________________ राइभोयण 513- अमिधानराजेन्द्रः - भाग 6 राइभोयण लुब्धतया गृह्णाति उताऽजनानः प्रमादादित्यादि / वत एते दोषा अतो इह साधूनां भिक्षामटतां क्वचिदतर्कितः प्रभूतभक्तस्य लाभो भवेत्, रात्रौ न पर्यटितव्यम्॥ संखड्यां वा प्रचुरमवगहिमादि लब्धम् अनुचितक्षेत्रे वा गुरुग्लानादीनां अथ रात्रिभक्तमेच भेदतः प्ररूपयन्नाह-- वा योग्यग्रहणर्थमथैरपि सङ्घाटकैर्मात्रकाणि व्यापादितानि एवमादिभिः तं पि य चउव्विहं रा-इभोयणं बोलपट्टमइरेगे। कारणैः प्रायोग्यद्रव्यमतिरिक्तं ग्रहीतव्यम्, तच्चोदरितम्, तत आवलिपरियावन्न विगिचण, दरगुलिया रूक्खसुण्णघरे // 710 // काम्-अचोल्लिकाभक्तार्थिकादिपरिपाटीरूपां विधिना प्रत्याख्यानतदपि रात्रिभोजनं चतुर्विधम्। तद्यथा-दिवा गृहीतं दिवा भुक्तम्, दिवा नियुक्त्यादिशासप्रसिद्धेन प्रकारेण पृष्ट्वा निमन्त्र्य तथाऽप्यतिरिक्तपरिगृहीतं रात्रौ भुक्तम्, रात्रौ गृहीतं दिवा भुक्तम्, रात्रौ गृहीतं रात्रौ गृहीतं ष्ठापनाय गत एकान्तमनापातं बहुप्राशुकं स्थण्डिलं तत्र च प्राप्तः / रात्रौ भुक्तं वेति / एतेषु चतुर्वपि भङ्गेषु यथाक्रमं तपःकाललघुकाल उत्कृष्टविनाशिद्रव्यलोभेन च कल्यं भोक्ष्येऽहमिति चिन्तयित्वा दरे गुरुतपोगुरुकोभयगुरुकरुपाश्चत्वारो गुरवः; तत्र प्रथमभङ्गो भाव्यते आदिशब्दाद्-गुलिकावृक्षशून्यकोटरगृहेषु स्थपयति, सच साभिग्रहो वा 'चोलपट्ट त्ति कस्याऽपि संयतस्य संज्ञातकानां सङ् खडिरुपस्थिता, स्यादन्यो वा। अनभिग्रहो नामयत्किञ्चिदाहा रोपकरणादिकं परिष्ठापस च तस्मिन् दिवसे प्राप्ते वा भक्तार्थं प्रत्याख्यातवान्, ततो मामेते नायोम्यं भवति तत्सर्व मया परिष्ठापयितव्यमित्येवं प्रतिपन्नाभिग्रहः, अभक्तार्थिनं न ज्ञास्यन्तीति कृत्वा पात्रकैरनुर्दग्राहितैश्चोलपट्टकसहितो तद्विपरीतोऽनाभिग्रह इति। गतः संज्ञातकगृहम्, पृष्टश्च किं भवद्भिर्भाजनानि नानीतानि? ततस्ते अर्थतेषु स्थापयतः प्रायश्चित्तमाहनान्येन वा भणितम्। अद्याभक्तर्थिक इति ततस्ते संज्ञातकाः कल्ये वयं विलें मूलं गुरुगा वा, अणंत गुरु लहुग सेस जंबन्नं / दास्याम इति कृत्वा यत्तदर्थं स्थापयन्तिततः प्रथमभङ्गो भवति 'अइरेग थेरी य उ निक्खिते, पाहुणसाणाइ खइए वा।। 713 / / त्ति' सङ्खडिगतमन्यत्र वा क्वचिदतिरिक्तमवगाहिमादिलब्धं तच पर्यापन्नं आरोवण उ तस्स उ, बंधस्स परूवण य कायव्वा / परिष्ठापनायोग्यतां प्राप्तं ततस्तस्य विगिञ्चपंच-परिष्ठापनं तदर्थ निर्गतः कुल-नाम-द्विगमाउं,मंसो जिन्नं ण जा उट्ठो॥ 714 / / तोत्कृष्टमविनाशि द्रव्यं मत्त्वा द्वितीये दिने समुद्देशनार्थं दरगुलिकायां बिले स्थापयतो मूर्म, गुरुका वा / यदि वसिमे बिले स्थापयति तदा वृक्षशून्यगृहे स्थापयति / दरो विलङ्गुलिका नाम पिकं बुसपुञ्जो वा, मूलम्, उद्वासे चत्वारो गुरुवः, अनन्तवनस्पतिकोटरे स्थापयतः वृक्षशब्देन वृक्षकोटरमुच्यते / यद्वा गुलिकया 'रुक्ख त्ति' गुलिकाः चतुर्गुरवः, शेषेषु प्रत्येकवनस्पतिकोटरगुलिकाभ्रान्यगृहेषु चतुर्लघवः / पण्डकाः तान् कृत्वा वृक्षकोटरे स्थापयेत् / शून्यगृहं प्रतीतम्, एतेष्वपि यचान्यदात्मसंयविराधनादिकमपद्यते तन्निष्पन्नं प्रायश्चित्तम् / अथा स्थापयित्वा द्वितीयदिवसे भुञ्जानस्य प्रथमभङ्गो भवतीति गाथार्थः / / अथ भाष्यकार एवैनां व्याख्यानयति स्थविरगृहे स्थापयति ततस्तत्र निक्षिप्ते चत्वारो लघवः, अथ यदि खमणं मोह तिगिच्छा, पच्छित्तमजीरमाण खमओ वा। प्राधूर्णकाय दत्तं, स्वयमेव वा प्राघूर्णकेन भुक्तं, श्वगवदिभिर्वा भक्षितं गच्छइ स चोलपट्टो, पुच्छ हवणं पढमभंगो // 711 // तदा तस्य स्थापकस्याऽऽरोपणा कर्तव्या, चतुर्लघुकादिकं यथायोग एकेन साधुना क्षपणं कृतम्, उपवास इत्यर्थः, तच्च मोहचिकित्सार्थं वा प्रायश्चित्तं दातव्यमिति भावः। तत्र च प्राघूर्णकादिना भुक्ते कियन्त कालं प्रायश्चित्तविशुद्धिहेतोर्वा अजीर्यमाणभक्तपरिणतिनिमित्तं वा क्षपको वा यावत्कर्मबन्धो भवतीत्याशङ्कायां बन्धस्य प्ररूपणा कर्त्तव्या, सा चेयम्एकान्तरितादिक्षपणकर्ताऽसौ तद्दिने च तस्य संज्ञातकानां संखडि 'कुल' इत्यादि केचि दाचार्यदशीया ब्रुवते यावत्तस्य प्राघूर्णकस्य सप्तमं रूपस्थिता, तैश्च साधवो भिक्षाग्रहणार्थमामन्त्रिताः क्षपकसाधुश्चानुद् कुलं वंशः तावदनुसमयं तस्य स्थापकस्य साधोः कर्मवन्धो मन्तव्यः, ग्राहितयाचकः स चोलपट्टः द्वितीये समये अत्र स्थितममक्तार्थिन न अपरे प्राहः यावत् तस्य नामगोत्रं नाद्यापि प्रक्षीणे, अन्ये भणन्ति या ज्ञास्यन्ति अज्ञाताश्च न तदर्थ संविभागं स्थापयिष्यन्तीति बुद्ध्या वत्तस्यास्थीनि धियन्ते, इतरे ब्रुक्ते यावदसा वायुर्धारयति, तदपरे प्रस्थितः, आचार्यान् प्रति ब्रवीति च, ते स्वभावत एवातिप्रान्ता मां विना कथयन्ति-यावत्तस्यतत्प्रायोमासोपचयो ध्रियते, अन्येप्रतिपादयन्तिन पर्याप्तं प्रदास्यन्ति, न वा अवगाहिमादीन् उत्कृष्टद्रव्याणि ढौकयि- यावत्तस्य तद्भक्तपानमद्याऽपि न जीर्णम्, आचार्यः प्राह--एते सर्वेऽप्युध्यन्ति, ततोऽहं गच्छामीति। स च तत्र गतः सन्ननुद्याहितपात्रको दृष्टः पदेश्याः सिद्धान्तसद्भावः पुनरयम्-यावदसौ स्थापकसाधुरद्यापितस्मात् तैः पृष्टः किमद्यापवासी ज्येष्ठार्य इति / स प्राह-आमन्त्रितस्तदर्थमव- स्थानान्नवृत्तो नालोचनाप्रदानादिना प्रतिक्रान्तः तावत्तस्य कर्मबन्धो न गाहिमादिसंविभागभणिता अपि ते स्थापयन्ति, कल्ये पारणकदिवसे व्यवच्छिद्यते। गतः प्रथमो भङ्गः। दास्याम इति कृत्वा। यद्यपि तेन स्थापयन्ति, तथाऽपि क्षपकस्य चत्वारो अथ शेषभङ्गत्रयी भावयतिगुरुकाः, भावतस्तेन सन्निधौ स्थापनायाः कारितत्वात्। द्वितीयदिवसे संखडिगमणे बीओ, बीयारगयस्स तइयआ होइ। व तदुद्गृहीतं भुजानस्य प्रथमभङ्गो भवति। सन्नायगमणे चरिमो, तस्स इमे वनिया भेदा / / 715 // अथातिरिक्तादिपदानि व्याचष्टे अपराह्ने या संखडी तस्यांगमने-दिवा गृहीतंरात्रोभुक्तमिति द्वितयभङ्गो कारणगहि उव्वरियं, आवलिय विहिए पुच्छिऊण गओ। भवति। अनुद्गते सूर्ये बहिर्विचारभूमिमागतस्य बलिना निमन्त्रितस्य-रात्री भोक्खंसु य दाराइसु, ठवेइ सामिग्गहऽन्नो वा / / 712 // | गृहीतं दिवा भुक्तमिति तृतीयो भङ्ग, संज्ञातकुलगमने संज्ञातकनामेव च