________________ रम्मग 485 - अभिधानराजेन्द्रः - भाग 6 रयण क्खिणेणं पुरत्थि(च्छि)मलवणसमुहस्स पचत्थिमेणं पञ्चत्थि- सुखमसुखमाकालः / स्था०२ ठा०३ उ०। प्रज्ञा०। जं०। स०। अनु०। मलवणसमुहस्स पुरत्थिमेणं एवं जह चेव हरिवासं तह चेव रुक्मिवर्षधरपर्वते तृतीयकूटे, जं०४ वक्ष०ा स्थाot रम्मयं वासं भाणिअव्वं, णवरं दक्खिणेणं जीवा उत्तरेणं धj रम्मगकूड-न०(रम्यककूट) जम्बूद्वीपे मन्दरस्योत्तरे नीलवतो वर्षअवसेसंतं चेव। धरपर्वतस्याष्टमे कूटे, स्था०६ ठा०। प्रश्नः प्रतीतः, उत्तरसूत्रे नीलवत उत्तरस्यां रुक्मिणो-वक्ष्यमाणस्य | रम्भगवंसग-पुं०(रम्यकवर्षक) रम्यकवर्षजाते मनुष्ये, स्था०७ ठा०॥ पञ्चमवर्षधराद्रेर्दक्षिणस्याम् एवं यथैव हरिवर्ष तथैव रम्यकं वर्षयश्च विशेषः रय-पुं०(रज) सूक्ष्मधूलीरूपे, दशा०७ अ० वातोत्खाते आकाशवर्तिनि सनवरमित्यादिना सूत्रेण साक्षादाह-'दक्खिणेणं जीवे' त्यादि व्यक्तम्, (स०३४ सम०) लक्ष्णतरे रेणुपुद्गले, जी० ३प्रति० 4 अधि०। तं०। अथ यदुक्तं नारीकान्ता नदी रम्यकवर्षगच्छन्तीगन्धापातिनं वृत्तवैताढ्यं औ०। पृथ्वीकाये, निचू० 16 उ०! मले, औ०। आ० चूल। जीवस्वयोजनेनासम्प्राप्ते, तदेष गन्धापाती वास्तीति पृच्छति रूपोपरञ्जनाद्रजइव रजः। कर्माणि, स्था०५ ठा०२ उ०1 धा अष्ट०। कहि णं भन्ते ! रम्मए वासे गन्धावई णामं वट्टवेअङ्क पव्वए आ० म०। विशे०। सूत्र०ा वद्ध्यमाने कर्मणि, आव०३अ० वद्ध्यमानकं पण्णत्ते? गोअमा! णरकंताए पचत्थिमेणं णारीकंताए पुरत्थि कर्म रजो भण्यते / नं० मेणं रम्मगवासस्स बहुमज्झदेसमाए एत्थ णं गन्धावईणाम रत-त्रि०ा सक्ते, आ०चू० १अ०। विशे०। औ०। स्था०। मैथुनक्रीडिते, वट्टवेअजे पव्वएपण्णत्ते, जंचेव विअडावदस्सर्तचेव गंधावइ स०६ सम०ा व्यवस्थिते. सूत्र०१ श्रु०१० अ०। स्त्रीभिः सह निधुवने, स्स वि वत्तट्वं, अट्ठो बहवे उप्पलाइं०जाव गं(न्धा)धावइव ध०३ अधि०। स्था० "रमियमोहरयाई" इति नाममालावचनात् / ण्णाई गंधावइप्पभाई पउमे अइत्थ देवे महिद्धीए०जाव पलि जी०३ प्रति०४ अधिo! ओवमहिइए परिवसइ, रायहाणी उत्तरेणुं ति। सेकेणऽटेणं भंते ! रय-पुं०। वेगे, औ०। आव० एवं वुबइ रम्मए वासे वासे 2? गोयमा ! रम्मगवासे णं रम्मे रम्मए रमणिजे रम्मए अइत्थ देवे०जाव परिवसइ, सेतेणऽटेणं / रयअ-पुं०(रजक)(धोवी) इतिख्याते वस्त्रमलहारके मनुष्यजातिविशेषे, "सोज्झओ रयओ" पाइ० ना० 237 गाथा। (सू०१११) 'कहि णं' इत्यादि, क्व भदन्त ! रम्यके वर्षे गन्धापाती नाम वृत्तवै रयउञ्जोय-पुं०(रजउद्योत) रजस्वलादिके, अनु०॥ ताठ्यपर्वतः प्रज्ञप्त:? गौतम ! नरकान्ताया महानद्याः पश्चिमायां | रयत-त्रि०(रदत्) रद विलेखने, शतृ०। उत्पाटने, तं० नारीकान्तायाः पूर्वस्यां रम्यकवर्षस्यबहुमध्यदेशभागे / अत्रान्तरे रयंधकार-पुं०(रजोऽन्धकार) रेणोः यो रयो वेगः तेनान्धकारः। रेणुवेगेगन्धापाती नाम वृत्तवैतादयः प्रज्ञप्तः, यदेव विकटापातिनो हरिव- / नान्धकारे, प्रश्न०३ आश्र० द्वार। र्षक्षेत्रस्थितवृत्तवैताढ्यस्योचत्वादिकं तदेवगन्धापातिनोऽपि वक्तव्यम्, | रयग-पुं०१ स्त्री (रजक) वस्त्रप्रक्षालके, व्य०३ उ०। यच सविस्तरं निरूपितस्य शब्दापातिनोऽतिदेशं विहाय विकटापाति- रयण-न०(रत्न) कर्केतनादौ रत्नविशेषे, रा०ा आ०म०। स०। ज्ञा० नोऽतिदेशः कृतस्तत्र तुल्यक्षेत्रस्थितिकत्वं हेतुः, अत्र यो विशेषस्तमाह- प्रश्ना दर्शा सू०प्र० संथा० जी०। कल्प० भ०। ज्ञा० औ०।०प्र०। अर्थस्त्वयम्-वक्ष्यमाणो बहून्युत्पलानि यावद् गन्धापातिवर्णानि रत्नानि द्विविधानिद्रव्यरत्नानि, भावरत्नानि च / तत्र मरकतवतृतीयवृत्तवैताढ्यवर्णानि गन्धापातिवर्णसदृशानीत्यर्थः रक्तवर्णत्वात्, जेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखमधिकृत्य तेषामनैकान्तिगन्धापातिप्रभाणि-गन्धापातिवृत्तवैताढ्याकाराणि सर्वत्र समत्वात् तेन कत्वादनात्यन्तिकत्वाच्च भावरत्नानि / आ० म०१ अ०। स्था० तद्वर्णत्वात् तदाकारत्वाचगन्धापातीनीत्युच्यते। पद्मश्चात्र देवो महर्द्धिकः ('भरह' शब्दे पञ्चमभागे 1463 पृष्ठे विस्तरः) पल्योपमस्थितिकः परिवसति, तेन तद्योगात्तत्स्वामिकत्वाच अधुना रत्नविभागमाहगन्धापातीति, यथा च विसदृशनामकस्वामिकत्वेन नामान्वर्थोपपत्ति रयणाणि चउव्वीसं, सुवण्णतउतंबरययलोहाई। स्तथा प्रागभिहितम्। अस्याधिपस्य राजधान्युत्तरस्याम्। अथ रम्यक सीसगहिरण्णपासा-ण-वइरमणिमोत्तिअपवालं॥२५४| क्षेत्रनामनिबन्ध-माह-'से केण?णं' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यतेरम्यकं वर्ष 2? गौतम ! रम्यकं वर्ष; रम्यते-क्रीड्यते संखो तिणिसाऽगुरुचं-दणाणि वत्थामिलाणि कट्ठाणि। नानाकल्पद्रुमैः स्वर्णमणिखचितैश्च तैस्तैः प्रदेशैरतिरमणीयतया तह चम्मदंतवाला, गंधादवोसहाइंच // 25 // रतिविषयता नीयते इति रम्यं रम्यमेव रम्यकं रमणीयं च त्रीण्येकार्थिकानि रत्नानि चतुर्विंशतिः, सुवर्णत्रपुताम्ररजतलोहानि सीसकहिरण्यपाषाणरम्यतातिशयप्रतिपादकानि, ग्यकश्चात्र देवो यावत् परिवसति तेन तद् | वज्रमणिमौक्तिकावालानि। सखतिनिशागरुचन्दनानिवस्त्रामिलानि काष्ठानि रम्यकमिति व्यवह्रियते / जं० 4 वक्ष०। स्था०। रम्यके वर्ष तथा चर्मदन्तवाला गन्धा द्रव्यौषधानि व। एतान्यपि प्रायो लौकिकसिद्धान्ये