________________ मंस 31 - अभिधानराजेन्द्रः - भाग 6 मंस न चैनथला निर्दोषना / न हि लूताऽऽनिक श्रीललिकाभिधाकन्नमात्रेण न्यथात्व भजते, विष वा गधरकाभिधाननति। "हिंसामाध्यम इत्यादि श्लोकः 'अदाकुमार शब्द प्रथम भाग 557 पृष्ठे : मासं - भागीयम्, शास्त्रनिषिद्धत्वात "न भालभक्षणे दोष" माने / .. नमानम् - धर्मवारमुपदर्शयता सूरिणा यथा हिंसाऽऽदीनि रात्र संध्या युज्यन्त यथा विचारितमश मांसभक्षणाऽऽदिक हिंसाति'निवृतैरपि कुत्पर्थिकैरदोषतयाऽभ्युपगतं तनतन्त्रव्यपेक्षया धर्मवादोपदर्शनार्थमय विचारयितुमुपक्रमते तत्र मांसभक्षणमधिकृत्य तावदाह - भक्षणीयं सता मांसं, प्राण्यङ्गत्वेन हेतुना। ओदनाऽऽदिवदित्येवं, कश्चिदाहातितार्किकः।।१।। भक्षणीय भाक्तव्यं सता विदुषा मासं पिशितमिति प्रतिज्ञा, केन हतुनेत्याह-प्रण्यगटेन हेतुना जीवावयवत्वाद्धेतोः, ओदनाऽऽदिवदिति भक्तप्रभृतिक यथा, इत्यन्वयदृष्टान्तः, इतिशब्दः प्रयोगार्थसमाप्तौ, प्रयोगश्चैवम् - यद्यत्प्राण्यङ्ग ततद्भक्ष्य दृष्टमोदनवन, प्राण्यङ्ग व मांस'मेति, मांसस्य च प्राण्यङ्ग तथा प्रत्यक्षसिद्धत्वान्नासिद्धो हेतुः, ओदनस्य चैकेन्द्रियप्राण्यङ्गत्वेन प्रतीतत्वान्न हेतुविकलो दृष्टान्तः / एवमित्वनन्तरोकप्रकारण कश्चित्कोऽपि, सौगत इत्यर्थः ! अतिशयवांस्तार्केिक इत्युपहासवचनं, प्रायः शुष्कतर्कप्रधानत्वात्तरय, अधिकृतप्रमाण स्य ग प्रमाणाऽऽभासत्वादिति // 1 // शुष्कतार्किकतां चाऽस्य पूर्वपक्षदूषणत आहभक्ष्याभक्ष्यव्यवस्थेह-शास्त्रलोकनिबन्धना। सर्वव भावतो यस्मात्, तस्मादे तदसाम्प्रतम् / / 2 / / ननु भक्षणीयं मांसं प्राण्यङ्गत्वादित्येतत रवतन्त्रसाधनं, प्रसङ्ग साधनं वा ? स्वतन्त्रसाधनपक्षे ओदनादिवदित्यय साधनविकलो दृष्टान्तः, बनस्यत्ययेकन्द्रियाणां बौद्धस्य प्राणित्वेनासिद्धत्वात्, ततश्च दृष्टान्ते पाण्यङ्गत्वलक्षणसाधनस्य भक्ष्यत्वलक्षणसाध्येन व्याप्यत्वासिद्धेरसिद्धान्वयाऽभिमानोऽनैकान्तिको हेतुः! प्रसङ्गसाधनपक्षे त्विदमुच्यतेभक्ष्य भक्षणीयमोदनाऽदि, अभक्ष्यं मधुमासपलाण्ड्यादितयोव्यवस्था पर्यादा भक्ष्याभक्ष्यध्यवस्था, उपलक्षणत्वादस्य पेयापेयगम्यागम्याऽऽदिपरिग्रहः / इहाऽस्मिन् लोके, शास्त्रमाप्तवचनं लोको लोकव्यवहारः, तौ निबन्धनं हेतुर्यस्याः सा तथा, न तु प्राण्यड्ने तरमात्रनिबन्धना, सर्वच निरवशेषैव नतु काचिदेव, भावतः पारमार्थेन, यस्मात्कारणात्तस्मादेतदनन्तरोक्त "भक्षणीरा सता मांसम् / “इत्यादि साधनमसाम्प्रतमयुक्तमिति / / 2 / / असाम्प्रतत्वमेव हेतोरनैकान्तिकतोपदशनतो भावयन्नाह - तत्र प्राण्यङ्गमप्येकं, भक्ष्यमन्य तु नो तथा। सिद्धं गवादिसत्क्षीर-रुधिराऽऽदौ तथेक्षणात् / / 3 / / तत्रति तयोः शास्त्रलोकयोक्यिोपक्षेयपमात्रार्था वा तत्र शब्दः / प्राण्यङ्गमपि जीवावयवोऽपि, आस्तामप्राण्यङ्गमपि, एक किञ्चिचि दक्ष्यं भोज्यम् अन्यत्तु परं पुनर्नो तथा तेन प्रकारेण, अभक्ष्यमित्यर्थः। सिद्ध सारसम / कुतः सिमित्याह - गवा दीनाम, आदिशब्दात मातृअभूताना, सच्छाजन आभिनवप्रसवधनुसन्कादरात, क्षीरं च, पयो रुधिर चलाहित गस्थित तथा, तन गवादिसतक्षीररुधिराऽऽदो विषय, आदिशदात गवादिनमांसाऽऽदौ च, तथा तेन भक्ष्याभक्ष्याऽऽदिप्रकारण, ईशाणादवलोकनात् / तथाहि गवा क्षीरं मूत्र वा पेयतया शास्त्रे लोकचन निविते. रुधिरमासे तु नानुमन्येते, ततश्च प्राण्यङ्ग सदस्य चोपलब्धमतः सपक्षविपक्षवृत्तित्वादनैकान्तिको हेतुरिति / / 3 / / किंव-प्रसङ्गसाधनं हि पराभ्युपगमानुसारेण भवति, न वाऽस्माकं प्राण्यङ्गमिति कृत्वा गासमभक्ष्यमित्यभ्युपगमः किं तु तदुत्थजीवापेक्षयेति दर्शयितुमाहप्राण्यङ्गत्वेन न च नोड-भक्षणीयं त्विदं मतम्। किं त्वन्यजीवभावेन, तथा शास्त्रप्रसिद्धितः / / 4 / / प्राण्यगत्वन जीवावयवतया हेतुना, न च नैव नोऽस्माकम्, अभक्षणीयमभोज्यमिदं मांस, मतं सम्मत, किं तु किं पुनः अन्यजीवभावेन मांसस्वामिव्यतिरिक्तप्राणिसमुत्पादेन हेतुना, अभक्षणीयमिदं मतमित्यावर्त्तते। अन्यजीवभाव एव कुतः सिद्ध? इत्यत्राऽऽह तथा तेन प्रकारेण जीवसंसक्तिलक्षणेन, शास्त्र प्रसिद्धितः आत्माऽऽगमप्रतिष्ठितेः प्रसिद्ध ह्यागमे मांसस्स जीवसंसक्तिनिमित्तत्वम् / यदाह-"आमासु य परमासु य, विपञ्चमाणासु मंसपेसीसु / आयतियमुवयाओ, भणिओ य निगोयजीवाणं / / 1 / / " एतेन च श्लोकेन परस्परमतानभिज्ञताऽऽपादनेतोऽधिकृतप्रमाणस्य प्रसङ्ग साधना निराकृतेति // 4 // ___ अथाऽधिकृतहेतोरेवानिष्टार्थसाधंकतां दर्शयन्नाह - भिक्षुमांसनिषेधोऽपि, नचैवं युज्यते क्वचित्। अस्थ्याद्यपि च भक्ष्यं स्यात्, प्राण्यङ्गत्वाविशेषतः॥५|| भिक्षाबोंदविशेषस्य मासं पिशितं तस्य निषेधो वर्जन भिक्षुमांसनिषेधः, स किल भवन्मतेन भिक्षारतिपूज्यत्वादवश्यं युक्तो भवति, सोऽपि, आस्तां गवादिमांसनिषेधः, न चनैव, एवं प्राण्यङ्गत्वेन मांसभक्षणाभ्युपगमे सति, युज्यत घटते, क्वचित् कुत्रचित् देशान्तरे कालान्तरे पुरुषान्तरे वा। अस्येवाभ्युच्चयमाह-अस्थिकीकसमादिर्यस्य तत्तथा, तदपि च न केवल भिक्षुभांसाऽऽदि यत्किल भक्षयितुभशक्यमस्थिशृङ्ग खुराऽऽदि तदपि च भक्ष्य भक्षणीयं स्याद्भवेत् / कुतः ? इत्याह-प्राण्यङ्गत्वस्य जीवावयवत्वरय हेतोरविशेषस्तुल्यत्व मासे अस्थ्यादौ चेति प्राण्यङ्गत्वाविशेषस्तस्मादतोऽभक्ष्यस्य भक्ष्यत्वाऽऽपादनेन विरुद्धा हेतुरिति / / 5 / / अत्रैव दूषणान्तरमाह - एतावन्मात्रसाम्येन, प्रवृत्तिर्यदि चेष्यते। जायायां स्वजनन्यां च स्त्रीत्वात्, तुल्यैव साऽस्तु ते / / 6 / / एतदेव एतत्परिमाणमेव एतावन्मात्र, तेन साम्यं सादृश्यम् एतावन्तमात्र साम्यं तेन, प्राण्यङ्गत्वमात्र सादृश्य नेत्यर्थः / प्रवृत्तिर्मा सभक्षणाऽऽदौ प्रवर्तन, यदीत्यभ्युपगमे, चशब्दः पुनरर्थः, इष्यते भवताऽभिमन्यते, तदा किमस्त्वित्याह-जायायां भायायां,