________________ मंदरचूलिया 30 - अभिधानराजेन्द्रः - भाग 6 मंस योजन शासम्येति तात्पर्यार्थः / अत्र बीजम्-द्वादशयोजनप्रमाणायूला- ख्याते सन्निवेशे, "मंदिरे सन्निवेशे अग्गिभूती णाम नाही " आ० चू०१ यारोह चत्वारिंशदयोजनेषु गतेषु अष्टौ योजनानि त्रुट्यन्ति, अवरोहे अ० / उत्त वेश्मनि, उत्त० अ० / प्रज्ञा०। घतान्येव वर्द्धन्ते, ततस्त्रैराशिकस्थापना 4018/1 / मध्यराशावन्न्य- | मंदिरपुर न० (मन्दिरपुर) शान्तिनाथस्य तीर्थकरस्य प्रथमभिक्ष लाभराशिना गुणिले एकेन गुणितं तदेव भवतीति जाता अष्टौ अस्य राशेश्च- स्थाने, आ०म०१ अ०। त्वारिंशता भजने भागाऽप्राप्तौ द्वयो राश्योरष्टभिरपयर्ते जातम्। 1/5 / मंदिरमउड न० (मन्दिरमुकुट)चन्द्रावत्यां प्रतिष्ठिते श्रीचन्दप्रभे, 043 अथास्या वर्णकसूत्रम् - "साणं एगाए पउमवर० जाव" इत्यादि प्रापयत्। कल्प। अथास्यां बहुसमरमणीयभूमिभागवर्णन सिद्धायतनवर्णनं चातिदेशेना- | मंदुरक्क न० देशीवचनम्। मन्दु मुखं तेन रक्क वृषभाऽऽदिशब्दकरण मन्दुऽऽह-(उप्पिं बहुसम इत्यादि) अस्याश्चूलिकाया उपरि बहुसमरमणीयो / रवम्। देवताऽऽदिपुरतो वृषभगर्जिताऽऽदिकरणे, उपा० 1 अ०। भूमिभागः प्रज्ञप्तः। स च यावत्पदकरणा त्"से जहाणामए आलिंगपुक्खरेइ | मंदोअरी स्त्री० (मन्दोदरी) लड्डेश्वररावणभार्यायाम्. ती०५० काल्प। वा" इत्यादिको ग्राह्यः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्यं, मंधादन पुं० (मन्धादन) मेषे, सूत्र०१ श्रु०३ अ०४ उ०। क्रोशमायामनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुचत्वेन अनेकस्तम्भ- मंस न० (मांस) पलले, प्रश्न०१ आश्र० द्वार तं०। ध०। तृतीये धातो, शतसंनिविष्टमित्यादिकः सिद्धायतनवर्णको वाच्यो, यावद्धपकडुच्छुका- तं० / शरीरावयवे, स० / पिशिते, उत्त०५ अ०। प्रश्नक। नामष्टोत्तरं शतमिति / जं०४ वक्ष० / स्था० / नि०चू० / सवा "मंदर- श्रावकेण त्रिविधं मांसं त्याज्यम् - चूलियाए सिहरम्मि।" आ०म०१ अ०। मांसं च त्रिधा-जलचरस्थलचरखेचरजन्तूद्भवभेदाचर्मरुधिरमांमंदराय पुं० (मन्दराज) राजभेदे, अक्षत्रिये कुलविशेषज्ञप्रवर्तक, आ० सभेदादा, तद्रक्षणमपि महापापमूलत्वाद्वयम्, यदाहुः / म०१ अ०। "पचिंदिय वहभूअ, मंसं दुग्गंधमसुइबीभच्छं। मंदलेस्सा स्त्री० (मन्दलेश्या) ईषदुष्णरश्मी, सू०प्र०१६ पाहु०॥ ज० रक्खपरितुलिअभक्खग-मामयजणयं कुगइमूलं // 1 // मंदवाय पुं० (मन्दवात) अमहावातेषु, मन्दाः शनैः संचारिणो वाताः / आमासु अपक्कासुअ, विपच्चमाणासुमंसपेसीसु। भ०५ श०२ उ०। सययं चिअ उववाओ, भणिओ अनिगोअजीवाणं / / 2 / / " मंदा स्त्री० (भन्द्रा) वर्षशताऽऽयुष्कस्य पुरुषस्य तृतीयदशायाम, तं०1 योगशास्त्रेऽपि - दश०। (सा च 'दसा' शब्दे चतुर्थभागे 2484 पृष्ठे दर्शिता) "सद्यः संमृच्छितानन्त-जन्तुसन्तानदूषितम्। मंदाइय न० (मन्दायित) मध्यभागे मूर्च्छनाऽऽदिगुणोपेततया मन्दमन्द- नरकाध्वनि पाथेयं, कोऽश्नीयात्पिशित सुधीः ? // 1 // " घोलनाऽऽत्मके मेयभेदे, जं०१ वक्ष०। . सद्यो जन्तुविशसनकाल एव संमूर्छिता उत्पन्ना अनन्ता निगोदरूपाये मंदाय नं० (मन्द) शनैःशब्दार्थ, “मंदाय मंदायं पव्वइयाए।" शनैः शनैः जन्तवरतेषां सन्तानः पुनः पुनर्भवनं तेन दूषितमिति तद्वृत्तिः / मांसप्रव्रजितायाः / जी०३ प्रति०४ अधि० / मंदायं मंदायमतिमन्दकम्।। भक्षकस्य च घातकत्वमेव। आ०म०१ अ० / मन्दकमध्यभागे सकलमूर्च्छनाऽऽदिगुणोपेतं मन्द मन्द यतःसंचरन् / अथवा मन्दम्-अयते गच्छति परिघोलनाऽऽत्मकत्वान्मन्दायम्। "हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा। गेयभेदे जं०१ वक्ष० / आ०म०रा० केताऽनुमन्ता दाता च, घातका एव यन्मनुः॥१॥" मंदार पु० (मन्दार) कल्पवृक्षे, "मंदारदामरमणिजभूयं"। कल्प०१ अधिक तथा भक्षकस्यैवान्यपरिहारेण वधकत्वं यथा - १क्षण। "ये भक्षयन्त्यन्यपलं, स्वकीयपलपुष्टये। मंदारमंजरी स्त्री० (मन्दारमञ्जरी) पुष्करद्वीपाढे मङ्गलावतीविजये स एव घातको यन्न, वधको भक्षकं विना / / 1 / / " ध०२ तभाललताया नगर्या राज्ञः समरनन्दनस्यागमहिष्याम्, दर्श०३ तत्त्व। अधिनाचं० प्र०। स्था०। प्रवामांसंविकृतिः-"जलथलखहयरमंस, मंदारसिह पुं० (मंदारशिख) भरतवर्षीयचोलदेशवृत्तिकञ्चनस्थलनगर-- चम्म वस सोणिय तिहेयं पि। आइल्ल तिन्नि चलचल, ओगाहिमगं च स्थे स्वनामख्याते सार्थवाहे, दर्श०३ तत्त्व। विगईओ॥५॥" आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः / मंदावत्थ त्रि० (मन्दावस्थ) विपाकदारुणे, पं०३०४ द्वार। स्था०४ ठा०१ उ०) 400) मासं निर्दोषमिति बौद्धाः-मास कल्किकमंदिय पुं० (मन्दिक) धर्मक्रियायामलसे, उत्त०८ अ० / धर्मकार्यम्प्रत्युद्यते, मित्युपदिश्य संज्ञान्तरसमाश्रयणान्निर्दोष मन्यन्ते, बुद्धसंघाऽऽदिउत्त०८ अ०. निमित्तं चाऽऽरम्भं निर्दोषमिति / तदुक्तम्- "मसनिवत्तिं काउं, सेवइद मंदिर न० (मन्दिर) गृहे प्रश्न०४ आश्र० द्वार। आ०म०। द्वी० स्वनाम- ककिगं तिधाणभेया। इय चइऊणाऽऽरम्भ, परववएसा कुण्इ बालो। 1 // "