________________ 481 - अभिधानराजेन्द्रः - भाग 6 रहवाल स्वरूपतस्तावल्लोकश्चतुर्दशरजूप्रमाणः, अधस्ताद्विस्तरतो देशोनसप्त- रुचकस्माद् भूभागादुपरिमुखेषु षट्सु खण्डकेषु सार्धरज्जूप्रमाणे क्षेत्रे रज्जूप्रमाणः तिर्यग्लोकमध्यभागे एकरजूः, ब्रह्मलोकमध्ये पञ्चरज्जूः, उपरि इत्यर्थः, द्विकं सौधर्मेशानलक्षणं देवलोकद्वयं भवति। ततोऽप्युपरितनेषु च लोकान्ते एकरज्यू:, शेषस्थानेषु पुनरनियतविस्तरः / एवं प्रमाणस्य चतुर्यु खण्डकेषु रज्जूमाने क्षेत्रेसनत्कुमारमाहेन्द्ररूपं देवलोकद्विकं भवति / लोकस्य चैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य घनीकरणाय ततोऽप्युपरि दशसुखण्डकेषु अर्धतृतीयरज्जूप्रमिते क्षेत्रे भवन्तिब्रह्मलोकप्रथममुपरित्तनलोकाध संवर्त्यते। तथाहि सर्वत्रैकरजू विस्तीर्णायास्त्र- लान्तकशुक्रसहस्रारस्वरूपाश्चत्वारो देवलोकाः। तदनु चतुर्यु खण्डकेषु सनाड्या दक्षिणभागवर्तिनि ब्रह्मलोकमध्यादधस्तनमुपरितनं च ये द्वे रज्जूपरिच्छिन्ने क्षेत्र आनत-प्राणतारणाच्युतनामकानां देवलोकानांचतुष्कं खण्डे कूर्पराकारसंस्थिते ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जूविस्तीर्णे देशोना भवति / ततः सर्वोपरिवर्तिनि खण्डकचतुष्टयेऽन्तिमरजौ नवग्रैवेयक(चतुष्टयरज्जूच्छ्ये, ते बुद्धिकल्पनया समादाय सनाड्या एवमुत्तरपार्वे विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तरविमावैपरीत्येन संचात्येते / एवं चोपरितनं लोकाध बिरजूविस्तारं देशोन मानि सिद्धक्षेत्रं च भवन्तीति। प्रव०१४३ द्वार। सूत्र०ा स्था०। सनादिमये सप्तरज्जूच्छ्रयम्, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जूप्रमाणमन्यत्र दवरिके, भ०८ श०६ उ०। बृला "रज्जू वरत्ता य" पाइ० ना० 210 त्वनियतबाहल्यं जायते / ततोऽधोलोके त्रसनाड्या दक्षिणभागवर्त्य गाथा। धोलोकखण्डमधोभागे देशोनत्रिरज्जूविस्तारं क्रमेण हीयमानविस्तरं रञ्जुग-पुं०(रज्जुक) लेखके, कल्प०१ अधि०६ क्षण। तावद्यावदुपरिष्टाद्रशूसंख्येयभागविष्कम्भं समधिकसप्तरज्जूच्छ्रयं बुद्ध्या परिगृह्य त्रसनाड्या एवोत्तरपार्श्वे ऊवधिोभागविपर्यासेन संयोज-येत्। रज्जुगसभा-स्त्री०(रज्जुकसभा) रज्जुका लेखकाः। 'कारकून' शालायाम्, कल्प०१ अधि०६क्षण। एवं च कृतेऽधस्तनं लोकार्धं देशोनचतूरजूविस्तारं सातिरेकसप्तरजूच्छ्रयम्, बाहल्यतोऽप्यधः क्वचित्किचिदूनसप्तरजूमानम्, अन्यत्र रजुग्घाय-पुं०(रजउद्घात) विश्रसः परिणामतः समन्ताद्रेणुपतने, स्था० त्वनियतबाहल्यं जायते / तत उपरितनमर्धं बुद्ध्या गृहीत्वाऽधस्तन 10 ठा०३उ०। स्यार्धस्योत्तरपार्श्वे संघात्यते / तथा च सति क्वचित्सातिरेक रज्जुचिलिमिलिया-स्त्री०(रज्जुचिलिमिलिका) और्णिकदवरके,बृ० 130 सप्तरज्जूच्छ्रयः, क्यचिन देशोनसप्तरज्जूच्छ्रयः, विस्तरतस्तु देशोन- ३प्रक०। सप्तरजूप्रमाणो घनो जातः, ततः सप्तरज्जूनामुपरि यदधिकं तत्परिगृह्य रजुपिणद्ध-त्रि०(रज्जुपिनद्ध) रश्मिनियन्त्रे, प्रश्न०४ संवद्वार। उत्तरपार्वे ऊवधि आयतं संघात्यते ततो विस्तरतोऽपि परिपूर्णाः सप्त | रज्जुमग्ग-पुं०(रज्जुमार्ग) यत्र रज्ज्वा किश्चिदतिदुर्गमतिलध्यते तादृशे रज्जवो भवन्ति। तथा संघातितोपरिखण्डस्य बाहल्यं क्वचित्पञ्च रज्जवः। मार्गे, सूत्र०१ श्रु०११अ०) अधस्त नखण्डस्य तु बाहल्यं अधस्ताद्यथासंभवं देशोनाः सप्त रज्जवः। रज्झिय-त्रि०(रहित) अनिरनतरे, "नतत्थ सायं लहतीऽभिदुग्गे, अरहि ततः उपरितनखण्डबाहल्याद्देशोनरद्वयमत्रातिरिच्यते, इत्यस्माद (ज्झ) याभितावा तहवी तविंति' / 17 / / सूत्र०१ श्रु० 5 अ०१ उ01 तिरिच्यमानबाहल्यादर्धं गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यतेएवं रह-न०(राष्ट्र) जनपदे, देशे, ज्ञा०१ श्रु०१ अ०। कल्पका रा०ाजनपदैकच कृते बाहल्यतस्तावत् कियत्यपि प्रदेशे किंचिदूनाः षट्रज्जवो भवन्ति / देशे, भ०१५ श०। ऋषभदेवस्य स्वनामख्याते चतुस्त्रिंशे पुत्रे, कल्प०१ व्यवहारतस्तु सर्वमप्येतचतुरस्रीकृतनभःखण्डसप्तरज्जूप्रमाणमुच्यते / अधि०७ क्षण। व्यवहारनयो हि किंचिन्न्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्ट बाहल्यादिधर्म रहउड-पुं०(राष्ट्रकूट) राष्ट्रमहत्तरे, बृ०३ उ०। मण्डलोपजीविनि परिपूर्णेऽपि वस्तुनि व्यवस्यति स्थूलदृष्टित्वादिति भावः। अत एव तन्म राजनियोगिके, विपा०१ श्रु०१अ०। तेनैवात्र सप्तमरजूबाहल्यता सर्वगताऽवगन्तव्या। आयामविष्कम्भाभ्या रहकूट-पुं०(राष्ट्रकूट) वेभेससंनिवेसे स्वमातुलसुतायाः सोमानाम्न्याः मपि यत्र देशोनसप्तरज्जूप्रमाणमिदं व्यवहारतस्तत्रापि प्रत्येकं सप्तरज्जू पत्यौ, नि०१ श्रु०३ वर्ग 4 अ०| प्रमाणता दृश्या। तदेवं व्यवहारनयमतेनायामविष्कम्भबाहल्यैः प्रत्येकं | रखधम्म-पुं०(राष्ट्रधर्म) देशाचारे, स्था० 10 ठा०३ उ०। सप्तरज्जूप्रमाणो घनो जायते। एतच पट्टिकादौ लिखित्वा भावनीयमिति। रहवद्धण-पुं०(राष्ट्रवर्द्धन) अवन्तिराजस्य पालकस्य पुत्र प्रद्योतस्य पौत्रे, (प्रव) (घनीकृतस्य लोकस्य रज्जूसंख्यां घणरज्जु' शब्देतृतीयभागे 104 आव०४ अ०।आ०यू० पृष्ठेगता) रहवाल-न०(राष्ट्रपाल) भरतचक्रवर्तिनः चरितप्रकाशके आषाढ-भूतिना अथोर्ध्वलोके यावत्सु खण्डकेषु यावन्तो देवलोका कृते नाटके, यद्धि सिंहरथस्य राज्ञः सभायाम्- प्रतिनर्तितं सत् भवन्तीत्येतदाह पञ्चशतानां राजपुत्राणां नाट्यपात्रीभूतानां प्रव्रज्याकारणमभूदिति। पिं०। छसु खंडगेसु य दुर्ग, चउसु दुगं दससु हुंति चत्तारि। (अग्नौ प्रवेशितमिति नेदानीमुपलभ्यते) आसाढभूई' शब्दे द्वितीयभागे चउसु चउकं गेवे-जणुत्तराई चउकम्मि॥३०॥ 477 पृष्ठे उदाहृतम्)