________________ रत्तिय 454 - अभिधानराजेन्द्रः - भाग 6 रम्मग रत्तिय-त्रि०(रात्रिक) रात्रौ भवं रात्रिकम् / रात्रियाते, उत्त० 26 अ०। मोट्टाय-णीसर-वल्लाः " / / 8 / 4 / 168|| रमतेरे-तेऽष्टादेशा वा भवन्ति / रात्रेरन्ते भवे, प्रव०३ द्वार। संखुडइ / खेडुइ / उब्भवइ / किलिकिञ्चइ / कोटुमइ / मोट्टायइ / रत्तियर-त्रि०(रात्रिचर) चौरादिके, स्था०४ ठा०३ उ०। णीसरइ। वेल्लइ। रमइ। प्रा०ा "हसताणिवा, रमंताणि या, मोहंताणि रत्तिविणासअ-पुं०(रात्रिविनाशक) रात्रिविनाशकारणे, कल्प० 1 अधि० / वा।"आचा०२ श्रु०२~०४ अ० ३क्षण। रमंत-त्रि०(रममाण) अक्षादिना रतिं कुर्वति। भ० 13 श० 6 उ०। रत्ती-(देशी) आज्ञायाम्, दे०ना०७ वर्ग 1 गाथा। रमण-न०(रमण) नितम्बे, "रमणं तियं नियंबो'' पाइ० ना० 115 गाथा। रत्तीअ-पुं०(रक्तिक) नापिते, "वच्छीउत्तं जाणह य, चंडिलंण्हाविअंच पत्यौ,''रमणो कंतो पणइ, पाणसमो पिययमो दइओ" पाइ० ना०६१ रत्तीअं" पाइ० ना०६१ गाथा / देखना गाथा। रत्तुक्कडा-स्त्री०(रक्तोत्कटा) मासान्ते त्रीणि दिनानि यावत्स्त्रीणां यन्नि- रमणिज-पुं०(रमणीय) जम्बूमन्दरस्य पूर्व सीतायाः महानद्याः दक्षिणे रन्तरमसृक् सवति तदत्र रक्तमुच्यते तने रक्तेन रुधिरेण उत्कटा या सा। सुभाख्यराजधानीविभूषिते विजयक्षेत्रे, स्था०८ ठा०३ उ०। रमणीय, रजस्वलायाम्, तं० आवा मनोहरे, स्था०६ ठा०1 ज्ञा०। कल्प०। औ०। महाविदेहान्तर्गतायां रत्तुप्पल-न०(रक्तोत्पल) रक्तपद्मपत्रे, प्रश्न०४ आश्र० द्वार / रा०ा लोहित- स्वनामख्यातायां नगर्याम्, स्था०। कमले, औ०ा भला कल्प० "रत्तुप्पलपत्तसुकुमालकोमलतला' रक्त दो रमणिजाओ। स्था०२ ठा०। लोहितम् उत्पलपत्रवत्। जी०३ प्रति०२ उ०। "रत्तुप्पलपउकरचरण- रतिजनके, त्रिका रमणीया मनोहरा रूपंशोभा यस्य। कल्प०१ अधि०३ कौमलङ्कुलितला'' रक्तोत्पलवत् करचरणानां कोमला अङ्गुल्यो येषाम् / क्षण। सुन्दरे, "मणोरमंचारु रमणिज'। पाइ० ना० 14 गाथा। तं०। 'रत्तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं" रक्तोत्पलं रमणी-स्त्री०(रमणी) प्रियायाम्,"रामा रमणी सीमंतिणी बहू वामलोरक्तकमलम् / कल्प०१ अधि०२ क्षण / अणा विलया" पाइ० ना० 12 गाथा। रत्तोयाकूड-न०(रक्तोदाकूट) शिखरधरपर्वते अष्टमे कूटे, स्था०२ | रमिअ-अव्य०रन्त्वा(मित्वा) क्रीडित्वेत्यर्थे , "क्त्व इअदूणौ" ठा०३ उ०। // 4 / 271 / / इति क्त्वास्थाने इअ आदेशः। प्रा० रत्थंतर-न०(रथ्यान्तर) मार्गमध्ये, कल्प०१ अधि०५ क्षण। औ०। रमिय-न०(रमित) मैथुनसेवायाम, जी०३ प्रति०४ अधि०। राof रत्था-स्त्री०(रथ्या) सेरिकायाम्, उत्त०३० उ०। रम्प-धा०(तक्ष) तनूकरणे, "तक्षेस्तच्छ-चच्छ-रम्प-रस्फाः" रत्थामुह-न०(रथ्यामुख) मार्गप्रवेशे, आ०म०१अ०। रथ्यायाः पार्थे, ||84|164 / / इति तक्षेः रम्परम्फावादेशौ वा / तक्षति। प्रा० बृ०१ उ०३ प्रका रम्फा-स्त्री०(रम्भा) स्वनामख्यातायां स्वर्वेश्यायाम्, "चूलिकारथकार-पुं०(रथकार) काष्ठकलाभिज्ञे कारूके, "पुरं सोपारकं तत्र, पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ" |8 / 4 / 325 / / इति भस्य फः। रथकारोऽभवत्सुधीः / तद्दास्याश्च द्विजाज्जातः, कोकसो नाम दारकः रम्भा / रम्फा / प्रा०४ पाद। ||1||"! आ० क०१ अ० रम्म-न०(रम्य) रमयति मनांसि द्रष्ट्रणामिति रम्यम् / रमणीये, जी०३ रद्ध-न०(राद्ध) पाचिते, पक्के च / आव०४ अ०नि० चूल। जी०। प्रति०४ अधिकारा०ा जं० पञ्चा०। उत्त०। जम्बूमन्दरस्य पूर्वे सीताया रद्धी-(देशी) प्रधाने, देना०७ वर्ग 2 गाथा। महानद्याः दक्षिणे अङ्कवत्याख्यराजधानीभूषितविजयक्षेत्रे, स्था०२ रन-न०(अरण्य) वने, "कंतारं काणणं रन्नं" पाइ० ना० 135 गाथा। ठा०३ उका रम्यो विजयः अश्रावती राजधानी अञ्जनो वक्षस्कारः। रप्पुय-पुं०(रप्पुक) वल्मीकरोगे, पञ्चा०१६ विव०ा आव०॥ जं०४ वक्षः। रप्फ-(देशी) वल्मीके, देखना०७ वर्ग 1 गाथा। दोरम्मा। स्था०२ ठा०३ उ०। रप्फडिआ-गोधायाम्, देना० ७वर्ग 4 गाथा। सुन्दरे, "रुइरं राहं रम्मं, अहिरामं वधुरं मणुजं च / लट्ठ कंतं सुहयं, रप्फा-स्त्री०(देशी) वल्मीके, "रप्फा वम्मीअ-वामलूराय' पाइ० ना० मणोरमं चारु रमणिज्ज' पाइ० ना० 14 गाथा। 171 गाथा। रम्मग-पुं०(रम्यक) पक्ष्मावतीराजधानीभूषिते विजयक्षेत्रे, स्था। रफस-पुं०(रभस) वेगे, "चूलिका-पैशाचिके तृतीय-तुर्य-योराद्य- दो रम्मगा। स्था०२ ठा०३ उ०॥ द्वितीयौ" ||8 / 4 / 325 / / इति भस्य फः। रभस / रफस / प्रा०४ पाद। जम्बूद्वीपे वर्षविशेषे, स०७ सम०। प्रवका "रम्मए विजए पम्हावई -रम-धा०(रम) क्रीडायाम, प्रा०४ पाद / रमते-हर्षितो भवति / उत्त० / रायहाणी" जंग पाई०४ अ०। अभिरतिमान् भवति। उत्त० पाई०१ अ०) रति कुरुते,। कहि णं भंते ! जम्बुद्दीवे दीवे रम्मए णाम वासे ज्ञा०१ श्रु०१७ अ० "रमेः संखुड्ड-खेड्डोभाव-किलि-किञ्च-कोटुम- / पण्णते ? गोयमा! णीलवन्तस्स उत्तरेणं रुप्पिस्स द