौ मया प्रहतः परं न मृतोऽपद्रणः, एवमालोच्य मिथ्या दुष्कृतं दत्तवान्। एतावतैव चासौ शुद्धोऽदुष्टपरिणामत्वात्। नितेहिं तिन्नि सीहा, आसन्ने नाइदूर दूरे य। निग्गयजीवा दिट्ठा, स चावि पुट्ठो इमं भणई / / 527 // प्रभाते निर्गतैः-पन्थानं गच्छद्भिस्त्रयः सिंहा निर्गतजीवा दृष्टाः / तत्रैक आसन्ने, द्वितीयो नातिदूरे, तृतीयो दूरे / स ष्टाऽऽचार्यः पृष्टः / आर्य ! किमेवं सिंहत्रयं विपन्नमवलोक्यते। . ततः इदं भणतिमा मरिहिति तो गाढं, न आहओ तेण पढमओ दूरे। गाढतरं बितितईओ, न य मे नायं जहऽण्णो मो॥ 12 // भगवन् / यदा प्रथमः सिंह आयातस्तदा मा मरिष्यतीति कृत्वा गाढं नाहतः तेनासौ दूरे गत्वा विपन्नः, द्वितीयस्तु स एवायं भूयोऽप्यायात इति बुद्ध्या गाढतरमाहतः तेनासौ नासन्ने नातिदूरे, तृतीयस्तु द्वितीयादपि गाढतरमाहतस्तेनाऽसौ, इत्यासन्न एव भूभागे गत्वा मृतः। न च मया ज्ञातं यथाऽयमन्यान्यसिंहः समागतो न स एवेति। ईदृशस्य कृतकरणस्य भावे देवतायाः कायोत्सर्गः कर्तव्यः / सच केन कियद्वा कालं यवदित्यत्रोच्यतेखमओ व देवयाए, उस्सग्गं करेइ जाव आउट्टा। रक्खामि जा पभातं. सवंतु जइणो सुवीसत्था / / 526 / / क्षपको वा देवताया आकम्पननिमित्तं कायोत्सर्ग करोति, यावदसावावृत्ता आराधिता सती ब्रूते--भगवन् ! पारय कायोत्सर्ग; यावत् प्रभात तावदहं श्वापदाधुपसर्ग रक्षामि। रुपन्तु यतयः सुविश्वस्ता इति। वृ०१ उ० 3 प्रक० (रात्रौ वस्त्रादिधारणनिषेधः 'उवहि' शब्दे द्वितीयभागे 1072 पृष्ठ गतः) (विहारविषयः “विहार' शब्दे वक्ष्यते) यादृश आहारो रात्रौ रक्षितुं शक्यते-तद् भैक्ष्यद्वारेऽभिहि तम् नवरं केवलमिह कल्वे अध्यकल्पविषयं तदेवाऽऽहअग्गहणे कप्पस्स उ, गुरुगा दुविधा विराधना णियमा। पुरिसट्ठाणं सत्थं, गाउंता वीण गिणिहज्जा / / 646| छिन्ने चपथि यद्यध्वकल्पंन गृह्णन्तितदा चतुर्गुरवः, द्विविधा चात्मसंयमे विराधना / भक्तालाभे क्षुधातस्य परितापनादिना आत्मविराधना, संयमविराधना तु क्षुधातः सन्नध्वकल्पं विना कन्दादिग्रहणं कुर्यात्; अतो ग्रहीतव्योऽध्वकल्पः / एभिः कारणैर्न गृह्णीयादपि, यदि पुरुषाः सर्वेऽपि संहननधृति बलवन्तः, अध्वाऽप्येकदैवसिको वा, सार्थेऽपि प्रभूतभैक्षमवाप्यते, तदपि ध्रुवलाभम्, सार्थश्च भद्रकः कालभोजी कालस्थायी च। एवमादीनि ज्ञात्वा छिन्नपथेन गृह्णीयात्। सपुनरध्वकल्पः कीदृशो ग्रहीतव्यः ? इत्युच्यतेसक्करघ-गुलमीसा, अगंथिमा खज्जुरा व तम्मासा। सत्तू पिण्णागो वा, घतगुलमिस्सं खरेणं वा / / 657 // शर्करेया घुतेन च मिश्राणि अग्रन्थिमानि कदलीफलानि खण्डाखण्डीकृतानिगृह्यन्ते। अथ शर्करयान प्राप्यन्तेततोगुडेनघृतेन च मिश्रितानि, एषामभावे खजूराणि घृतगुडमिश्राणि, तदप्राप्तौ सत्कुकान् घृतगुडमिश्रान्, तदलाभे पिण्याकोऽपि।घृतं न प्राप्यते ततः खरसंज्ञकेन तैलेन मिश्रितः पिण्याकः। एतेषां ग्रहणे गुणमुपदर्शयति-- थोवा वि हणंति खुहं, न य तह करेंति एतें खजंता। सुक्खोदण व लंभे, समितिम-दंतिकचुण्णं वा ||648 // एतानि अग्रन्थिमादीनि खाद्यमानानिस्तोकान्यपि क्षुधं घन्ति न चैतानि भुक्तानि सन्ति तृष्णां कुर्वन्ति, अत ईदृशोऽध्वकल्पो गृह्यमं। ईदृशस्यालाभे शुष्कौदनः-शुष्ककूरः, तदलाभे समितिमाः--शुष्कमण्डकाः, तदप्राप्तौ दन्तिकचूर्णम्तन्दुललोट्टः। यद्वा-दन्तिकम्-तन्दुलघूर्णः, चूर्णम् तुमोदकादिखाद्यकचूरिः। एतत्सर्वमपिघृतगुडेन मिश्रयित्वा स्थापनीयम्। यदि शुद्धं भक्तं लभन्ते ततो नाध्वकल्पं भुञ्जते। यावन्मात्रेण वा न्यून शुद्धं लभन्ते तावन्मात्रमध्वकल्पाल्परिभुञ्जते / अनुपस्थापितेभ्यो वा प्रयच्छन्ति। तिविहाऽऽमयभेसजा, वणभेसज्जाय सप्पि महु पट्टे / सुद्धासतितिपरिरए, जा कम्मंणाउमद्धाणं / / 646|| त्रिविधाः-त्रिप्रकारा वातजपित्तजश्लेष्मजभेदाद्ये आमया रोगास्तेषां यानि भेषजानि भैषज्यानि, यानि च व्रणस्य भैषज्यानि सर्पिर्मधुमिश्राणि वा व्रणेषु दत्वा पट्टबंध्यन्ते तानि गृह्णन्ति, सर्वमप्येतदध्वकल्पादिक प्रथमतः शुद्ध, तदभावे अशुद्धमपि त्रिपरिरयं यतनया पश्चकपरिहाण्या ग्रहीतव्यम्, यावदाधाकर्मेति / प्रमाणतः पुनरध्वानं स्तोकं वा बहुं वा ज्ञात्वा तदनुसारेणाध्वकल्पोऽपि ग्रहीतव्यः। एवं यदा सर्वमुष्यत्पादितं भवति तदा किं विधेयमित्याहअद्धाण पविसमाणो, जाणगनीसाएँ गाहए गच्छं। अह तत्थ न गाहिज्जा, चाउम्मासा भवे गुरुगा / / 650 // अध्वानं प्रविशन् सूरिः प्रथमत एव यस्य गीतार्थस्य निश्चयान्त पुरस्कृत्य गच्छमध्वकल्पं ग्राहयति, अथ तत्राध्वप्रवेशे गच्छंन ग्राहयति ततश्चतुर्मासा गुरुका भवेयुः / अतो गीतार्थं पुरस्कृत्य गीतार्थप्रत्ययनिमित्तामन्तराऽन्तरा कानिचिदर्थपदानि परित्यजन् सूरिर्गच्छमध्वकल्प ग्राहयेत्। एवं विधेन विधिना निर्गतानामयं विधिः। सभए सरभेदादी, लिंगविओगं च काउ गीयत्था। खरकम्मिया व होउं, करेंति गुत्तिं उभयवग्गे / / 651 // .यत्र सभयं तत्र वृषभाः स्वरभेदवर्णभेदकारिणीभिगुलिकाभिस्तादृशं स्वर वर्ण च कृत्वा गच्छन्ति, अथवा-यथैते संयता इति न ज्ञायन्ते तथा लिङ्गवियोगं कृत्वा गीतार्था गच्छन्ति / खरकर्मिका वा सन्नद्धपरिकरा यथा समये गृहीतायुधा भूत्या उभयवर्गे साधुसाध्वीरक्षणे गुप्तिरक्षा कुर्वन्ति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy