SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ मंदर 26 - अभिधानराजेन्द्रः - भाग 6 मंदरचूलिया हीरकाः, शर्कराः-कर्करिकाः, एतन्मयः कन्दो मन्दरस्य / एतदेव हि बद्धे दीर्घदशानामष्टमेऽध्ययने, स्था०१० ठा० / मन्दरपर्वतदेवे, जं०४ प्रथमं काण्ड सहनयोजनप्रमाण, ननुप्रथमकाण्डस्य चतुः प्रकारत्वात् वक्ष० / त्रयोदशजिनस्य प्रथमशिष्ये, स०। तदीययोजनसहरस्य चतुर्विभजनेएकैकप्रकारस्य योजनसहस्रचतुर्था- मंदरकूड पुं०न० (मन्दरकूट) जम्बूमन्दरपर्वतस्थनन्दनवनस्थे कूट, शप्रमाणक्षेत्रता स्यात्तथा च सति विशिष्टपरिणामानुगतविच्छेदरूपत्वात् स्था०६ टा० / जम्बूमन्दरपश्चिमदिशि रुचकवरपर्वतस्थे स्वनामख्याते त एव काण्डसंख्यां कथं न वर्द्धयन्तीति ? उच्यते-क्वचित्पृथिवीबहुल कूटे, स्था०८ ठा०। कृचिदुपलबहुलं क्वचिद्वजबहुल क्वचिच्छर्कराबहुलम्। इदमुक्तम्भवति- मंदरचूलिया स्त्री० (मन्दरचूलिका) मन्दरे -मेरौ चूलिका / मेरोः उक्तचतुष्टयमन्तरेणान्यत्किमष्यङ्करत्नाऽऽदिक न तदारम्भकमिति अतो पण्डकवनमध्यगे शिखरविशेषे, स्था०। नैयत्येन पृथिव्यादिरूपविभागाभावान्न काण्डसंख्यावर्द्धनावकाश इति / दो मंदचूलियाओ। स्था०२ ठा०३ उ०॥ मध्यकाण्डगतवस्तुपृच्छार्थमाह-(मज्झिमिल्ले इत्यादि) अङ्करत्नानि चूलिका क्वेत्याहस्फटिकरत्नानि, जातरूपं सुवर्ण, रजतं रूप्यम् / अत्रापीयं भावना पंडगवणस्स बहुमज्झदेसभाए एत्थ णं मंदरचूलिआणाम क्वचिदबहुलमित्यादि। अथ तृतीयं काण्डम् (उवरिल्ले इत्यादि) प्रश्नो चूलिआं पण्णत्ता, चत्तालीसं जोअणाई उद्धं उच्चत्तेणं मूले वारस व्यक्तः / उत्तरसूत्रे एकाऽऽकार भेदरहितं सर्वाऽऽत्मना जम्बूनद रक्तसुवर्ण जोअणाई विक्खंभेणं मज्झे अट्ठ जोअणाई विक्खंभेण उप्पिं तन्मयमिति / काण्डपरिमाणद्वारा मेरुपरिमाणमाह-(मंदरस्स णमि चत्तारिजोअणाई विक्खंभेणं मूले साइरेगाइं सत्ततीसं जोअणाई त्यादि) भगवन् ! मन्दरस्याऽधस्तन काण्डं कियदाहल्येन-उचत्वेन परिक्खेवेणं मज्झे साइरेगाइं पणवीसं जोअणाइं परिक्खेवेणं प्रज्ञप्तम ? गौतम ! एकं योजनसहसं बाहल्येन प्रज्ञप्तम्। मध्यमकाण्डे उप्पिं साइरेगाइं बारस जोअणाई परिक्खेवणं मूले वित्थिण्णा पृच्छा प्रश्नपद्धतिर्वाच्या, सा च-"मंदरस्स णं भंते ! पव्वयस्स मज्झे संखित्ता उप्पिं तणुआगोपुच्छसंठाणसंठिओ सव्ववेरुलिमज्झमिल्ले कंडे केवइयं बाहल्लेणं पण्णते?" इत्यादिरूपा स्वयमभ्यू आमई अच्छा साणं एगाएपउमवरवेइयाए० जाव संपरिक्खित्ता ह्या। गौतम ! त्रिषष्टि योजनसहस्राणि बाहल्येन प्रज्ञप्तम् अनेन भद्रशालवन इति उप्पि बहुसमरमणिज्जे भूमिभागे०जाव सिद्धाययणं बहुमनन्दनवन सौमनसवनं द्वे अन्तरे चैतत् सर्व मध्यमकाण्डे अन्तर्भूतमिति, ज्झदेसभाए कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेखभसय० जाव धूवकडुच्छुगा। यत्तु समवायाने अष्टत्रिंशत्तमे समवाये द्वितीयकाण्डविभागोऽष्टत्रिंशत् (पंडगवणे त्ति) पण्डकवनस्य मध्ये द्वयोः चक्रबालविष्वम्भयोर्विचाले सहस्रयोजनान्युच्चयत्वेन भवतीत्युक्तं तन्मतान्तरेणेति / एवमुपरितने अत्रान्तरे मन्दरस्य-मेरोश्चूलिका शिखा इव मन्दरचूलिका नाम चूलिका काण्डे पृच्छा ज्ञेया, षत्रिंशद्योजनसहस्राणि बाहल्येन प्रज्ञाप्तम्, एवमुक्त प्रज्ञाप्ता, चत्वारिंशतं योजनान्यूर्ट्सवोच्चत्वेन मूले द्वादश योजनानीत्यादिरीत्या “सपुव्वावरेण” पूर्वापरमीलनेन मन्दरपर्वतः एकं योजनशतसहस्रं सत्रं प्राग्वत्। केवलं सर्वाऽऽत्मना वैडूर्यमयी नीवर्णत्वात्, सांप्रतं सूत्रेऽनुसर्वाग्रण सर्वसङ्घ यया प्रज्ञप्तः / ननु चत्वारिंशद्योजनप्रमाणा शिरः स्था कोऽपि वाचयितृणामपूर्वार्थजिज्ञापयिषया चूलिकाया इष्टस्थाने विष्कम्भचूलिका मेरुप्रमाणमध्ये कथं न कथिता? उच्यते-क्षेत्रचूलात्वेन तस्या परिज्ञानाय प्रसङ्गगत्योपायो लिख्यते, यथा-तत्राधोमुखगमने करणमिदं अगणनात्, पुरुषोच्छ्यगणाने शिरोगतकेशपाशस्येवेति, इयं च सूत्रत्रयी चूलिकायारसर्वोपरितनभागादवपत्य यत्र योजनाऽऽदावतिक्रान्ते विष्कएकार्थप्रतिबद्धत्वेन समुदितैवाऽलेखि / जं०४ वक्ष० / स०। सू०प्र० / म्भजिज्ञासा तस्मिन्नतिक्रान्ते योजनाऽऽदिके पञ्चभिर्भक्त लब्धराशिश्चतुच० ०जी०। समयक्षेत्र पञ्च मन्दराः प्रज्ञप्ताः। स०३६ सम01 (अस्य भिर्युतस्तत्र व्यासः स्यात्,तत्र उपरितलाद् विंशतियोजनान्यवतीर्णस्ततो घोडश नामानि 'मेरु' शब्दे वक्ष्यन्ते) विशतिः ध्रियते तस्याः पञ्चभिगि लब्धाश्चत्वारः ते चतुर्भिः सहिताः धायइखंडगाणं मंदरा दसजोयणसयाइं उव्वेहेणं धरणितले अष्टौ एतावानुपरितलाद् विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि देसूणाइंदसजोयणसहस्साइं विक्खंभेणं उवरि दसजोयणसयाई भावनीयम्, यदा तूर्द्धवमुखगत्या विष्कम्भजिज्ञासा तदाऽयमुपायः विक्खंभेणं पण्णत्ता / पुक्खरवरदीवडगाणं मंदरा दसजोयणा चूलिकाया मूलादुत्पत्य यत्र योजनाऽऽदौ विष्कम्भजिज्ञासा तस्मिन्नतिएवं चेव। क्रान्तयोजनाऽऽदिके पञ्जभिक्तियल्लब्धं तावत्प्रमाणे मूलविष्कम्भाद(मंदर त्तिपूर्वापरौ मेरू, तत्स्वरूपं सूत्रतः सिद्धं, विशेषत उच्यते पनीते अवशिष्ट तत्र विष्कम्भः। तथाहिमूलात्किल विंशतिर्योजनान्यूज़ "धायइखंड़े मेरू, चुलसीइसहस्सऊसिया दो वि। गतस्ततो विंशतिर्धियते तस्याः पञ्चभिर्भाग (हृते) लब्धानि चत्वारियोजओगाढा य सहस्सं होंति य सिहरम्मि वित्थिन्ना / 1 / / नानि लानि मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते, शेषाण्यष्टी, भूले वणनउइसया, चउणवइसया य हुति धरणियले।" इति। स्था. 10 एतावान् मूलादूर्द्धव विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि ठा० / (मन्दरादन्येषामन्तरम् 'अंतर' शब्दे प्रथमभागे 73 पृष्ठे उक्तम्।) / भावनीयम्। यथा मेरौ एकादशभिरशैरेकोऽशः एकादशभिरंशैरेक योजन (अबाधा अबाहा' शब्दे प्रथमभागे 682 पृष्ठगता।) मन्दरवक्तव्यताप्रति- 1 व्यासस्य चीयतेऽपचीयते,तथाऽस्यां पञ्चभिरंशेरेकोऽशः पञ्चभिर्योजनैरेक
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy