________________ राइ 508 - अभिधानराजेन्द्रः - भाग 6 संक्रम्य चारं चरति तदा अष्टादशमुहूर्ता रात्रिीभ्यां मुहूर्त्तकषष्टिभागाभ्यामूना भवति, द्वादशमुहूर्तप्रमाणो दिवसो द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यामधिकः 'से पविसमाणे इत्यादि, ततस्तस्मिन्नहोरात्रेऽतिक्रान्तेसति सूर्योऽभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे दक्षिणस्माद्भागाद्दक्षिणदिग्भाविनोऽन्तराद्दक्षिणदिग्भाविसेर्वबाह्यानन्तरद्वितीयमण्डलगताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तराग्भिावियोजनद्वयप्रमाणादपान्तरार्वाग्भावियोजनद्वयप्रमाणापान्तरालरूपाद्भागाद्विनिःसृत्य 'तस्साइपएसाए' इति तस्यसर्वबाह्यादभ्यन्तरस्य तृतीयस्योत्तरार्द्धमण्डलस्यादिप्रदेशात्-आदिप्रदेशमाश्रित्य बाह्यतृतीयां सर्वबाह्याया अर्द्धमण्डलसंस्थितेस्तृतीया-मुत्तरामर्द्धमण्डलसंस्थतिमुपसंक्रम्य चारं चरति, अत्रापि चार आदिप्रदेशादारभ्य शनैः शनैरपरार्द्धमण्डलाभिमुखं तथा कथंचनापि प्रवर्त्तमानो द्रष्टव्यो येन तदहोरात्रपर्यन्ते सर्वबाह्यादर्द्धमण्डलात्तृतीयामक्तिनीमर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति तदा अष्टादशमुहूर्ता रात्रिश्चतुर्भिर्मुहूर्तकषष्टिभागैरूना भवति, द्वादशमुहूर्तश्च दिवसश्चतुर्भिमुहूर्तकषष्टिभागैरभ्यधिकः, 'एव' मित्यादि, एवम्-उत्कप्रकारेण खलुनिश्चितमेतेनोपायेनप्रत्यहोरात्रमभ्यन्तरमष्टाचत्वारिंशद्योजनकषष्टिभागयोजनद्वय-विकम्पनरूपेण शनैः शनैरभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराद् अर्द्धमण्डलात् तदनन्तरां तस्मिन् 2 प्रदेशे दक्षिणपूर्वभागे उत्तरापरभागे वा तांतामर्द्धमण्डलसंस्थितिं संक्रामन् द्वितीयस्य षण्मासस्य व्यशीत्यधिकशतमाहोरात्रपर्यन्ते गते उत्तरस्मादुत्तरदिग्भाविनोऽन्तरात्सर्वबाह्यमण्डलमपेक्ष्य यद् ह्यशीत्यधिकशततसं मण्डले तद्गताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तराभ्यन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए' इति तस्य-सर्वाभ्यन्तरमण्डलगतस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रम्य चार चरति, स चादिप्रदेशादूर्ध्वं शनैः शनैः सर्वाभ्यन्तरानन्तराबाह्योत्तरार्द्धमण्डलाभिमुखं तथा कथञ्चनापि चारं प्रतिपद्यते येन तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति, 'ता जया ण ' मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपनसंक्रम्य चारं रति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकः-उत्कृष्टः अष्टादशमुहूर्तप्रमणो दिवसो भवति, सर्वजघन्या च द्वादशमुहूर्ता रात्रिः ‘एस ण मित्यादि, निगमनवाक्यं प्राग्वत्, तदेवमुक्ता दक्षिणा अर्द्धमण्डलसंस्थितिः। साम्प्रतमुत्तरामर्द्धमण्डलसंस्थितिं जिज्ञासुः प्रश्नयति 'ता कहं ते' इत्यादि, एतत्प्राग्वद् व्याख्येयम्, "ता जयाण, मित्यादि, ततो यदा सूर्यः सर्वाभ्यन्तरामुत्तरामर्द्धमण्डलसंस्थितिमुफ्संक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टदशामुहूर्तो दिवसो भवति, जघन्या च द्वादशमुहूर्ता रात्रिः, 'जहा दाहिणा तह चेव' त्ति यथा दक्षिणा अर्द्धमण्डलव्यवस्थितिः प्रागभिहिता तथा चैव-तेनैव प्रकारेणैषाऽप्युत्तरार्द्धमण्डलव्यवस्थितिराख्येया, नवरम् 'उत्तरे ठिओ अभिंतराणंतरं दाहिण उवसंकमइ, दाहिणाओ अभिंतरं तच उत्तरं उवसंकमइ, एएणं उवाएणं० जाव सव्वबाहर दाहिणं उवसंकसइ, सव्वबाहिराओ बाहिराणंतरं उत्तरं उवसंकमइ, उत्तराओ बाहिरंतचंदाहिणं तच्चाओदाहिणाओ संकममाणे २०जाव सव्वन्भंतरमुत्तरं उवसंकमइ इति, नवरमयं दक्षिणार्द्धमण्डलव्यवस्थितेरस्यामुत्तरार्द्धमण्डलव्यवस्थायां विशेषोयदुत सर्वाभ्यन्तरे उत्तरस्मिन्नर्द्धमण्डले स्थितः सन् तस्मिन्नहोरात्रेऽतिक्रान्ते नवं संवत्सरताददानः प्रथमस्य षण्मासस्य प्रथमेऽहोरात्रे अभ्यन्तरानन्तरां सर्वाभ्यन्तरस्य मण्डलस्यानन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रामति, तस्मिन्नहोरात्रेद्धतिक्रान्ते प्रथमस्य षण्मसस्य द्वितीयहोरात्रेद्धभ्यन्तरतृतीयं सर्वाभ्यन्तरस्य मण्डलस्य तृतीयामुत्तरामर्द्धमण्डलसंस्थितिमुपसंक्रामति,एवं खल्वनेनोपायेन प्रागिव तावद्द्वक्तव्यं यावत्प्रथमस्य षण्मासस्य त्र्यशीत्यधिकशततमे अहोरात्रे पर्यवसनभूते सर्वबाह्यां दक्षिणामर्द्धमण्डलसंस्थितिंपुसंक्रामति, एतत्प्रथमस्य षण्मासस्य पर्यवसानं, ततो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रबाह्यनन्तरां सर्वबाह्यस्य मण्डलस्यक्तिनींमुत्तरामर्द्धसंस्थितिमपुसंक्रामति ततस्तस्मिन्नहोरात्रे द्वितीयस्य षण्मासस्याऽहोरात्रे उत्तरस्या अर्द्धमण्डलसंस्थितेर्विनिःसृत्य बाह्यतृतीयां सर्वबाह्यस्य मण्डलस्याक्तिनी तृतीयां दक्षिणामर्द्धमध्डलसंस्थितिमपसंक्रामति, तस्याश्च तृतीयस्या दक्षिणस्या अर्द्धमण्डलसंस्थितिमुपसंक्रामति, तस्याश्च तृतीयस्या दक्षिणस्यामर्द्धमण्डलसंस्थितिमुपसंक्रामपित, तस्याश्च तृतीसस्या दखिणस्या अर्द्धमण्डलसंस्थि तेरेकैकेनाहोररात्रेणैकामर्द्धमण्डलसंस्थितिंसंक्रामन् 2 तावदवसेयोयाव द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे सर्वाभ्यन्तरामुत्तरारामर्द्धमण्डल संस्थितिमुपसंक्रामति, तदेवं दक्षिणस्या अर्द्धमण्डलसंस्थितेः उत्तरस्यामर्द्धमण्डलसंस्थिती नानात्वमुपदर्शितम्, एतदनुसारेण चस्वयमेव सूत्रालापको यथावस्थितः परिभावनीयः, स चैवम् "से निक्खममाणे सूरिए नवं संवच्छरमयमाणे पढमंसि अहोरत्तंसिम उत्तराए अंतराए भागाएतस्साइपएसाए अभिंतराणंतरं दाहिणं अद्धमंडलं संठिति उवसंकमिता चारं चरति, जया णं सूरिए अभिंतराणंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तया णं अट्ठारसमुहत्तै दिवसे भवति दोहिं एगट्ठिभागमुहत्तेहिं ऊणे दुवालसमुहत्ता राई भवतिदोहि एगट्ठिभागमुहत्तेहिं अंहिंया, से निक्खममाणे सूरिए दोचंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपदेसाए अभिंतरं तच्चं उत्तरं अद्धमडलसंठिइं उवसंकमित्ता चारं चरति, तया णं अट्ठारसमुहत्तै दिवसे भवति चउहि एमद्विभागमुहूत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवति चउहिं एगद्विभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं निक्खममाणे सूरिएतयाणंतराओतयाणंतरंतंसितंसिदेसंसितंतं अद्धमंड लसंठिई संकममाणे उत्तराए भागाए तस्साइपएसाए सव्ववाहिरं दसहिणमद्धमंडलसंठिई उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरं दाहिणं अद्धमंडलसंठिइमुवसंकमित्ता चारं चरति तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहत्तत राई भवति, जहन्नए दुवालसमुहुत्ते दिवसेभवइ, एसणंपढमेछम्मासेएसणंपदमस्सम्मासस्सपज्जवसाणे, से पविसमाणे सूरिएदोचं छम्मासमयमाणेपढमसिअहोरात्तंसिदाहिणाएअंतराए भागाए तस्साइपएसाए बाहिराणंतरं उत्तरं अद्धमंडलसंठिइमुवसंकमित्ता चार चरति, ता जया ण सूरिए बाहिराणंतरं उत्तरं अध्दमंडलसंठिइमुक्संकमि