________________ रमण 486 - अभिधानराजेन्द्रः - भाग 6 रयणमाला व नवरं रजतं-रूप्यम्, हिरण्यरूपकादि पाषाणाविजातीयरत्नानि | रयणदीवदेवया-स्त्री०(रत्नद्वीपदेवता) रत्नद्वीपस्वामिन्यां देवतायाम्, मणयो-जात्यानि तिनिशोवृक्षविशेषः अमिलानि-ऊर्णा-वस्त्राणि ज्ञा०१ श्रु०६ अ० काष्ठानि श्रीपादिफलकादीनि चर्माणि सिंहादीनां,दस्स गजादीनां, रयणदोससिरिपुरणयर-नरत्नदो(पश्री)ससिरिपुरनगर भरतक्षेत्रे वालाः चमर्यादीना, द्रव्यौषधानि-पिप्पल्यादीनि इति गाथाद्वयार्थः / जम्बूद्वीपे सिंहलद्वीपे रत्नदो(षश्री)ससिरिपुरनगरे, यत्र चन्द्रगुप्तो राजा दश०६अ०३ उ० (मानुषत्वदौर्लभ्ये रत्नदृष्टान्तः 'माणुसत्त' शब्देऽ- तस्य चन्द्रलेखा भार्या / ती०६ कल्पा स्मितन्नेव भागे 247 पृष्ठे गतः) (चक्रिणः चतुर्दश रत्नानि 'चक्कवट्टि' रयणपुर-पुं०(रत्नपुर) मालवदेशप्रसिद्ध नगरे, अणु (तद्वृत्तम् शब्दे तृतीयभागे 1102 पृष्ठे दृश्यानि) स्वजातीयमध्ये समुत्कर्षवति 'पेढालपुत्त' शब्दे पञ्चमभागे 1080 पृष्ठे विस्तरतो गतम्) वस्तुनि, स० 14 सम०। स्था०। रुचकपर्वतस्याग्निकोणीयकूटे, द्वी०। रयणप्पभसूरि-पुं०(रत्नप्रभसूरि) वडगच्छीयदिगम्बरजेतुर्देवसूरिसुवप्रविजये राजधान्याम्, स्त्री०। स्था०२ ठा०३ उ०। शिष्यभद्रेश्वरसूरिशिष्ये, स च विक्रमसंवत् 1238 वर्षे आसीत्, तेन च रदन-न०। दन्ते, 'दसणा रयणा दंता' पाइ० ना० 110 गाथा। उपदेशमालाटीका, रत्नाकरावतारिका ग्रन्थश्च व्यरचिषाताम्। जै० इ०। रयणकंड-न०(रत्नकाण्ड) रत्नप्रभायाः पृथिव्याः षोडशविधरत्नमये रयणप्पमा-स्त्री०(रत्नप्रभा) रत्नानि वज्रवैडूर्यादीनि प्रभा स्वरूपं यस्यां प्रथमकाण्डे, स०८ सम। सा। रत्नबहुलाया रत्नमय्यां गोत्रेणधानाम्न्यां नरकप्रथमपृथि-व्याम, रयणकरंडग-पुं०(रत्नकरण्डक) रत्नानां रक्षणपुटके, रा०। प्रज्ञा० १पद। जी० औ० स० विपा०ा सू०प्र०ा प्रव०। अनु०। स्था०। तद्वक्तव्यतामाह इमीसे णं रयणप्पमाते पुढवीए रयणे कंडे दस जोअणसयाई तेसि णं तोरणाणं पुरतो दो दो चित्ता रयणकरंडगा पण्णत्ता। वाहल्लेणं पण्णत्ते, इमीसे रयणप्पभाए पुढवीए वइ (तं) रे कंडे से जहाणामए रणो चाउरंतचकवट्टिस्स चित्ते रयणकरंडए दस जोयणसयाई वाहल्लेणं पण्णत्ते / एवं वेरुलिए लोहितक्खे वेरुलियमणी फालिहं पडलपचोयडे साएप्पभाए पएसे सवओ मसारगल्ले हंसगब्भे पुलए सोगंधिते जोतिरसे अंजणे अंजणसमंतातो भासति, उज्जोइतवतिप्पभासति एवमेव ते विचित्ता पुलते रयए जायरूवे अंके फलिहे रुढे जहा रयणे तहा सोलरयणकरंडगा सातिप्पभाए ते पएसे सवओ समंता भासंति, सविधा माणियव्वा / (सू०७७८) उज्जोवंति तवंति पगासंति। 'इमीसे ण' मित्यादि, येयं रज्जुरायामविष्कम्भाभ्यामशीतिसहराधा जी0। उत्तम स्त्राधिक योजनलक्षं बाहल्यतः उपरि मध्येऽधस्ताययस्याः खरकाण्डरयणकूड-न०(रत्नकूट) जम्बूमन्दरस्य उत्तरे रुचकरपळतस्य प्रथम- पङ्कबहुलकाण्डजलबहुलकाण्डाभिधानाः क्रमेण षोडशचतुरशीत्य कूटे, स्था०८ ठा०३ उ०। मानसोत्तरपद्धतस्य गरुडस्य वेणुदेवस्य शीतियोजनसहस्रबाहल्या विभागास्सन्ति, 'इमीसे त्ति एतस्याः प्रत्यनिवासभूते कूटे; स्था०४ ठा०२ उ०। क्षासन्नायाः रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति-शोभते या सा रत्नप्रभा रयणणिकररासि-पुं०(रत्ननिकरराशि) रत्ननिकराणामुच्छ्रितसमूह, तस्याः पृथिव्याः भूमेर्यत्तत् खरकाण्डं तत्षोडशविधरत्नात्मकत्त्यात् कल्प०१ अधि०३ क्षण। षोडशविम्, तत्र यः प्रथमो भागो रत्नकाण्डं नाम तदृश योजनशतानि रयणणिहाण-पुं०(रत्ननिधान) खरतरगच्छीयजिनचन्द्रसूरिशिष्ये, पं० बाहल्येन सहस्र-मेकं स्थूलतयेत्यर्थः / एवमन्यानि पञ्चदशापि सूत्राणि व०५ द्वार। वाच्यानि, नवरं प्रथम सामान्यरत्नात्मकं, शेषाणि तद्विशेषमयानि, रयणत्तय-स्त्री०(रत्नत्रय) ज्ञानदर्शनचारित्रत्रये, अष्ट०८ अष्ट०। चतुर्दशानामतिदेशमाह-- 'एवमित्यादि,' 'पूर्व' मिति पूर्वाभिलापेन रयणस्थाल-न०(रत्नस्थाल) रत्नभृतस्थाले, व्य०६ उ०। सर्वाणि वाच्यानि, 'वैरुलिय' ति वैडूर्यकाण्डम्, एवं लोहिताक्षकाण्ड रयणत्थि-त्रि०(रत्नार्थिन्) रत्नानि वैडूर्यादीनि तान्यर्थयन्तीत्येवंशीला मसारगल्लकाण्ड हंसगर्भकाण्डमेवं सर्वाणि, नवरं रजतं रूप्यं जातरूपं ते रत्नार्थिनः / यद्वा अर्थः-प्रयोजनं विद्यते येषां ते तथा रत्नार्थिनः। सुवर्णमेते अपि रत्ने एवेति। स्था०१० ठा०३ उ०। भीमस्य राक्षसेन्द्रस्य रत्नकामेषु, दर्श०२ तत्त्व। अग्रमहिष्याम्, स्था०४ ठा०१ उभा (अस्याः सर्वा वक्तव्यता ‘णरय' रयणदीव-पुं०(रत्नद्वीप) लवणसमुद्रमध्यगे स्वनामख्याते द्वीपे, यत्र शब्दे चतुर्थभागे 1906 पृष्ठे उक्ता) माकन्दीपुत्रौ तदधिष्ठात्र्या देवतया छलितो, ज्ञा०१ श्रु०६ अ०। महा०। रयणभूय-त्रि०(रत्नभूत) चिन्तारत्नादिसदृशे, भ०६ श० 33 उ०॥ ज्ञाताधर्मकथाङ्गनवमाध्ययने रत्नद्वीपदेवी मौलश-रीरेण समुद्रशोध- रयणमणिभेय-पुं०(रत्नमणिभेद) रत्नमणिभेदपरिज्ञानाऽऽत्मके सप्तचनार्थं गतेत्युक्लमस्ति परं मौलशरीरेणान्यत्र गमनं कथं सङ्गच्छते इति? त्वारिंशत्तमे 47 स्त्रीकलाभेदे, कल्प० १अधि०७ क्षण। अत्र ज्ञातामध्ये रत्नद्वीपमध्ये देवी मौलशरीरेण समुद्रशोधनार्थं गताऽस्ति | रयणमाला-स्त्री०(रत्नमाला) रत्नशे खरराजपालिते नगरे, पर तस्याः। मौलशरीरेण गमनप्रतिषेधो ज्ञातो नास्तीति।शही०३ प्रका०। | "श्रीरत्नमालनगरे, राजाभू द्रत्नशे खरः / सोऽनपत्यतया