SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ रयणावलि 486 - अभिधानराजेन्द्रः - भाग 6 रयणावलि 3 3 पञ्च, मासा नव, अष्टादश च दिनानीति / प्रव० 271 द्वार तथा च सूत्रम्चउत्थं करेति चउत्थं करेत्ता सव्व कामगुणियं पारेति / सव्वकामगुणियं शिशशशग३] पारेत्ता छटुं करेति, छठें करेत्ता सव्व३३३३ कामगुणियं पारेति / सव्वकाम गुणियं पारेत्ता, अट्ठमं करेति अट्ठमं करेत्ता सव्वकामगुणियं पारेति सव्वकामगुणियं पारेत्ता अट्ट छट्ठाई करेति, अट्ठ छट्ठाई करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता,चउत्थं करेति, चउत्थं करेता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता छटुं करेति, छटुं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अट्ठमं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता दसमतं करेति, दसमं करेत्ता, सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता दुवालसमं करेति, दुवालसमं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता चोद्दसमं करेति, चोद्दसमं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता सोलसमं करेति, सोलसमं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता अट्ठारसमं करेति, अट्ठारसमकरेता सव्वकामगुणियंपारेति।सव्वकामगुणियं पारेत्ता वीसइमं करेति, वीसइमं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता बावीसइमं करेति, बावीसइमं करेत्ता सव्वकाम-गुणियं पारेति। सव्वकामगुणियं पारेत्ता चउवीसइम करेति, चउवीसइमं करेत्ता सव्वकामगुणियं पारेति ।सव्वकामगुणियं पारेत्ता छव्वीसइमं करेति, छव्वीसइमं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता अट्ठावीसइमं करेति, अट्ठाव-सइमं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता तीसइमं करेति, तीसइमं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता बत्तीसइमं / करेति / बत्तीसइमं करेत्ता सव्व-कामगुणियं पारेति / सव्वकामगुणियं पारेत्ता चोत्तीसइमं करेति, चोत्तीसइमं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता चोत्तीसं छट्ठाई करेति, चोत्तीसं छट्ठाई करेत्ता सव्वकाम-गुणियं पारेति / सव्वकामगुणियं पारेत्ता चोत्तीसं क रेति, चोत्तीसं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता बत्तीसं करेति, बत्तीसं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता तीसं करेति, तीसं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता अट्ठावीसं करेति, अट्ठावीसं करेत्ता सव्वकामगुणियंपारेति। सव्वकामगुणियं पारेत्ता छव्वीसं करेति, छव्वीसंकरेत्ता सव्वकामगुणियं पारेतिसव्वकामगुणियं पारेत्ता चउवीसं करेति, चउवीसं करेत्ता सव्वकामगुणियं यं पारेति। सव्वकामगुणियंपारेत्ता बावीसंकरेति, बावीसं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्तावीसंकरेति, वीसं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता अट्ठारसं करेति, अट्ठारसं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता सोलससं करेति, सोलसमं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता चोद्दसमं करेति, चोद्दसमं करेता सव्वकामगुणियं पारेति। सव्वकामगुणियंपारेत्ता बारसमं करेति, बारसमं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेता दसमं करेति, दसमं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अट्ठमं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता छटुं करेति, छ8 करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता चउत्थं करेति, चउत्थं करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता अट्ठ छट्ठाई करेति, अट्ठ छट्ठाई करेत्ता सव्वकामगुणियं पारेति / सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अमटुं करेत्ता सव्वकामगुणियं पारेति। सव्वकामगुणियं पारेत्ता अट्ठावीसं करेति, अट्ठावीसं करेत्तासव्वकामगुणियंपारेति। सव्वकामगुणियं पारेता चउत्थं करेति, चउत्थं करेत्ता सव्वकामगुणियं पारेति / एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी। एगेणं संवच्छरेणं तिहिं मासेहि बावीसाए य अहोरत्तेहिं अहासुत्ता०जाव आराहिया भवति।तदाणंतरचणंदोचाएपरिवाडीए चउत्थं करेति, विगतिवचंपारेति। विगतिवजंपारेताछट्टेकरेतिद्वंकरेता विगतिवद्धं पारेति। एवं जहा पढमाए वि नवरं सव्वपारणवे विगतिवजं पारेति 3 राय بده [نبه 1 به 1 به 1 به به ابه اسه اسبه
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy