________________ रयणावलि 460- अमिधानराजेन्द्रः - भाग 6 रय(ता)ताण - जाव आराहिया भवति / तयाऽणंतरं च णं तबाए परिवाडीए / उक्ता) षड्जग्रामस्य चतुर्थमूर्च्छनायाम, स्था०७ ठा०३उ०। निशायाम्, चउत्थं करेति चउत्थं करेत्ता अलेवाडं पारेति। सेसं तहेव, एवं | "रयणी विहावरी सव्वरी निसा जामिणी राई' पाइ० ना०४७ गाथा। चउत्था परिवाडी नवरं सव्वपारणते आयंबिलं पारेति / सेसं तं | रत्नि-पुंoास्त्री हस्ते,जं०२ वक्षाअनु०। 'रयणी हत्थो" पाइ० ना० चेव "पढमम्मि सय्वकामं, पारणयं बितियते विगतिवजं / 260 गाथा। ततियम्मि अलेवाड,आयंबिलमो चउत्थम्मि॥१॥" अन्त०८ रयणीपचक्खाण-न०(रजनीप्रत्याख्यान) रात्रिभोजनविरमणे, "रयवर्ग 10 णिपच्चक्खाणस्स, तीरणरूवा सिहा समुद्दिट्ठा / नवकारेण समेया, रयणावलिमहावर-पुं०(रत्नावलिमहावर) रत्नावलिवरसमुद्रदेवे, जी०३ नवकारणवच्चचूला या''||२५|| ल०प्र०। प्रति०४ अधि०। स्यणुचयकूड-पुं०(रत्नोचयकूट) मानसोत्तरपर्वतस्वदक्षिणस्य गरुडस्य रयणावलिवर-पुं०(रत्नावलिवर) स्वनामख्याते द्वीपे, समुद्रे च / तत्र वेलम्बसुखदमित्यपरनामकवेलम्बस्य वायुकुमारेन्द्रस्य निवासभूते कूटे, द्वीपे रत्नावलिवरभद्र-रत्नावलिवरमहाभदौ समुद्रौ रत्नावलिवर- स्था०४ ठा०२ उ०ा जम्बूद्वीपे मन्दरस्योत्तरे रुचकरपर्वते द्वितीये कूटे, रत्नावलिमहावरौ देवौ / जी०३प्रति०४ अघि स्था०८ठा० रयणावलिवरभद्द-पुं०(रत्नावलिवरभद्र) स्वनामख्याते रत्नावलिवर- | रयणोचय-पुं०(रत्नोचय) रत्नानां नानाविधानामुत्प्रावल्येन चयः द्वीपाधिपतौ देवे, जी०३ प्रति०४ अधि० उपचयो यत्र स रत्नोचयः। मन्दरे, जं०४ वक्ष०ा स० रयणावलिवरमहाभद्द-पुं०(रत्नावलिवरमहाभद्र) रत्नावलिवरमहा- मन्दर 1 मेरु 2 मणोरम 3, भद्रद्वीपाधिपतौ देवे, जी०३ प्रति०४ अधि०| सुदंसण 4 सयंपभे अ५ गिरिराया 6 / रयणावलिवरोभास-पुं०(रत्नावलिवरावभास) स्वनामख्याते द्वीपे, रयणो (णु) चय 7 सिलोचय 8, समुद्रे च। तत्र द्वीपे रत्नावलिवरावभासरत्नावलिवरावभासमहाभद्रौ देवी, मज्झे लोगस्स गाभी य 10 // 1 // जी०३ प्रति०४ अधि। अच्छे अ११ सरिआवत्ते 12, सूरिआवरणे 13 त्ति अ। रयणावलिवरोभासवर-पुं०(रत्नावलिवरावभासवर) रत्नावलिवराव उत्तमे १४अ दिसादी अ 15 वडेंसेति 16 असोलसे॥२॥ भासासमुद्रदेवे, जी०३ प्रति०४ अधिo) जं०४ वक्ष०1 रयणावहसत्थवाह-पुं०(रत्नावहसार्थवाह) रत्नवतीभर्तरि स्वनाम ('गिरिराय' शब्दे तृतीयभागे 876 पृष्ठे व्याख्या गता) रत्नहेचयख्याते श्रेष्ठिनि, दर्श०१ तत्त्व। स्योच्चत्वादि 'मन्दर' शब्देऽस्मिन्नेव भागे 26 पृष्ठे गतम्) (अत्र भद्रसालरयणाहिय-पुं०(रत्नाधिक) पर्यायज्येष्ठे, आव०३ अ०॥ वनवक्तव्यता भदसालवण' शब्देऽस्मिन्नेव भागे 1373 पृष्ठे गता) रयणि-स्वी०(रजनि) रात्रौ, आ०म०१अ० ही0। उत्त०। रयणोचया-स्त्री०(रत्नोचया) उत्तरपाश्चात्यरतिकरपर्वतस्य दक्षिणस्यां रत्नि-पुंoास्त्री०। हस्तपरिमाणे, जी०१ प्रति० / नि०चू०! भला वसुगुप्तायाः ईशानाग्रमहिष्याः राजधान्याम, स्था०४ ठा०२ उाती। "चउव्वीसअंगुलाई रयणी''। भ०६ श०७ उ०) रयणोरुजालय-न०(रत्नोरुजालक) रत्नसम्बन्धि ऊर्वोवृहज्जङ्घस्यणिअ(ग)र-पुं०(रजनिकर) निशाकरे, आ०५० 110 / सू०प्र० | योर्जालकम् / उरःप्रदेशे लम्बमाने रत्नमये जालके,प्रश्र०५ संव० द्वार। औ०। निका रा० आ०म०। ज्ञा०] "स्वरस्योवृत्ते" ||8/1 / 8 / / इति स्य(ता)त्ताण-न०(रजस्त्राण) पात्रावेष्टनके, बृ०३ उ०। ज्ञा०। प्रवा सन्धिर्न / रयणिअरो। प्रा० ___इदानी रजस्त्राणमाह-- रयणिणाह-पुं०(रजनिनाथ) चन्द्रमसि, "इंदू निसायरो ससहरो विहू माणं तु रयत्ताणे, भायणपमॉणेण होइ निप्फन्नं / गहवइ रयणिणाहो।" पाइ० ना०५ गाथा। पायाहिणं करतं, मज्झे चउरंगुलं कमई ||511 // रयणिद्धय-(देशी) कुमुदे, देवना०७ वर्ग 4 गाथा। मानं तु-प्रमाणं रजस्राणे-रजस्त्राणविषयं भाजनप्रमाणेन भवति रयणिविराम-पुं०(रजनिविराम) प्रातःकाले, "गोसो रयणिविरामो, निष्पन्नं, तच्चैवं वेदितव्यमित्याह-प्रादक्षिण्यं कुर्वन् पात्रस्य मध्ये गोसम्यो दिणमुहं च पचूसो''। पाइ० ना०४६ गाथा। चतुरगुलमिति चत्वार्यङ्गुलानि यावत्क्रामत्यधिकं तिष्ठति। एतदुक्तं रयणी-स्त्री०(रजनी) ईशानेन्द्रलोकपालसोमराजस्याग्रमहिष्याम्, | भवतिपात्रकानुरूपं रजस्त्राणं कर्त्तव्यम्। किं बहुना? तिर्यक्--प्रदक्षिस्था०४ ठा०१उ०। भला चरमासुरेन्द्रस्याग्रमहिष्याम, स्था०५ ठा०१ णाक्रमेण भाजने वेष्ट्यमाने भाजनस्य मध्यभागो यथा चतुर्भिरङ्कुलै उ० (अस्याः पूर्वोत्तरभवकथा अग्गमहिसी' शब्दे प्रथमभागे 167 पृष्ठे / रजस्त्राणे तिक्रम्यते, तथा रजस्त्राणं विधेयं कार्यं वा / प्रयोजन