________________ राइभोयण 512- अमिधानराजेन्द्रः - भाग 6 . राइभोयण यतः-साक्षादेवाऽमी दोषास्तत्रोपलभ्यन्तेमिच्छत्तम्मिय भिक्खू, विराहणा होइ संजमायाए। पक्खलण खाणुकंटग-विसमदरी बालसाणे य॥ 702 // भगवता प्रतिषिद्धं रात्रिभेजन कुर्वता। आज्ञाभङ्ग कृतो भवति, तं दृष्ट्वा अन्येऽपि रात्रिभक्ते प्रवर्त्तन्ते, इत्यनवस्थाऽपि स्यात्, मिथ्यात्वे भिक्षुदृष्टान्तो वक्तव्यः-"जहा कालोदाई नाम भिक्खुगो रयणीए एगस्स माहणस्स गिहं भिक्खडाए पविट्ठो, तओ माहणी तस्स भिक्खानिमित्तं जाव मज्झे पविसइ ताव अंधयारवहलयाए अग्गओ खीलओ न दिट्ठो, तत्थ वडियाए तीसे खीलएण कुच्छी फोडिआ, सा च गुध्विणी आसि, गब्भो फुरफुरंतो पडिओ, मओय। सा वि मया, तं द8 लोगेण भणियं अदिद्वधम्माणो एण ति।" एवं साधुरपि रात्रौ भिक्षामटन् भगवत्यसर्वज्ञत्वशङ्कामुत्पादयति विराधना द्विविधा-संयमे आत्मनि च, तत्र आत्मविराधना भाव्यते-रात्रौ मार्गमपश्यतः स्सखलनं भवति, स्थाणुकण्टकाभ्यां वा पादयोः परितप्यते 'विसमन्ति'-उन्नतंदरी-गर्तः तयेः प्रपतेत्, व्यालः-सर्पस्तेन वा दश्येत श्वाने वा रात्रावुपद्रवं कुर्युः। गोणे य तेणमादी, उन्मामग एवमाइ आयाए। संजमविराहणाए, छक्काया पाणवहमादी 703 / / गौः-वलीवर्दस्तेन हन्येत, स्तेना आदिशब्दादारक्षिकादयो वा तमःकाले पर्यटन्त गृह्णीयुः, यद्वा स एव साधुरकाले पर्यटत्, स्तेन आदिशब्दाच्चारिको वा अभिमरो वा उद्भ्रामको वा आरक्षिकपुरुषैः शडक्येत्, ततश्च प्रतापनादयो दोषाः, एवमादयो दोषा आत्मविराधनाविषया भवन्ति। तानेव भावयतिपाणवह पाणगहणे, कप्पट्ठोडाएण असंकाउ। मणिओ भवाइ साणे, मोसमिति संकणा ठाणे / / 704 // दिवा जीवसंसक्तोदकादानि सुप्रत्युप्रेक्षतया सुखेनैव साधुः परिहर्तुमीष्ट,रात्रौ तु दुष्यप्रत्युपेक्षतया तेषां परिहारः कर्तुं न शक्यते,अतः प्राणिग्रहणे प्राणवधो भवति कल्पस्थके वापद्राणेऽगारिणो वक्ष्यमाणनीत्याऽऽशङ्का भवेत अहमेतेनापद्रावित इति, तथा कोऽपि साधुरगारिणा भणितो-रात्रौ मा मदीयं गृहमायासीरिति, ततः श्वानस्ते गृहमा यास्यन्तीति प्रतिज्ञां कृत्वा गतः, परमसौ स्थाने स्वचने न तिष्ठति, ततश्च मृषावादमसौ ब्रूते इति शङ्का गृहस्थस्य स्यात्, एतदुत्तरत्र भावयिष्यति। अथ कल्पस्थके उपद्रावणे यथा शङ्का भवति तदेतदुपदर्शयतिहंतुं सवत्तिणिसुयं, पडियरई काउ मग्दारम्भि। समणेण णोल्लियम्भिय, देवणं जणस्स आसंका / / 705 / / काचिदविरतिका रजन्यां सपत्नीसुतं हत्वा ततस्तमग्रद्वारे कृत्वा कपाटस्य पृष्ठस्तमवष्टभ्य प्रतिचरति प्रतिजाग्रती तिष्ठति, श्रमणश्च तदानी भिक्षार्थमायातः, तेन कपाट प्रेरितं स च दारकः सहसैव भूमौ पतितः। ततस्तयाचदेवनं कृतं पूत्कृतमित्यर्थः। यथ- आः कृष्ट संयतेन दारको व्यापादित इति, ततश्च जनस्याऽऽशङ्का भवति, किं मन्ये सत्यमेवेदमिति, तत्र ग्रहणाकर्षणाऽऽदयो दोषाः। अथ मृषावादे विराधनामाशङ्कां चाहमा निसि मेकं एग्जसु, भणाइ एहिंति ते गिहं सुणगा। पुणरेतं सिष्टिपई, भणाइ सुणओ सि किं जातो? / 706 // एवं चिय मे रत्तिं, कुसुणं दिजाहितं च सुणएण। खइयं ति य भणमगे, भणइ जाणामि ते सुणए / / 707 // काचिदविरतिका कस्यापि साधोरुपशान्ता, सा तस्य रात्रावपयागतस्य भक्तपानं प्रयच्छति, तद् दृष्ट्वा तदीयेन भ; स साधुरभिहितो मा निशि-रात्रौ मदीयेकौ गृहमायासीः ततः साधुर्भणति-एष्यन्ति त्वदीयं गृहंशुनका इति, ततःस साधुर्जिह्वादण्डदोषेणाकृष्यमाणः पुनश्च तदीयं गृहमागतवान्, पुनरायातंस श्राविकापतिर्भणति–किमेवं त्वं श्वानो जातः, एवं मृषावाददोषमापद्यते।अथ एवं केनचिदगारिणा साधुर्निशिसमागच्छन् प्रतिषिद्धः श्वानस्ते गृहमागमिष्यन्तीति प्रतिज्ञां कृतवान्, अन्यदा च तेनाविरतकेन दिवा भुञ्जानेन महेला भणिता मन्निमित्तमद्य कुसणं स्थापयेः, पश्चाच मम रात्रौ भुजानस्य दृष्ट्वा परिवेषयेमः, ततस्तया स्थापितं ततश्च शुनकेन भक्षितम्, रात्रौ च या भणिता परिवेषय तत्कुसणम् / तया भणितं शुनकेन भक्षितम् / स प्राह-जानाम्यहं त्वदीयान् शुनकान्, एवं मृषावादविषयाऽऽशङ्का भवेत्। अथ तृतीयचतुर्थव्रतयोर्विराधनामाशङ्का-- च प्रतिपादयतिसयमेव कोइ लुद्धो, अवहरती तं पडुच कम्मकरी। वाणिगिणी मेहुन्नं, बहुसो य चिरं च संका य / / 706 / / चिरं च कश्चिल्लुब्धो भिक्षार्थं प्रविष्टो रजन्यामाकिर्णमिव कीर्ण वनहिरण्यादि दृष्ट्वा स्वयमेवापहरेत्, अथवा-तं संयतं प्रतीत्य कर्मकरीकाचिदपहरेत्, संयतेन हृतं भविष्यतीति गृहपतिप्रभृतयश्चिन्तयन्तीति बुद्ध्याऽस्य सुवर्णादिकुं चोरयेदिति भावः / तथा-काचिद्वाणिजिका प्रोषितभर्तृका मैथुनमवभाषेत तद्वचनाभ्युपगमे चतुर्थव्रतविराधना / तथा--आहारानिमित्तं बहुशः प्रवेशनिर्गमौ कुर्वाणश्चिरं चालापसंलापादिभिस्तिष्टन् मैथुनप्रतिषिद्धायां जनैः शक्लेयत / / अथ पञ्चमव्रतविषये विराधनाशङ्का दर्शयतिअणॉभोगेण भएण व, पडिलाउं मीस भत्तपाणं तु। दिला हिरण्णमादी, आवजण संकणादिहे / / 706 / / कश्चिदाभोगेन भक्तपानोन्मिश्रितं हिरण्यादि दद्यात्, भयेन वा यथा कयाचिह्यक्षरिकया हिरण्यादिकमपहृतं सा च तं न शक्नोति सङ्गोपयितुं वा ततः संयतस्य भक्ष्येण समं दद्यात, प्रत्यनीकतया वा कष्ट श्रेष्ठिनः, साधोर्वज्यानामिकया प्राक्तनमर्थयति, एवं हिरण्यादिके गृहीते सति कश्चित्तत्रैव मूर्छया चैकान्ते सङ्गोष्य धारयेत् ततः परिग्रहदोषास्यापत्तिर्भवति / तथा तत्सुवर्णादिकं भक्तपानसंमिश्रं दीयामानं दत्तं वा प्रतिग्रहे जाज्वल्यमानंकश्चित्पश्येत्, दृष्टचतस्यशङ्काजायेत, किमन्येअर्थजानानो