________________ रस 492- अभिधानराजेन्द्रः - भाग 6 रसमाण पित्तादिप्रशमनः खण्डशर्कराधाश्रितो मधुरः, तथा चोक्तम्- "पित्तं वातं खीरदहिसप्पिमाई,पणीयं पाणभोयणं / विषं हन्ति, धातुवृद्धिकरो गुरुः। जीवनः क्लेशकृद्वाल-वृद्ध-क्षीणौजसां परिवजणं रसाणं तु, भणियं रसविवज्जणं // 26 // हितः // 5 // " इत्यादि, स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता एतद्रसविवर्जन रसत्यागाख्यं तपस्तीर्थङ्करैर्भणितं रसानां परिवर्जन सिन्धुलवणाद्याश्रितोलवणोऽपि रसः पठ्यते, सचेहनोदाहृतो, मधुरा- रसपरिवर्जन, क्षीरं-दुग्धं दधि तथा सर्पिघृतं क्षीरं च दधि सर्पिश्च दिसंसर्गजत्वात, तद्भेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादि- क्षीरदधिसपीषि। एतानि आदिर्यस्य स तत् क्षीरदधिसर्पिरादि। प्रणीतंसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण / पुष्टिकारकं पान-पानयोग्याहारं भोजनं भक्तं यस्मिन् पीते भुक्ते सति अनु०। अनुरागे, "नेहो पिम्मं रसो य अणुराओ" पाइ० ना० 120 बहुकामोद्दीपनं स्यात्, तस्य परिवर्जनं रसत्यागाख्यं तप उच्यते / गाथा / विशे० भ०। प्रज्ञा प्रव० षो०। कर्म० पं०सं०। आचा०। प्राकृतत्वात् षष्ठीस्थाने द्वितीया, 'पाणीयं पाणभोयणं' 'परिवजणं' इत्यत्र आ०म०/ भोजनस्वादे, ग०२ अधिकारस्यत इति रसः। मकरन्दे, दश०१ ज्ञेयम्॥२६।। उत्त०३० अ०) अ० "जेण धातुपाणिएण तंबगादि आसन्नं सुवण्णादि भवति सो रसो रसणा-स्त्री०(रसना) गुणे रजौ, जिवायाम्, आचा०२ श्रु०१ चू०२ भण्णति' नि०चू०१३ उकास्नेहे, क०प्र०१प्रक०ा रसाः क्षीरादयः। अ०१उ०। “रसणा जीहा'' पाइ० ना०२५१ गाथा। आचा०। मेखलास्था०६ ठा०३ उ०। मद्यादिके, अनु०। (देशघातिरसस्वरूपम् 'देसघाइ' याम, "कच्छा कंची य मेहला रसणा" पाइ० ना० 115 गाथा। शब्दे चतुर्थभागे 2626 पृष्ठे गतम्)। तीमनकञ्जिकादौ, स्था०७ ठा०३ रसणाम-न०(रसनामन्) रस्यते-आस्वाद्यते इति रसस्तिक्तादिस्तन्निउला रस्यन्ते अन्तरात्मनानुभूयन्ते इति रसाः / तत्सह-कारिकारण- बन्धनं रसनाम।जन्तुशरीरे तिक्तादिरसहेतुके कर्मणि, कर्म०६ कर्मा सन्निधानेषु चेतोविकारविशेषेषु, रसाः शृङ्गारादयः। उत्त०३२अ०(ते पं०सं०। रसाभिधायके, नामनि, अनु०। च 'कव्वरस' शब्दे तृतीयभागे 363 पृष्ठे दर्शिताः) (लेश्याद्रव्याणां रसः से किं तं रसनामे? रसनामे पंचविहे पण्णते, तं जहा-तित्तर'लेस्सा' शब्दे वक्ष्यते) (कर्मापुद्गलानां रसो 'बंधण' शब्दे पञ्चमभागे सणामे कडुअरसणामे कसायरसणामे अंबिलरसणामे महुरर१२२० पृष्ठे दर्शितः) सणामे अ, सेत्तं रसणामे। रसंत-त्रि०(रसत्) भृशं शब्दं कुर्वति, तं०। प्रक्षिपति, सूत्र०१ श्रु०५ अ०१ अनु०। (व्याख्या 'रस' शब्दे गता) उ०। प्रलपति, प्रश्न०१आश्र० द्वार। आरटति, सूत्र०१ श्रु०५ अ०१उ०। रसणिजूढ-पुं०(रसनियूंढ) सर्वगुणोपेते, दश०८ अ०। रसकारणओ-अव्य०(रसकारणतस्) सर्वघात्यादिरसरूपं करणमधि- रसद्ध-(देशी) चुल्लीमूले, देना० 7 वर्ग 2 गाथा। कृत्येत्यर्थे , पं०सं०५ द्वार। रसपरिचाय-पुं०(रसपरित्याग) क्षीरादीनां परित्यागे, व्य०४३०। पा०) रसग-त्रि०(रसग) रसमनुगच्छन्तीति रसगाः / कटुतिक्तकषायादिरसा- दश। स्था०। बाह्यतपोभेदे, स०६ सम०। विकृतीनां परित्यागे, उत्त० स्वादिनि, आचा०१ श्रु०७ अ०१ उ०। 30 अ० रसगारव-पुं०(रसगौरव) रसेन तत्प्राप्त्यभिमानम् / तदप्राप्तिप्रार्थन- से किं तं रसपरिचाए? रसपरिचाए अणेगविहे पण्णत्ते / तं द्वारेणाऽऽत्मनोऽशुभभावगौरवे, स०३सम०। जहा-णिव्विगितिए पणीयरसविवजाए जहा उववाइए० जाव रसगिद्ध-पुं०(रसगृद्ध) मधुराहारलम्पटे, बृ०४ उ०। (अत्र विषये लूहाहारे, सेत्तं रसपरिचाए। भ०२५ श०७ उ०। प्रश्रव्याकरणमूलम् 'जिभिंदियसंवर' शब्दे चतुर्थभागे 1510 पृष्ठे गतम्) रसपरिणाम-पुं०(रसपरिणाम) रसरूपतया पुद्गलानां परिणामे, स्था० (तद्व्याख्या परिगहवेरमण' शब्दे पञ्चमभागे 565 पृष्ठे गता) १०टा०३ उ० स्सगेही-स्त्री०(रसगृद्धि) मधुरादिरसेष्वभिकाङ्क्षायाम्, उत्त० पाई०७अ० | रसपुलाग-न०(रसपुलाग) अतीसारकर्तरि द्राक्षादिके, बृ०५ उ०। रसघाय-पुं०(रसघात) कर्मपुद्गलानां रसस्य प्रचुरीभूतस्य सतो-ऽप- (व्याख्या 'पुलागभत्त' शब्दे पञ्चमभागे 1060 पृष्ठे (367) गाथाव्या वर्त्तनाकरणेन खण्डने अल्पीकरणे, कर्म०२ कर्म०। क०प्र०ा पं० सं० ख्याने गता) रसचाय-पुं०(रसत्याग) दुग्धदध्यादीनां त्यागे, पञ्चा०१६ विव०। धo! रसफड्डय-न०(रसस्पर्धक) कर्मपुद्गलानां परस्परं संश्लेषनिबन्धने, रसत्यागोऽनेकधा-यथौपपातिके-"णिव्वितिए पणीयरसपरिचाई। स्नेहप्रत्ययस्पर्धके, कर्मा आयंबिले य आयामसित्थं भोई अरसाहारे विरसाहारे अंताहारे पंताहारे रसबंध-पुं०(रसबन्ध) कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा लूहाहारे" इत्यादि। ग०१ अधि० बाह्यतपोभेदे, नं०। यो रसः सोऽनुभागबन्धो रसबन्धः / कर्मपुद्गलानां शुभाऽशुभे घात्यरसचायतव-न०(रसत्यागतपस्) रसत्यागतपसि, उत्त०३० अ०। धातिनि वा रसे, कर्म०५ कर्मा अथ रसत्यागाख्यं तप आह रसमाण-न०(रसत्) शब्दायमाने, प्रश्र०१ आश्र0 द्वार।