SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ राइ 506 - अमिधानराजेन्द्रः - भाग 6 राइ सूचने अन्यत्रानुपातगतेः-अनुसागरगतेः पञ्चदशमुहूर्तो दिवसः पञ्चदशमुहूर्ता वा रात्रिन भवति, अनुसारगत्या तु भवत्येव / सा चानुसारगतिरेवम्-यदि त्र्यशीत्यधिकशतमे मण्डले षण्मुहूर्ता वृद्धौ हानौ वा प्राप्यन्ते ततोऽर्वाक् तदर्द्धगतो त्रयो मुहूर्ताः प्राप्यन्ते, ज्यशीत्यधिकशतस्य वाऽर्द्ध सार्द्धा एकनवतिः, तत आगतम्-एकनवतिसंख्येषु मण्डलेषु गतेषु द्विनवतितमस्य च मण्डलस्या? गते पञ्चदश मुहूर्ताः प्राप्यन्ते, ततस्तत ऊर्ध्व रात्रिकल्पनायां पञ्चदशमुहूर्तो दिवसः, पञ्चदशमुहूर्त्ता च रात्रिर्लभ्यते नान्यथेति, 'गाहाओ भणितव्याओ' त्ति अत्र अनन्तरोक्तार्थसमाहिका अस्या एव सूर्यप्रज्ञत्पेर्भद्रबाहुस्वामिना या नियुक्तिः कृता तत्प्रतिबद्धा अन्या वा काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा वर्तन्ते ता भणितव्याः-पठनीयाः, ताश्च सम्प्रति क्वापि पुस्तकेषु न दृश्यन्त इति व्यवच्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुंवा शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छतितेन तथा शिष्येभ्यः कथनीया व्याख्यानीयाश्चेति। सू० प्र० 1 पाहु०। सम्प्रति द्वितीयमर्द्धमण्डलसंस्थितिप्रतिपादक विवक्षुरिदं प्रश्नसूत्रमाहता कहं ते अद्धमंडलसंठिती आहिताति वदेज्जा ?, तत्थ खलु इमे दुवे अद्धमंडलसंठिती पण्णत्ता, तं जहा-दाहिणा चेव अद्धमंडलसंठिती, उत्तरा चेव अद्धमंडलसंठिती। ता कहं ते दाहिणा अद्धमंडलसंठिती आहिताति वदेजा ?, ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुहाणं जाव परिक्खेवेणं ता जया णं सूरिए सव्वन्भंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमिता चारं चरति तदाणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्तेदिवसे भवति, जहणिया दुवालसमुमुत्ता राती भवति,से णिक्खममाणे सूरिए एवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाते तस्सादिपदेसाते अन्भितराणंतरं उत्तरं अद्धमंडलसंठिति उवसंकमिता चारं चरति, जताणं सूरिए अन्मिंतराणंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते(हिं) दिवसे भवति दोहिं एगट्ठभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती दोहिं एगट्ठिभागमुहुत्तेहिं अधिया से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि उत्तराए अंतराए भागाते तस्सादिपदेसाए अभिंतरं तचं दाहिणं अद्धमंडलसंठितिं उवसंकमिता चारं चरति / ता जया णं सरिए अभिंतरं तचं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चार चरति, तदा णं अट्ठारसमुहुत्ते (हिं) दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहिं अधिया।। एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तदणंतरातोऽणंतरंसितंसितंसि देसम्मितं तं अद्धमंडलसंठितिं संक्रममाणो संकममाणो दाहिणाए दाहिणाए अंतराए भागाते तस्सादिपदेसाते, सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति / ता जया णं सूरिए सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई मवति, जहण्णए दुवालसमुहुत्ते दिवसे भवति / एस णं पढमे छम्मासे, एस णं पढमछम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराते अंतरभागाते तस्सादिपदेसाने बाहिरणंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सरिए बाहिराणं तरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तदाणं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुबालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि दाहिणातं अंतराए भागाते तस्सादिपदेसाए बाहिरंतरं तचं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चार चरति तदा णं अट्ठारसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहि अधिया एवं खलु एतेणं उवाएणं पविसमाणे सूरिएतदाणंतराउ तदाणंतरं तंसि तंसि देसंसि(म्मि) तं तं अद्धमंडलसंठिति संकममाणे उत्तराए अंतराभागाते तस्सादिपदेसाए सव्वमंतरं दाहिणं अद्धमंठलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वन्मंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चार चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति,जहणियादुवालसमुहुत्ता राईभवति, एसणंदोचेछम्मासे, एसणंदोच्चस्स छम्मासस्सपज्जवसाणे, एसणं आदिघे संवच्छरे, एस णं आदिघसंवच्छरस्स पजवसाणे / (सूत्र-१२) ता कहं ते उत्तरा अद्धमंडलसंठिती आहिताती वेदज्जा?, ता अयं णं जंबुद्दीवे दीवे सव्वदीव जाव परिक्खेवेणं, ता जता णं सूरिए सव्वन्मंतरे उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहाण्णिय दुवालसमुहुत्ता राई भवति,जहादाहिणा तहाचेवणवरं उत्तरहिओ अभिंतराणंतरंदाहिणं उवसंकमइ, दाहिणातो अभिंतरं तचं उत्तरं उवसंकमति / एवं खलु एएणं उवाएणं० जाव सव्वबाहर दाहिणं उवसंकमंति, सव्वबाहिरंदाहिणं उवसंकमित्तादाहिणाओबाहिराणंतरं उत्तर उवसंकमति, उत्तरातो बाहिरं तचं दाहिणं तच्चातो
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy