________________ राइ 507 - अमिधानराजेन्द्रः - भाग 6 राइ दाहिणातो संकममाणे २०जावसवमंतरं उवसंकमति, तहेव संस्थितेरुक्तप्रकारेण स सूर्यो निष्क्रमान् अभिनवस्य सूर्यसंवत्सरस्य एस णं दोचे छम्मासे एस णं दोबस्स छम्मासस्स पछवसाणे, द्वितीयेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविनोऽन्तराद् द्वितीयोत्तरार्द्धमण्डलएस णं आदिचे संवच्छरे, एस णं आदिचस्स संवच्छरस्स गताष्टाचत्वारिशद्योजनकषष्टिभागाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद् पनवसाणे गाहाले। (सूत्र-१३) विनिःसृत्य 'तस्साइपएसाए' इति तस्य-दक्षिणदिग्भाविनस्तृतीयस्या'ता कहं ते' इत्यादि, 'ता' इति प्रक्रमार्थः, पूर्ववद्भावनीयः, कथं- र्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'अभिंतरंतच्यं तिसर्वाभ्यन्तरमण्डलकेन प्रकारेण भगवन् ! ते-तव मते अर्द्धमण्डलसंस्थितिः अर्द्धमण्डल- मपेक्ष्यतृतीयांदक्षिणामर्द्धमण्डलसंस्थितिमुषसंक्रम्य चारं चरति, अत्रापि व्यवस्था आ,यातेति वदेत् पृच्छतश्चायमभिप्रायः-इह एकैकः सूर्य तथा चारं चरति आदिप्रदेशादू_ शनैः शनैरपर मण्डलाभिमुखं येन एकैकेनाहोरात्रेणैकैकस्य मण्डलस्यार्द्धमेव भ्रमणेन पूरयति, ततः तस्याहोरात्रस्य पर्यन्ते तन्मण्डलगतानष्टाचत्वारिंशद्योजनकषष्टिभासंशयः कथमेकैकस्य सूर्यस्य प्रत्यहोरात्रमेकैकार्द्धमण्डलपरिभ्रमण- गानपरे च द्वे योजने अपहाय चतुर्थस्योत्तरार्द्धमण्डलस्य सीमायामव्यवस्थेति, अत्र भगवान् प्रत्युत्तरमाह-'ता खलु' इत्यादि, 'ता' इति वतिष्ठते, 'ताजयाण' मित्यादि, ततो यदा णमिति पूर्ववत्सर्वाभ्यन्तरातत्रार्द्धमण्डलव्यवस्थाविचारे खलुनिश्चितमिमे द्वे अर्द्धमण्डलसंस्थिती न्मण्डलातृतीयांदक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति तदा मया प्रज्ञप्ते, तद्यथा-एका दक्षिणा चैव-दक्षिणदिग्भाविसूर्यविषया अष्टादशमुहूर्तो दिवसो भवति चतुर्भिर्मुहूर्तेकषष्टिभागैरूनः, द्वादशमुहूर्ता अर्द्धमण्डलसंस्थितिः-अर्द्धमण्डलव्यवस्था, द्वितीया उत्तराचैव-उत्तर- रात्रिः चतुर्भिर्मुहूर्तकषष्टिभागैरभ्यधिका, 'एवं खलु' इत्यादि, एवम्दिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थितिः, एवमुक्तेऽपि भूयः पृच्छति- उक्तनीत्या खलुनिश्चितमेतेनोपायेन प्रत्यहोरात्रमष्टा-चत्यारिंशद्योजनै'ता कहं ते इत्यादि, इह द्वे अपि अर्द्धमण्डलसंस्थिति ज्ञातव्ये तत्रेदं कषष्टिभाग्याधिकयोजनद्वयविकम्पनरूपेण निष्क्रामन् सूर्यस्तदनन्ततावत्पृच्छामि-कथं त्वया भगवन् ! 'दक्षिणा दक्षिणदिग्भाविसूर्यविषया रादर्द्धमण्डलात्तदनन्तरंतस्मिन् 2 देशे-दक्षिणपूर्वभागे उत्तरपश्चिमभागे अर्द्धमण्डलसंस्थितिराख्याता इति वदेत् ?, भगवानाह-'ता अयण्ण' वा तां ताम्अर्द्धमण्डसंस्थितिं संक्रामन् 2 व्यशीत्याधिकशततमाहोमियादि, इदं जम्बूद्वीपवाक्यं प्रागिव स्वयं परिपूर्ण परिभावनीयम्, 'ता रात्रपर्यन्ते गते दक्षिणस्मात्- दक्षिणदिग्भाविनोऽन्तरात् व्यशीत्यजयाण' मित्यादि, तत्र यदा, णमिति वाक्यालंकारे, सूर्यः सर्वाभ्यन्तरां धिकशनममण्डलगताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तरसर्वाभ्यन्तरमण्डलगतां दक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं योजनद्वयप्रमाणादपान्तरालरूपाद्भगात् 'तस्साइपएसाए' इति तस्यचरति तदा णमिति पूर्ववत्, उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः, उत्कर्षक- सर्वबाह्यमण्डलगतस्योत्तरस्यार्द्धमण्डलादिप्रदेश्माश्रित्य सर्वबाह्याउत्कृष्टोद्धष्टादशमुहूर्तो दिवसो भवति, जघन्या च द्वादशमुहूर्त्ता रात्रिः। मुत्तरार्द्धमण्डलसंस्थितिमुपसक्रम्या चारं चरति, सचादिप्रदेशादूर्ध्व शनैः इह सर्वाभ्यन्तरेमण्डले प्रविष्टः सन् प्रथमक्षणादूचं शनैः शनैः सर्वाभ्य- 2 सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलाभिमुखं तथा कथञ्चनापि न्तरानन्तरद्वितीयमण्डभिमुखं तथा कथञ्चनाऽपि मण्डलगत्या परिभ्र- चरति येन तस्याहोरात्रस्य पर्यन्ते सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमति येनाहोरात्रपर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशदेकषष्टि- मण्डलसीमायां भवति, ततो यदा णमिति पूर्ववत् सूर्यः सर्वबाह्याभागानपरे च द्वे योजने अतिक्रम्य सर्वाभ्यन्तरानन्तरद्वितीयोत्तरार्द्ध- / मुत्तरार्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति, तत्र उत्तमकाष्ठा प्राप्ता मण्डलसीमायां वर्त्तते, तथा चाहं--'से निक्खममाणे ' इत्यादि स सूर्यः (परमप्रकर्ष गता) उत्कर्षिका-उत्कृष्टा अष्टादशमुहूर्ता रात्रिर्भवति, सर्वाभ्यन्तरगतात्प्रथमक्षणादूर्ध्वंशनैः शनैर्निष्क्रामन् अहोरात्रेऽतिक्रान्ते जघन्यश्च द्वादशमुहूर्तो दिवसः, 'एस ण' मित्यादि, निगमनवाक्यं सति नवम्-अभिनवं संवत्सरमाददानो नवस्य प्रथमेऽहोरात्रे दक्षिण- प्राग्वत्, 'स पविसमाणे' इत्यादि, सूर्यः सर्वबाह्योत्तरार्द्धमण्डलादिस्माद्-दक्षिणदिग्भाविनोऽनन्तरात्-सर्वाभ्यन्तरमण्डलगताष्टाचत्वा- प्रदेशादूर्ध्वं शनैः शनैः सर्वबाह्यानन्तरद्वितीयदक्षिणार्द्धमण्डलाभिमुख रिंशद्योजनैकषष्टिभागाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद्विनिर्गत्य संक्रामन् तस्मिन्नेवाहोरात्रेऽतिक्रान्ते सति अभ्यन्तरं प्रविशन् द्वितीयं 'तस्सादिपएसाए' इति तस्य सर्वाभ्यन्तरानन्तरस्योत्तरार्द्धमण्डलस्या- षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे उत्तरस्मादुत्तरदिदिप्रदेशमाश्रित्याभ्यन्तरानन्तरांसर्वाभ्यन्तरमण्डलानन्तरामुत्तरार्मद्ध- ग्भाविसर्वबाह्यमण्डलगतादन्तरात् सर्वबाह्यान्तरार्द्धमण्डलगताष्टचत्वामण्डलसंस्थितिमुपसंक्रम्य चारं चरति, स चादिप्रदेशादूर्ध्व शनैः शनैर- रिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तराग्भिावियोजनद्वयप्रमाणादपरमण्डलाभिमुखमत्रापि तथा कथञ्चनापि धरति येन तस्याहोरात्रस्य पान्तरालरूपाद् भागात् 'तस्साइपएसाए' इति तस्य-दक्षिणदिग्भाविनः पर्यन्ते तदपि मण्डलमन्ये च द्वे योजने परित्यज्य दक्षिणदिग्भविन- सर्वबाह्यानन्तरस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'बाहिराणंस्तृतीयस्य मण्डलस्य सीमायां भवति, 'ता जया ण' मित्यादि ततो तर ति सर्वबाह्यस्य मण्डलस्यानन्तरामभ्यन्तरां दक्षिणामर्द्धमण्डलयदा सूर्यः सर्वाभ्यन्तरानन्तरां द्वितीयामुत्तरामर्द्धमण्डलसंस्थितिमुप- संस्थितिमुपसंक्रम्यचारंचरति, अत्रापिचार आदिप्रदेशादूर्ध्वं तथा कथश्चसंक्रम्य चारं चरति तदा दिवसोऽष्टादशमुहूर्तों द्वाभ्यां मुहूर्त्तकषष्टिभागा- नाप्यभ्यन्तराभिमुखं वर्तते येनाहोरात्रपर्यन्ते सर्वबाह्यन्मण्डलादभ्यभ्यामूनो भवति, जघन्या च द्वादशमुहुर्ता रात्रिः द्वाभ्यां मुहूर्तकषष्टि- न्तरस्य तृतीयार्द्धमण्डलस्य सीमायां भवति,'ता जया ण' मित्यादि, ततो भागाभ्यामभ्याधिका, ततस्तस्या अपि द्वितीयस्या उत्तरार्द्धमण्डल | यदा सूर्यो बाह्यानन्तरासर्वबाह्यानन्तरां दक्षिणाममर्द्धमण्डलसंस्थितिमुप