________________ रय(ता)ताण 461 - अभिधानराजेन्द्रः - भाग 6 -- चास्य मूषकभक्षणरेणूत्करवर्षोदकावश्यायसचित्तपृथिवीकायाऽऽ-- | रव-धा०(रु) शब्दे "रूते रुञ्ज–रुण्टौ" ||4|57 // इति रुते-रुजदिसंरक्षणम् / उक्तं च -''भूसगरयओक्केरे, वासासिल्हारपयररक्खट्ठा। रुण्टादेशाभावे। प्रा०ा "उवर्णस्यावः" // 94233 // इति उवर्णस्यावाहोति गुणा रयताणे, एवं भणियं जिणिंदेहिं / / 1 // " प्रव०६१ द्वार। देशः / रवइ / रौति : प्रा०ा "रवं अलसंकलमंजुलं" पाइ० ना० 204 रयतामयकूल-न०(रजतमयकूल) रूप्यमये कूले, जी०३ प्रति०४ अधिका गाथा। रयमल-पुं०(रजोमल) रज इव रजः / मल इव मलः / संक्रममणोद्वर्तना- रवअ-(देशी) मन्थाने, दे०मा०७ वर्ग 3 गाथा। पवर्तनादियोग्ये निधत्तनिकाचितावस्थे कर्मणि, व्य०३ उ०। दशा रवण-त्रि०(रुवत) रवं कुर्वति, ज्ञा०१ श्रु०१ अ०॥ रयय-न०(रजत) जातरूपेरौष्ये, ज्ञा०१ श्रु०१ अ० अनु०। ज्ञा० स्था०। रवण्य-त्रि०(रम्य)"शीघ्रादीनांबहिल्लादयः" // 8 / 4 / 422|| इति सूत्रेण दशा औ०। रा०ा प्रश्न०। ८०॥"कलहोअंरुप्पयं रययं" पाइ० ना० सूत्रान्तरपठितस्य रम्यस्य स्थाने रवण्णादेशः। "सरिहिं न सरेहिं न 116 गाथा। सरवरेहिं, नवि उजाण वणेहिं / देसरवण्णा होंति वढ, निवसंतेहि रययकलस-पुं०(रजतकलश) रूप्यघटे, कल्प०१ अधि०३ क्षण। सुवणेहिं" प्रा०४ पाद। रययकूड-पुं०(रजतकूट) मेघमालिन्यावासभूते (स्था०६ ठा०३ उ०।) रवि-पुं०(रवि) सूर्ये, अर्कवृक्षे च / प्रश्न० 2 आश्र० द्वार / औ०। जम्बूद्वीपस्य पूर्वे रुचकपर्वते चतुर्थकूटे,स्था०८ ठा०३ उ०) "रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं" प्राकृतत्वारययमय-त्रि०(रजतमय) रूप्यविकारे,उपा०७ अ०रा०) द्विशेषणस्य परनिपातात् तरुणो नूतनो यो रविस्तस्य ये किरणास्तैः रययमयकूल-त्रि०(रजतमयकूल) रूप्यमये कूले, जं०१ वक्षा "बोहिय" त्ति-बोधितानि याति सहस्रपत्राणि महापद्मानि तैरत्यन्तं स्ययमहासेल-पुं०(रजतमहाशैल) रजतस्य-रूप्यस्य महाशैलोपतः। सुगन्धि पीतरक्तं च जसं यस्य तत्तथा। कल्प०१ अधि०३क्षण। वैताब्ये, कल्प०१ अधि०२ क्षण। भ०। रविगय-न०(रविगत) यत्र रविस्तिष्ठति तादृशे नक्षत्रे, आ० म०१ अ०। विशे० नि०चू०। द०प०। जीता रययहार-पुं०(रजतहार) रजतमये आभरणविशेषे, रजतं जातीयरूप्यं हारो मुक्ताहारः ताभ्यां सदृशः। उत्त० 34 अ०॥ रविप्पहा-स्त्री०(रविप्रभा) तरणिकान्तौ, प्रतिका रथयागर-पुं०(रजताकर) रूप्यखतौ, ओघका रविभत्ता-स्त्री०(रविभक्ता) औषधभेदे, ती०६ कल्प! रयरेणुविणासण-न०(रजोरेणुविनाशन) श्लक्ष्णतरा रेणुपुद्गला रेजः, त रविय-न०(रुत) शब्दायिते, ज्ञा० १श्रु० अ०। एव स्थूला रेणवः रजांसि रेणवश्च रजोरेणवस्तेषां विनाशनं रजोरेणु रवेहिइ-(देशी) क्रियावाची आर्द्रतां नेष्टयतीत्यर्थके, / "होही से उगदविनाशनम्।जी०३ प्रति०४ अधिवातोत्पाटितस्य व्योमवर्तिनो रजसः विन्दू, जेणं तं मल्लग रवेहिइ।" नं०! भूमिवर्तिपांशूनां रेणूनां चोपशमके, भ० 15 श०॥ रस-पुं०(रस) रसनेन्द्रियविषये, स्था०। रयवुट्ठि-स्त्री०(रजोवृष्टि) पांशुवृष्टौ, "आसारो रयवुट्टी" पाइ० ना०२४३ एगे रसे। (सू०४७) गाथा। रस्थते आस्वाद्यते इति रसः। स्था० 1 ठा०। रयसंसट्टहडा-स्त्री०(रजःसंसृष्टहता) पृथिवीरजः सम्बद्धानीतायां दुविहारसा पण्णत्ता,तं जहा-अत्ताचेव, अणत्ता चेव।०जाव भिक्षायाम्, आव०४अ०। मणामा। (सू०५३) स्था०२ ठा०३ उ०पंच रसा पण्णत्ता,तं रयहरण-न०(रजोहरण) बाह्याभ्यन्तरमलापहारके, नि०चू० (वक्तव्यता जहा-तित्ता० जाव महुरा। (सू०३९०) रओहरण शब्दे) नवरम्-- श्राद्धानां चरबलकग्रहणं 'छदप्पिअकरणे' त्ति स्था०५ ठा०१ उ०। रसः पञ्चधा-तत्र श्लेष्मनाशकृत्तिक्तः 1 वैश-- विना व्यक्तरीत्या वचिचूादावभिहितं स्यात् तदा तान्यक्षराणि द्यच्छेदनकृत्कटुकः 2 अन्नरुचिस्तम्भनकृत्कषायः,३ आश्रवणक्लेप्रसाद्यानीति प्रश्ने, उत्तरम्- 'साहूणं सगासाओ रयहरणं निसिज्जं वा दनकृदम्लः,४ ह्रादनबृहणकृन्मधुरः 5 / स्था०५ ठा०१ उ०। रस्यते मगति, अह घरे तोसे उवग्गहिअरयहरणं अत्थि' इत्यादिकान्यावश्यक आस्वाद्यत इति रसः (अनु०) स च तिक्तकटुकषायाम्लमधुरभेदात् चूयादौ रजोहरणाक्षराणि सन्ति, श्राद्धानां च रजोहरणं चरवलक एवेति पञ्चविधः / तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः, तथा च // 333 / / सेन०३ उल्ला भिषक्शास्त्रम्- "श्लेष्माणमरुचिं पित्तं, तृषं कुष्ठं विषं ज्वरम् / हन्यात् रयावंत-त्रि०(रुञ्जयत्)रञ्जनं कारयति, नि०चू० 17 उ०। तिक्तो रसो बुद्धेः, कर्तामात्रोपसेवितः॥१॥" गलामयादिप्रशमनोमरिच नागराद्याश्रितः कटुः / उक्तंच-"कालामयंशोफं, हन्तियुक्त्योपसेवितः / स्यावेइयत्ता-अव्य०(रचयित्वा) रचनांकृत्वेत्यर्थे , कल्प०१ अधि०३क्षण। दीपनः पाचको रुच्यो; बृंहणोऽतिकफापहः / / 2 / / " रक्तदोषाधपहर्ता रल्लग-पुं०(रल्लग) द्रुमविशेषे, जं०२ वक्ष०। बिभीतकमलककपित्थाद्याश्रितः कषायः, आहच-"रक्तदोषंकफपित्तंकषायो रल्ला-(देशी) प्रियङ्गवे, देवना० 7 वर्ग 1 गाथा। हन्ति सेवितः / रूक्षः शीतो गुणग्राही, रोचकश्च स्वरूपतः // 3 // " रख-पुं०(रव) नादितरूपे शब्दे, औ०। स्था०। विपाof अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः। पठ्यते च- "अम्लोऽग्निदीप्तिकृत १-प्राकृते रयतामय इति दीर्घ एव। स्निग्धः,शोफपित्तकफावहः क्लेदनः पाचनोरुच्यो, भूवातानुलोमकः॥४॥"