________________ रहणेमि 466 - अभिधानराजेन्द्रः - भाग 6 रहणेमि श्रुतावधिज्ञानत्रयात्मिका यस्याऽसौ महाप्रज्ञः, सारथिं-प्रवर्त्तयितारं तुनैव 'निस्सेयं ति' 'निःश्रेयसं' कल्याणं परलोके भविष्यति, पापहेतुप्रक्रमानन्धहस्तिनो हस्तिपकमिति यावत्, यद्वाऽत एव तदा रथारोहण- त्वादस्येति भावः / भवान्तरेषु परलोकभीरुत्वस्यात्यन्तमभ्यस्ततयैमनुमीयत इति रथप्रवर्तयितारम्। 'कस्य' अर्थात् निमित्तादिमे प्राणाः, वमभिधानमन्यथा चरमशरीरत्वादतिशयज्ञानित्वाच भगवतः कुत एते सर्वे 'इमे' इत्यनेनैवच गते इति पुनरभिधानप्रतिसार्द्रहृदयतया पुनः एवंविधचिन्तावसरः? एवं च विदितभगवदाकूतेन सारथिना मोचितेषु पुनस्तएव भगवतो हृदि विपरिवर्तन्त इति ख्यापनार्थम्। यदि वा-इमे-- सत्त्वेषु परितोषितोऽसौ यत्कृतवांस्तदाह-'सो' इत्यादि 'सुत्तकं चेति' प्रत्यक्षाः एते-समीपतरवर्तिनः, उक्तं हि-''इदमः प्रत्यक्षगतं, समीप- कटीसूत्रम्, अर्पयतीति योगः, किमेतदेवेत्याह-आभरणानि च सर्वाणि तरवर्त्ति चैतदो रूपम्," पठ्यते च-'बहुपाणे' त्ति प्रतीतं, सुखैषिणः- शेषाणीति गम्यते / ततश्च मनःपरिणामश्चअभिप्रायः कृतो निष्क्रमण साताभिलाषिणः 'संनिरुद्धे यत्ति' सन्निरुद्धाः नः पूरणे 'अच्छिहि त्ति' प्रतीति गम्यते,'देवाः' चतुर्निकाया एव यथोचितम्-औचित्यानआसत इतिषोडशसूत्रार्थः॥ तिक्रमेण समवतीर्णाः, पाठान्तरत समवपतिताः / चकाराभ्यां चेह एवं च भगवतोक्ते समुच्चयार्थाभ्यामपि तुल्यकालताया ध्वन्यमानत्वात्तदैवेति गम्यते, अह सारही (तओ) भणइ, एए भद्दा उ पाणिणो। सर्वद्ध्या-समस्तविभूत्या सपरिषदः बाझमध्याभ्यन्तरपर्षत्रयोपेताः 'निष्क्रमणम्' इति प्रक्रमान्निष्क्रमणमहिमानं 'तस्य' इति भगवतोऽतुझं विवाहकजम्मि, भोआवेउं बहु जणं // 17 // रिष्टनेमिनः कर्तुं 'जे' इति निपातः पूरणे। शिविकारत्नं देवनिर्मितमुत्तरसुगममेव, नवरम् 'अथ' इति-भगवद्वचनानन्तरं 'भद्दा उ त्ति' भद्रा कुरुनामकमिति गम्यते, ततः-तदनन्तरं समारूढः-अध्यासीनः एव-कल्याणा एव न तु श्वशृगालादय एव कुत्सिताः, अनपराधतया वा * निष्क्रम्य-निर्गत्य द्वारकातः-द्वारकापुर्याः रैवतके उज्जयन्ते स्थितः-- भद्रा इत्युक्तं भवति, तव विवाहकायें-परिणयनरूपप्रयोजने 'भोयावेउं गमनान्निवृत्तः / तत्राऽपि कतरं प्रदेशं प्रातः स्थित इत्याह-उद्याने ति' भोजयितुम्, अनेन यदुक्तं 'कस्यादिति' तत्प्रत्युत्तरमुक्तमिति सहस्रामवणनामकं सम्प्राप्तः, तत्र चावतीर्णः 'सीयातो त्ति' शिबिकातः सूत्राऽर्थः॥ 'साहस्सी य त्ति' सहस्रेण प्रधानपुरुषाणामिति शेषः, परिवृतःइत्थं सारथिनोक्ते यद्भगवान् विहितवांस्तदाह-- परिवेष्टितः, अथेत्यानन्तर्ये निष्क्रामतिश्रामण्यं प्रतिपद्यते। 'तुः पूरणे सोऊण तस्स वयणं, बहुपाणिविणासणं। 'चित्ताहिं ति' चित्रासुचित्रानाम्नि नक्षत्रे / कथमित्याह-सुगन्धिगन्धिचिंतेइसे महापन्ने, साणुकोसे जिएहि उ॥१८|| कान्-स्वभावत एव सुरभिगन्धीन् त्वरितम्-शीघ्रं मृदुकत्वकुञ्चितान्जइ मज्झ कारणा एए, हम्मति सुबहू जिया। कोमलकुटिलान् स्वयमेव-आत्मनैव लुञ्चति-अपनयति केशान् न मे एयं तु निस्सेयं, परलोगे भविस्सई // 16 // 'पञ्चाष्टाभिः' पञ्चमुष्टिभिः समाहितः-समाधिमान्, सर्व सावा सो कुंडलाण जुयलं, सुत्तगं च महायसो। ममाकर्तव्यमिति प्रतिज्ञारोहणोपलक्षणमेतत् / इह तु वन्दिकाचार्यः सत्त्वमोचनसमये सारस्वतादिप्रबोधनभव नगमनमहादानानन्तरं आभरणाणिय सव्वाणि, सारहिस्स पणामई // 20 // निष्क्रमणाय पुरीनिर्गममुपवर्णयांबभूवेति सूत्रसप्तकार्थः / / मणपरिणामो अकओ, देवा य जहोइयं समोइन्ना / एवं च प्रतिपन्नप्रव्रज्ये भगवतिसव्विड्डीइ सपरिसा, निक्खमणं तस्स काउंजे // 21 // वासुदेवो अणं भणई, लत्तकेसं जिइंदियं / देवमणुस्सपरिवुडो, सिविया रयणं तओ समारूढो। इच्छियमणोरहे तुरियं, पावसू तं दमीसरा!|२५|| निक्खमिय वारगाओ, रेवययम्मि ट्ठिओ भयवं // 22 // नाणेणं दंसणेणंच, चरित्तेणं तवेण य। उजाणे संपत्तो, ओइन्नो उत्तमाउ सीयाओ। खंतीए मुत्ती, वड्डमाणो भवाहि य॥२६|| साहस्सीय परिवुडो, अह निक्खमई उ चित्ताहिं।।२३।। एवं ते रामकेसवा, दसारा य बहू जणा। अह सो सुगंधगंधिय-तुरियं मउअदुंचिए। अरिहनेमिं वंदित्ता, अइगया बारगाउरि / / 27|| सयमेव लुचई केसे, पंचमुट्ठीसमाहिओ // 24 // सूत्रत्रयं स्पष्टम्, नवरं वासुदेवश्चेति चशब्दाबलभद्रसमुद्रविजयादयश्च सुगममेव नवरं तस्य-इति सारथेः बहूनां--प्रभूतानां प्राणाना-प्राणिनां 'लुप्तकेशम्' अपनीतशिरोरुहम् ईप्सितः- अभिलषितः स चाऽसौ विनाशनं--हननमर्थादभिधेयं यस्मिस्तद्रहुप्राणविनाशनं स--भगवान् मनोरथश्च भगवन्मनोरथविषयत्वान्मुक्तिरूपोऽर्थः ईप्सितमनोरथस्तं सानुक्रोशः-सकरुणः केषु?-'जिएहिउ त्ति' जीवेषु तुः-पूरणे मम 'तुरिय' तित्वरितं 'पावसु त्ति प्राप्नुहि, आशीर्वचनत्वादस्या"आशिषि कारणादिति-हेतोमद्विवाहप्रयोजने भोजनार्थत्वादमीषामित्यभिप्रायः, लिङ्लोटौ" // 3 / 3 / 173 / / इत्याशिषि लोट्। 'तम्' इतित्वं 'वर्द्धमानः' 'हामंति त्ति' हन्यन्ते वर्त्तमानसामीप्ये लट्, ततो हनिष्यन्त इत्यर्थः, इति-वृद्धिभाक् 'भवाहि यत्ति' भव, चशब्द आशीर्वादान्तरसमुच्चयते। पाठान्तरतः 'हम्मिहति त्ति' स्पष्टम् सुबहवः-अतिप्रभूताः जिय त्ति' एवम्-उक्तप्रकारेण वन्दित्वास्तुत्वेति योगः, इह चैवंविधाशीर्वचनाजीवाः, एतदति-जीवहननं 'तुः एवकारार्थो नेत्यनेन योज्यते, ततःन | नामपि गुणोत्कर्षसूचकत्वेन स्तवनरूपत्वमविरुद्धमिति भावनीयम्,