________________ रसमाणप्पमाण 463- अभिधानराजेन्द्रः - भाग 6 रहजत्ता रयमाणप्पमाण-न०(रसमानप्रमाण) मद्यादिविषयकमानेन प्रमाणे, रसाला-स्त्री०(रसाला) सुगन्धिवस्तुमिश्रितदुग्धे, "मजिआरसाला उ" अनु०। (रसमानप्रमाणम् 'माण' शब्देऽस्मिन्नेव भागे गतम्) पाइ० ना० 237 गाथा। मार्जितायाम्। देवना०७ वर्ग 2 गाथा। रसमेह-पुं०(रसमेघ) रसजनको मेघः रसमेघः / दुष्षमदुष्षमाभाविनि रसालु-पुं०(रसाल) आल्विल्लोल-वन्त-मन्तेत्तेर-मणा मतोः रसजनकवारिवर्षणकारके मेघे, तिन जंग 18/23156 / / इति मतोः स्थाने आलु इत्यादेशः / रसालो / प्रा० रसय-पुं०(रसज) रसाजाता रसजाः। तक्रारनालदधितीमनादिषु दाडिमामादिषु, आव०४ अ० कृम्याकृतितयाऽतिसूक्ष्मेषूपपन्नेषु जीयेषु, आचा०१ श्रु०१ अ०६ उ०। रसालु-पुं०। मज्जिकायाम्, तल्लक्षणम्- "दो घयपला महुपलं, दहियप्रश्न०। सूत्र०। स्था०। दश०। दधिसोवीरकादिषु रूपपक्ष्मसन्निभेषु स्सऽद्धाढयं मिरियवीसा। दस खंडगुलपलाई, एस रसालू निवइजोग्गो जीवेषु, सूत्र०१ श्रु०७ अ |1||" भ०७ श०१० उ००प्र० भोजनभेदे, स्था०३ ठा०१ उ०। रसरूव-पुं०(रसरूप) रसप्रधाने, तंग सू०प्र०। रसवई-स्त्री०(रसवती) बहुरसायाम, आचा०२ श्रु०१ चू०४अ० २उ०। रसावण-पुं०(रसापण) मद्यहट्टे. बृ०२ उ०। दर्श०। नि०चू० सूपकारशालायाम्, ओघ०। ज्ञा० आ०म०। रसिणी-स्त्री०(रसिनी) सौवीरिण्याम् मदिरायाम, बृ०१ उ०२प्रक०। रसवंत-न०(रसवत्) देवानामाहारभेदे, स्था०४ ठा०४ उ०) रसिय-न०(रसिक) माधुर्याऽऽद्युपेते, स्था०६ ठा०। रसितदाडि-- रसवाणिज-न०(रसवाणिज्य) मधुमद्यमांसभक्षणवसामञ्जादुग्धदधिधृत- माम्रादिरसाले, आव०४ अ०। गर्जिते, रा०। अनु०ा आचा०ा शूकरादितैलादिविक्रये, ध०२ अधि०। आव०। उत्त० भ०। ध०। प्रव०। पञ्चा०। शब्दमिव शब्दकरणे, प्रश्न० 5 संव० द्वार। ज्ञपिते, आ० चू० ४अ०। आ०० रसेसि(ण)-पुं०(रसैषिण) रस्यत आस्वाधत इति रसस्तमेष्टुं शीलमेषां रसविवागा-स्त्री०(रसविपाका) अहेतुमधिकृत्य विपाकशालिनीषु ते रसैषिणः। रसान्वेषणे, आचा०२ श्रु०१चू०१ अ०६ उ०ा पानार्थिनि, कर्मप्रकृतिषु / पं०सं०३ द्वार। (ताश्च 'कम्म' शब्दे तृतीयभागे 272 पृष्टे आचा०१ श्रु०६ अ०४ उ01 दर्शिताः) रस्सि-पुं०स्त्री०(रश्मि) किरणे, जं०३ वक्ष०ा आ०म०। रजौ, दश०७ रसवेजयंत-पुं०(रसवैजयन्त) स्वगुणैरपरपताकेवोपरि व्यवस्थिते, सूत्र० अ० "अधो मनयाम्" / / 278 // इति संयुक्तस्याधो वर्तमानस्य १श्रु०६अ। मस्य लुक् / रस्सी / प्रा०। "वेमाऽञ्जल्याद्याः स्त्रियाम्" / / 8 / 1 / 35 / / रससेस-न०(रसशेष) रसशेषेऽजीणे, "आमं विदग्धं विष्टब्धं, रसशेषं इत्यञ्जल्यादित्वात् स्त्रीत्वं वा / प्रा०॥"अंसू रस्सी' पाइ० ना०४७ तथाऽपरम् / आमे तु बद्धगन्धित्वं, विदग्धे धूमगन्धिता / / 1 / / विष्टब्धे गाथा। गात्रभङ्गोऽत्र, रसशेषे तु जाड्यता"। ध०१ अधि०। रह-पुं०(रथ) स्यन्दने, भ०८ श०६ उ०/"संदणो रहो" पाइ० ना० रसहरणी-स्त्री०(रसहरणी) रसो हियते आदीयते यया सा रसहरणी। 223 गाथा / रथा द्विधा-यानरथाः, संग्रामरथाश्च / जी०३ प्रति०४ नाभिनाले, तंग अधि०। अनु०॥ रहसि, एकान्ते, विजने, आव०६अ। स्था०। सूत्र०। रसाअल-न०(रसातल) क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' ज्ञा०। प्रच्छन्ने, स्था०३ठा०४उग रहस्ये, स्था०५ ठा०३ उास्थविरस्य / 81 / 177 // इति तस्य लुकि सति / 'अवर्णो यश्रुतिः ||1 / 180 // आर्यवजस्य त्रयाणां शिष्याणामन्यतमे शिष्ये, कल्प० २अधि० 8 क्षण। इति यकाराभावे। भूमेरधोभागे, प्रा०१ पाद। रहंग-न०(रथाङ्ग) चक्रे,ज्यो०१०पाहु०॥ चातके, "चक्कायओ रहंगो' रसाउ-पु०(रसायूस) भ्रमरे, "फुल्लंधुआ रसाऊ" पाइ० ना० 11 / पाइ० ना० 132 गाथा। "चक्काइँ रहंगाई" पाइ० ना० 122 गाथा / गाथा : भ्रमरे, दे०ना० 7 वर्ग 2 गाथा। रहकार-पुं०(रथकार) स्थनिर्माणकर्तरि, सूत्र०१ श्रु०४ अ०१उ०॥ रसाणु-पुं०(रसाणु) रस्यते विपाकानुभवनेनास्वाद्यत इति रसोऽनुभाग- रहघणघणाइय-न०(स्थघनधनायित) रथानां यत् घनघनायि-तम्। स्तस्याणवोंऽशा रसाणवः / कर्मणामनुभागस्यांशे, कर्म०५ कर्म०।। घनघनेत्येवं रूपे शब्दे, प्रश्न०३ आश्र० द्वार। आ० म०। औ०।। रसायण-न०(रसायन) रसः-अमृतरसस्तस्यायनं प्राप्ती रसायनम्। रहचकवालसंठाण-न०(रथचक्रवालसंस्थान) रथाङ्गस्य चक्रवालवयःस्थापने आयुर्मेधाकरणे रोगापहरणसमर्थे च क्रियाभेदे, स्था०८ मण्डलं तस्येव संस्थानम्। अथवा-चक्रवालं मण्डलं मण्डलत्वधर्मठा०३ उ०। पञ्चा० / विपा० आचा० पुरुषकलाभेदे, कल्प०१अधि० ] योगाच रथचक्रमपि रथचक्रवालम्। वलयवृत्ताकारे, जं०१वक्ष०। औ०। ७क्षण। रहजता-स्त्री०(रथयात्रा) शृङ्गारितप्रवररथे जिनप्रतिमा संस्थाप्य समहं रसायल-न०(रसातल)पाताले, "पायालंच रसायलं" पाइ० ना०१७१ स्नानपूजादिपुरः सरं समस्तनगरे पूजाप्रवर्तनादिरूपे यात्राभेदे, गाथा। (तद्विधिः अणुजाण' शब्दे प्रथमभागे 367 पृष्ठे विस्तरतो दर्शितः)