________________ रयणा 485 - अभिधानराजेन्द्रः - भाग 6 रयणावलि रयणा-स्त्री०(रत्ना) उत्तरकुरुपश्चिमे रतिकरपर्वते पूर्वस्यां दिशि | * लोकाख्यतत्सूत्रार्थमात्रप्रकाशनपरा रत्नाकरावतारिका नाम्नी लघीईशानेन्द्रस्य देवस्य रत्नवसुनामिकाया अग्रमहिष्याः राजधान्याम, यसी टीका प्रकटीक्रियते। रत्ना० १परि०। जी०३ प्रति०४ अधि० स्था०ा ती रयणावलि(ली)-स्त्री०(रत्नावली) रत्नमयमणिकात्मिके आभरणरयणाइच-पुं०(रत्नादित्य) अणहिलपट्टनराजे चौलुक्यवंशीये नृपभेदे, विशेषे, रा०। विशे०रा०ा तपोविशेषे, च / प्रव०॥ ती०२५ कल्प। रत्नावलीतपः स्वरूपमाहरयणागर-पुं०(रत्नाकर) माणिक्योत्पादनस्थाने, समुद्रे च। पञ्चा०१२ इग दु ति काहलियासु, दाडिमपुप्फेसु हुंति अकृतिगा। विव०। बृ०॥ ज्ञा०) उत्त०। प्रश्न०) गवेषणायामुदाहृतस्य शुद्धगवेषक- एगाइसोलसंता, सरियाजुयलम्मि उववासो।।१५३९।। क्षपकस्य गुरौ एकदा पोतनपुरसमवसृते सूरौ, पिं०। अंतम्मि तस्स पयगं, तत्थं कट्ठाणमेक्कमह पंच / रयणागरसूरि-पुं०(रत्नाकरसूरि) देवप्रभसूरिशिष्ये, येन विक्रमसंवत् सत्तय सत्तय पण पण, तिनिक तेसु तिगरयणा / / 1140 / / 1308 रत्नाकरपञ्चत्रिंशिका नाम आत्मनिन्दाप्रतिपादको ग्रन्थो पारणदिणअट्ठासी, पडिचउक्कमे वरिसपणगं। लिखितः। जै००। नवमासा अट्ठारस, दिणाणि रयणावलितवम्मि।।१५५१।। रयणायर-पुं०(रत्नाकर) समुद्रे, "मयरहरो सिंधुवई सिंधू रयणायरो रत्नावली-आभरणविशेषः, रत्नावलीव रत्नावली, यथा हि रत्नावली सलिलरासी।' पाइ० ना०८ गाथा। उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवरयणावतारिया-स्त्री०(रत्नावतारिका) स्याद्वादरत्नाकरटीकायाम्, द्वययुक्ता, तदनु दाडिमपुष्पोभयोपशोभिता, ततोऽपि सरलसरिकारत्नान युगलशालिनी, पुनर्मध्यदेशे सुश्लिष्टपदकसमलंकृता च भवति, एवं यत्तपः "सिद्धये वर्धमानः स्तात्, ताम्रा यन्नखमण्डली। पट्टादावुपदर्शमानमिममाकारं धारयति, तद्रत्नावलीत्युच्यते। तत्रैकक द्विकत्रिका उत्तरार्धक्रमेण काहलिकयोः स्थाष्या भवन्ति। तदनु द्वयोरपि प्रत्यूहशलभप्लोषे, दीप्रदीपाङरायते // 1 // दाडिमपुष्पयोः प्रत्येकमष्टौ त्रिकाः, तेचोभयतो रेखाचतुष्टयेन नवकोष्ठयैरत्र स्वप्रभया, दिगम्बरस्यार्पिता पराभूतिः। कान् विधाय, मध्ये च शून्यं कृत्वा पतयः स्थाप्यन्ते। ततश्चाधोऽधः प्रत्यक्षं विबुधानां, जयन्तु ते देवसूरयो नव्याः / / 2 / / सरिकायुगले एकादयः षोडशान्ताःस्थाप्याः, तस्य च सरिकायुगलस्यास्याद्वादमुद्रामपनिद्रभक्त्या, न्तेपर्यन्ते पदकं पङ्क्त्यष्टकेन चतुस्त्रिंशादङ्कस्थानानि कोष्ठका इत्यर्थः / क्षमाभूतां स्तौमि जिनेश्वराणाम्। तत्र प्रथमायां पङ्क्तविकमङ्कस्थानं द्वितीयस्यां पञ्च, तृतीयस्यां सप्त, सन्न्यायमार्गानुगतस्य यस्यां, चतुर्थ्यामपि सप्त,पञ्चम्यां पञ्च,षष्ठ्यामपि च पञ्च, सप्तम्यां त्रीणि, अष्टम्यां सा श्रीस्तदन्यस्य पुनः स दण्डः // 3 // " त्वेकमेवाङ्कस्थानम् / तेषु चतुस्त्रिंशत्यपि कोष्ठकेषु त्रिकरचना त्रिकाः इह हि लक्ष्यमाणाऽक्षोदीयोऽर्थाथूणाक्षरक्षीरनिरन्तरे, तत इतो दृश्य स्थाप्यन्ते इति भावः। इदमत्र तात्पयरत्नावलीतपसि प्रथममेकमुपवास मानस्याद्वादमहामुद्रामुदितानिद्रप्रमेयसहस्रोत्तुङ्ग तङ्गत्तरङ्गभङ्गि करोति, ततोद्वौ, ततस्त्रीन, इत्येका काहलिका। अन्तराच सर्वत्र पारणकं सङ्खसौभाग्यभाजने, अतुलफलभरभ्राजिष्णुभूयिष्ठागमाऽभिरामातुच्छ वाच्यम्, ततोऽष्टावष्टमान्युपवासत्रिकत्रिकात्मकानि करोति। एतैः किल परिच्छेदसन्दोहशाद्वलासन्नकानननिकुञ्ज, निरुपममनीषामहापान काहलिकाया अधस्ताद्दाडिमपुष्पं निष्पद्यते। ततश्चैकमुपवासं करोति, ततोऽपि द्वौ, ततस्त्रीन्, ततोऽपि चतुरः, इत्येवं पञ्च षट् सप्ताष्टौ नव पात्रव्यापारपरायणपूरुषप्राप्यमाणाप्राप्तपूर्वरत्नविशेषे, क्वचन वचनरच दशैकादशं द्वादश त्रयोदश चतुर्दशपञ्चदश षोडशोपवासान् करोति। एषा नानवद्यगद्यपरम्पराप्रवालजालजटिले, क्वचन सुकुमारकान्तालोक हि दाडिमपुष्पाधस्तादेका सरिका। ततश्चतुस्त्रिंशदष्टमानि करोति। एतैः नीयास्तोकश्लोकमौक्तिकप्रकरकरम्बिते, क्वचिदनेकान्तवादो किल पदकं सम्पद्यते / ततः षोडशोपवासान् करोति, ततः पञ्चदश, पकल्पितानल्पविकल्पकल्लोलोल्लासितोद्दामदूषणाद्रिविद्राव्य ततश्चतुर्दश, इत्येवमेकैकहान्या तावन्नेयं यावदेक उपवासः / एषा माणानेकतीर्थिकनक्रचक्रचक्रवाले, क्वचिदपगताशेषदोषानुमाना द्वितीया सरिका भवति / ततश्चाष्टावष्टमानि करोति। एतैरपि द्वितीय भिधानोद्वर्तमानासमानपाठीनपुच्छच्छटाऽच्छोटनोच्छलदतुच्छशी दाडिमपुष्पं निष्पद्यते / ततस्त्रीनुपवासान् करोति, ततो द्वौ, ततः करश्लेष संजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारे, क्वापि तीर्थिक एकमुपवासं करोति / एतैर्द्वितीया काहलिका निष्पद्यते / एवं सति ग्रन्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापितार्थानवस्थितप्रदीपायमान परिपूर्णा रत्नावली सिद्धा भवति। अस्मिन् रत्नावलीतपसि काहलिप्लवमानज्वलन्मणिफणीन्द्रभीषणे, सहृदयसैद्धान्तिकतार्किक कायास्तपोदिनानि 12, दाडिमपुष्पयोः षोडशभिरष्टमैर्दिनानि 48 | वैयाकरणकविचक्रचक्रवर्तिसुविहितसुगृहीतनामधेयास्मद्गुरुश्रीदेव सरिकायुगले द्वाभ्यां षोडशसङ्कलनाभ्यां दिनानि 272 / पदके सूरिभिर्विरचिते स्यावादरत्नाकरे न खलु कतिपयतर्कभाषातीर्थमजान- चतुस्त्रिंशताष्टमैर्दिनानि 102 / सर्वेकत्वे चत्वारि शतानि चतुस्त्रिंशदुत्तन्तोऽपाठी-ना अधीवराश्च प्रवेष्टुं प्रभविष्णवः; इत्यतस्तेषामवतारदर्शनं राणि, अष्टाशीतिश्च पारणकदिनानि, उभयमीलने पञ्च शतानि द्वाविंशकर्तुमनुरूपम् / तच्च संक्षेपतः शास्त्रशरीरपरामर्शमन्तरेण नोपपद्यते।। त्युत्तराणि। पिण्डितास्तु वर्षमेकं, मासाः पञ्च, दिनानि च द्वादश।इदमपि सोऽपि समासतः सूत्राभिधेयावधारणं विना न; इति प्रमाणनयतत्त्वा- चतपः पूर्ववच्चतसृभिः परिपाटिभिः समर्थ्यते। ततश्चतुभिर्गुणने वर्षाणि