________________ राइभोयण 511 - अभिधानराजेन्द्रः - भाग 6 राइभोयण पास वा खाइमं वा साइमं वा " इत्यादौ रात्रिभक्तसूत्रे इहैवामिहितास्ते / | भाजनेषु वा प्रक्षिपन्ति, यदि निजकानि अलाबूनि भवन्ति। सर्वेऽपि द्रष्टव्याः / अथ प्रदीपं नापनयन्ति तत इदं वक्तव्यम्अथ द्वितीयपदमाह गेलण्णेण व पुट्ठा, वाहाडरूची व अंगुली वावि। णिउवद्दवं व खेमं, होहिति रण्णो य कीरए संती। मुंजंता विउ असढा, सालंवाऽमुच्छिता सुद्धा / / 65 / / अद्धाणनिम्गतादी, देवीपूया य अज्झियमं // 16 // यदि ते दुर्बलास्ततो भणन्ति ग्लानत्वेन स्पृष्टा वयम् एतचास्माकउपद्रवो नाम-अशिवं गलरोगादिकं वातस्याभावो निरुपद्रवम्, क्षेमं- मपथ्यम्, यदि समुदिशामस्ततो क्रियामाह-तस्मान् न ऋषिहत्यां परचक्राद्युपत्पवाभावः, क्षेमं च मदीयदेशे भविष्यतीति परिभाव्य राजा कुरुत।अथवा-भणितव्यम्-अस्माभिर्गलकं यावद्भुक्तं वाहडं च प्रभूतं शान्तिकर्तुकामस्तपस्विनो रात्रौ भोजयेत्, यद्धा-राजपुत्रो वा नागरा भुक्तानां कुतो रुचिरूपजायते, यद्येवं न प्रत्ययन्ति ततो वा राज्ञः शान्तिं क्रियनामिति कृत्वा, ये रात्रौ न भुञ्जते सुतपस्विनश्चते मातृस्थानेनाङ्गुली वदने प्रक्ष्ज्ञिप्य वमनमुत्पादयन्ति, यदि तथाऽपिन रात्रौ भोजनीयाः, एष तस्या विद्याया उपचार इति भावयन्ति / ते च प्रत्ययन्ति ततः स्तोकं तन्मध्यात् स्वादयन्ति, अथ तथाऽपि न साध्वोऽध्वनिर्गतादयसस्तत्र सम्प्राप्तास्ततो वक्ष्यमानो विधिर्विधातव्यः / चिसर्जयन्ति तत एवं सालम्बा-अशठा रागद्वेषरहिता अमूर्छिताः स्तोक यदा-राज्ञः कस्याऽपि देवी वाणमन्तरपूजां कृत्वा तपस्विनां रात्रि- भुजाना अपि शुद्धाः॥ भोजनलक्षणम् 'अज्झियकम्' उपयाचितं मन्यते। उपसंहरनाह__ कुत इति चेदुच्यते एत्थं पुण अधिकारो, अणुघाता जेसु जेसु ठाणेसु। अवधीरिया व पतिणा, सपत्तिणीएव पुत्तमाताए। उचरियसारियाई, सीसाण विकोवणवाए।।१२॥ गेलण्णेण व पुट्ठा, वुण्हउप्पायसमणट्ठा / / 87 // अत्र पुनः प्रस्तुतसूत्रे हस्तकर्ममैथुनरात्रिभक्तविषये; स्थानैधिकारः पत्या-भा अवधीरिता-अपमानिता सा देवी, यद्धा-या तस्याः प्रयोजनम्, कैकरत्याह-येषु येषु स्थानेषु अनद्धातानि गुरुकाणि सपत्नी सा पुत्रमाता तया न सुष्ठु बहु मान्यते ग्लानत्वेन वा सा गाढतरं प्रायश्चित्तानि भणितानि तैरेवाधिकारः / शेषाणि पुनरुच्चारितार्थस्पृष्टा विग्रहो वा तस्याः केनापि सार्द्धमुत्पन्नस्ततो विग्रहात्पादस्य सदृशानि शिष्याणां विकोपनार्थमुक्तानि / / बृ०४ उ०। (रात्रौ भिक्षां न शमनार्थं वाणमन्तरपूज कर्त्तव्या, सच वाणमन्तरो रात्रौ साधुषु भोजितेषु प्रहीतव्या अत्र सूत्रम् "नोकप्पइ० (42) इत्यादितच्च 'गोयरचरिया' परितोषमुद्धहति // शब्दे तृतीयभागे 678 पृष्ठे गतम्) ततः नोदकः प्रेरयति / किमिति-रात्रिभोजनं परिहियते?, उच्यतेएकेक जतिणेतुं, निमंतणा भोयणेण विउलेणं। बहुदोषदर्शनात्, पुनरपि परः प्राह युष्माकं द्वाचत्वारिंशद्दोषेषु रात्रिभोजन भोत्तुं अणिच्छमाणे, मरणं च तहिं ववसितस्स / / 55 // न क्वाऽपि प्रतिषिद्धम्, अप्रतिषिद्धत्वाचावश्यमेव निर्दोषमिति मे मतिः, एकैकं साधु बलाभियोगेन राजभवनेऽद्य अतिनीय प्रविश्य रात्रौ विपुलेन अस्य नोदकवचनस्य प्रतिघातम्-प्रतिषेधम् आचार्यः करोति, नोदक! भोजनेन निमन्त्रणा कृत, अभिहिताश्च साधवः, यदि-सम्प्रति न व भवत एवं बुदाणस्याज्ञाभङ्गादयो दोषाः, तथाहि-यच्च त्वयोदितम्भोक्ष्यध्वे ततो वयं व्यपरोपयिष्यामः, एवमुक्ते तेषामेकस्य साधोः तदानी रात्रिभोजनप्रतिषेधः क्वाऽपि अस्माभिर्न दृष्ट इत्यादि, तदेतदज्ञानभोक्तुमनिच्छतो मरणं च तत्र व्यवसितस्य शिरश्छिन्नं, द्वितीयो प्रलपितमिव लक्ष्यते / यतःहर्षादुल्लसितस्तृतीयो भीत इत्यादि; यथा मैथुने तथा मन्तव्यम्।। जइ वियन प्पडिसिद्धं, वायालीसाय राइभत्तं तु। अथ प्रायश्चित्तमाह छठेमहव्वयम्मि पडिसेहो तस्स णणु वुत्तो / / 700 / सुहल्लसिते भीए, पचक्खाणे पडिच्छगच्छाव। यद्यपि द्वाचत्वारिंशतिदोषेषु रात्रिभक्तंन प्रतिषिद्धं तथपिषष्ठे महाव्रते ठवएि मूलं छेदो, छमासचउरो य गुरुलहुओ // 26 // षट्जीवनिकाया तु तस्य निषेध उक्त एव, तथा सूत्रम्-"अहावरे छठे गातार्थः॥ भंते! महव्वएराईभोयणाओवेरमणं" इत्यादि। (तच्च सूत्रम् 'पडिक्रमण' अत्र यतनामाह शब्दे पञ्चमभागे 265 पृष्ठे गतम्)। तत्थेव य भोक्खामो, अणि (मि) मुंजामोऽन्धकारम्मि। ___ अपि चकोणादीपक्खेवो, पोट्टलभावेण जति णीता / / 10 // जइ ता दिया न कप्पइ, तमं ति काऊण कोहगादीसुं। रात्रौ भोज्यमानैः साधुभिरभिधातव्यं भाजनेषु गृहीत्वा ततस्तत्रैव किंपुण तमस्सिनीए, कप्पिस्सइ सव्वरीए उ॥७०१।। स्वप्रतिश्रये भोक्ष्यामहे. न वर्तते गृहस्थानां पुरतो भोक्तुम, एवमुक्त्वा यदि तावत्तमः-अन्धकारमिति कृत्वा तमः कोष्ठकादिषु दिवाऽपि भक्तं ततोऽल्पसागरिकं नीत्या परिष्ठापयन्ति। अथाऽन्यत्र नेतुं न प्रयच्छन्ति पानं ग्रहीतुं न कल्पते, "नीयदुवारं तमसं कोडगं परिवज्जए'' इति * भणेन्ति च-अस्माकं पुरतो भोक्तव्यम्, ततः प्रदीपमपनयते अन्धकारे वचनात् ततः किं पुनस्तमस्विन्यां बहलतमः पटलकलितायां शर्वर्या भोजनं कुर्मः, ततस्तेषामपश्यतां कोणेषु आदिशब्टाद्-अपरत्र चैकान्ते रात्रौ कल्पिष्यते नैवेति भावः / यच्चोक्तं रात्रिभक्ते दोषान सन्तीति कवलान् प्रक्षिपन्ति / अथवा-वस्त्रेण पोट्टलक बध्वा तत्र प्रक्षिपन्ति। / तदप्यपरिभावितभाषितम् /