________________ रहजत्ता 494 -अमिधानराजेन्द्रः - भाग 6 रहणेमि सा च--हैमपरिशिष्टपणिसुहस्त्याचार्यपादाना-मवन्त्यामेव तस्थुषाम्। चैत्ययात्रोत्सवश्चक्रे, सङ्गेनान्यत्र वत्सरे।।१।। मण्डपं चैत्ययात्रायां, सुहस्ती भगवानपि। एत्य नित्यमलञ्चक्रे, श्रीसङ्घन समन्वितः / / 2 / / सुहस्तिस्वामिनः शिष्यः, परमाणुरिवाग्रतः। कृताञ्जलिस्तत्र नित्यं, निषसाद च सम्प्रतिः॥३॥ यात्रोत्सवाङ्गे सङ्घन, रथयात्रा प्रचक्रमे। यात्रोत्सवो हि भवति, सम्पूर्णो रथयात्रया // 4 // रथोऽथ रथशालाया, दिवाकररथोपमः। निर्ययौ स्वर्णमाणिक्य-द्युतिद्योतितदिङ्मुखः / / 5 / / श्रीमदर्हत्प्रतिमाया, रथस्थाया महर्द्धिभिः / विधिज्ञैः स्नात्रपूजादि, श्रावकैरुपचक्रमे॥६॥ क्रियमाणेऽर्हतः स्नात्रे, स्नात्रा-म्भो न्यपतद्रथात्। जन्मकल्याणके पूर्व ,सुमेरुशिखरादिव |7|| श्राद्धैः सुगन्धिभिर्द्रव्यैः, प्रतिमाया विलेपनम्। स्वामिविर्ताप्सुभिरिवा-कारि वक्त्राहितांशुकैः / / 8 / / मालतीशतपत्रादि-दामभिः प्रतिमाऽर्हतः / पूजिताऽभात्कलेवेन्दो-वृत्ता शारदवारिदैः ||6|| दह्यमानागरुत्थाभि-धूमलेखाभिरावृता। अराजत्प्रतिमा नील वासोभिरिव पूजिता / / 10 / / आरार्तिकं जिनार्चायाः, कृतं श्राद्धवलच्छिखम्। दीप्यमानौषधीचक्र-शैलशृङ्गविडम्बकम् / / 11 / / वन्दित्वा श्रीमदर्हन्त-मथ तैः परमार्हतैः। रथ्यैरिवाग्रतो भूयः, स्वयमाचकृषे रथः॥१२॥ नागरीभिरुपक्रान्त-सहल्लीसकरासकः। चतुर्विधाऽऽतोद्यवाद्य-सुन्दरप्रेक्षणीयकः॥१३॥ परितः श्राविकालोक-गीयमानोरुमङ्गलः / प्रतीच्छन् विविधां पूजा, प्रत्यहं प्रतिमन्दिरम् / / 14|| बहुलैः कुङ्कुमाम्भोभि-रभिपिक्ताग्रभूतलः। सम्प्रतेः सदनद्वार-माससाद शनै रथः॥१५॥ त्रिभिर्विशेषकम्राजाऽपि संप्रतिरथ, रथपूजार्थमुद्यतः। आगात्पनसफलव-त्सर्वाङ्गोद्भिन्नकण्टकः॥१६|| स्थाधिरूढां प्रतिमा, पूजयाऽष्टप्रकारया। अपूजयन्नवानन्द-सरोहंसोऽवनीपतिः॥१७॥'' इति महापाचक्रिणाऽपि मातुर्मनोरथपूर्तये रथयात्राऽत्याडम्बरैश्चक्रे। कुमारपालरथयात्रा त्वेवमुक्ता"चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए। सहरिस-भिलंतनायर-जणकयमंगल्लजयसद्दो // 1 // सोवण्णजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो। कणगोरुदंडधयछत्त-चामरराईहिं दिप्पंतो // 2 // एहविअ विलित्तं कुसुमेहि, पूइअंतत्थ पासजिणपडिमं। कुमरविहारदुवारे, महायणो ठवइ रिद्धीए॥३॥ तूररवभरिअभुवणो, सरभसणचंतचारुतरुणिगणो। सामंतमंतिसहिओ, वचइ निवमंदिरम्मि रहो।।४।। राया रहत्थपडिम, पढेंसुअकणयभूसणाईहिं। सयमेव अचिउं का-रवेइ विविहाइ नट्टाइ // 5 // तत्थ गमिऊण रयणिं, नीहरिओ सीहबारबाहम्भि। वाएण चलिअधयतं-डवम्मि पडमंडवम्मि रहो॥६|| तत्थ पभाए राया, रहजिणपडिमाइ विरइउं पू। चउविहसंघसमक्खं, सयमेवारत्तिअंकुणइ।।७।। तत्तो नयरम्मि रहो, परिसक्कइ कुंजरेहिँ जुत्तेहिं / ठाणे ठाणे पडम-डवेसु विउलेसु चिट्ठतो // 8 // " इत्यादि / ध० २अधि०। बृ०॥ रहजोही-पुं०(रथजोधी) रथेन युध्यते इति रथयोधी। रथक रणकयुद्ध कतरि, औ०। ज्ञा० रहणेमि-पुं०(रथनेमि) अरिष्टनेमिजिनभ्रातरि, तत्कथा राजीमत्या सह तत्सम्बादश्च। उत्ता चरणसहितेन धृतिमता चरण एव शक्यते कर्तुमतो रथनेमिवचरणम्। तत्रच कथञ्चिदुत्पन्नविश्रोतसिकेनाऽपिधृतिश्चाधेयेत्यनेनोच्यत इत्यमुना सम्बन्धेनायातमिदमध्ययनम्, अस्याऽपि चतुरनुयोगद्वारचर्चा प्राग्वद्विधाय नामनिष्पन्ननिक्षेप एवाऽभिधेय इति चेतसि व्यवस्थाप्याऽऽह नियुक्तिकृत्रहनेमीनिक्खेवा, चउकओ दुविह होइ दवम्मि। आगम नोआगमतो, नोआगमतोय सो तिविहो // 437 / / जाणगसरीरभविए, तव्वइरित्ते य सो पुणो तिविहो। एगभविअवद्धाऊ, अभिमुहओ नामगोए य / / 438|| रहनेमिनामगोअं, वेणंतो भावओ अ रहनेमी। तत्तो समुट्ठियमिणं, रहनेमिजं ति अज्झयणं / / 539 / / प्राग्वद् व्याख्येयम्, नवरं रथनेमिशब्दोच्चारणमिह विशेष इत्यवसितो नामनिष्पन्ननिक्षेपः सम्प्रति सूत्राऽऽलापकनिष्पन्न-निक्षेपावसरः, सच सूत्रे सति भवत्यतः सूत्राऽनुगमे, सूत्रमुच्चारणीयम्, तच्चेदम्सोरियपुरम्मि नयरे, आसि राया महड्डिए। वसुदेव त्ति नामेणं,रायलक्खणसंजुए।।१।। तस्स भन्जा दुवे आसि, रोहिणी देवई तहा। तासिं दुण्डं पिदो पुत्ता, इट्ठा(जे)रामकेसवा / / 2 / / सोरियपुरम्मि नयरे, आसि राया महड्डिए। समुद्दविजये नाम,रायलक्खणसंजुए||३|| तस्स भजा सिवानाम, तीसे पुत्तो महायसो। भयवंऽरिट्टनेमि त्ति, लोगनाहे दमीसरे / / 4 / / सोऽरिट्ठनेमिनामो अ,लक्खणस्सरसंजुओ। (अट्ठ)सहस्सलक्खणधरो, गोयमो कालगच्छवि।।५।। वजरिसहसंघयणो, समचउस्सो झसोदरो। तस्स राईमई कनं, भजं जायइ केसवो // 6 / / अह सा रायवरकन्ना, सुसीला चारुपेहिणी।