________________ रट्ठिय 582- अभिधानराजेन्द्रः - भाग 6 रत्तप्पभ रट्ठिय-न०(राष्ट्रिक) राष्ट्रमहत्तरे, नि०चू० 230 // रडिय-न०(रुदित) अश्रुविमोचने, प्रश्न०५ संव० द्वार। रटित-नका कलहायिते, "कलहाइअं रडिअं' पाइ०ना० 232 गाथा! रण-पुं०(रण) कातरजनक्षोभके संग्रामे, स०१४१ सूत्र०। ध०॥ सूत्र०। प्रव०। कलहे, "संगामो संजुअं आहवं रणं संगरं समरं" पाइ० ना०३३ गाथा। शब्दे, "रणो सद्दो" पाइ० ना० 266 गाथा। रणरणअ-पुं०(रणरणक) पीडायाम, "अदिही अरईयरणरणओ" पाइ० ना० 164 गाथा। रणसीस-न०(रणशीर्ष) संग्रामशिरसि, सूत्र० १श्रु०३ अ० 130 / प्रश्नका रणशब्दस्यापभ्रंशे सप्तम्यां रणिः / (1) प्रङ्गणि चिट्ठदि नाहुँ, धुं त्रं रणि करदिन भ्रन्त्रि" प्रा०४ पाद। रण्ण-न०(अरण्य) वने, “वाऽलाब्वरण्ये लुक" ||8166|| इत्यनेन आद्याकारस्य लुग वा। प्रा०१ पाद। रतनुचय-पुं०(रत्नोचय) रत्नानां नानाविधानामुत्प्रावल्येन चयः उपचयो यत्र स रत्नोचयः / मेरुपर्वते, सू०प्र०५ पाहु०। (अस्मा-देव दिशां विभागः स च 'दिसा' शब्दे चतुर्थभागे 2523 पृष्ठे दर्शितः) (अस्य षोडश नामानि 'गिरिराय' शब्दे तृतीयभागे 876 पृष्ठे गतानि) (अस्य उच्चत्वादिकम् 'मंदर' शब्देऽस्मिन्नेव भागे 27 पृष्ठे गतम्) रत-त्रि०(रक्त) रञ्जिते, ज्ञा०१ श्रु०६ अ उत्ताअरुणे, "अरुणं सोणं रत्तं पाडलमायंबिरं तंब" पाइ० ना०६३ गाथा / अत्यन्तसम्यक्त्ववासितान्तश्चेतसि, सूत्र०२ श्रु०७ अ०। प्रदत्तरागे, बृ०२ उ०। धातुप्रभृतिभिर्द्रव्यैः रक्तीकृते, बृ०१ उ०२प्रक०। कुसुम्भरागे, बृ०१ उ०३ प्रकला लोहिते, रक्तवर्णे भ०१ श०१उ०। प्रश्रका "रतासोगपगासकिं सुअमुहगुञ्जद्धरागसरिसे'' रक्ताशोकप्रकाशस्य किंशुकस्यपुष्पितपलाशस्य शुकमुखस्य गुजार्द्धस्य च रागेण सदृशो यः सः तथा तस्मिन् / आरक्तेत्यर्थे, अनु० रुधिरे, ना तंा स्था०ा रागयुक्ते, तद्भावितमूर्ती च। त्रि०ा आचा०१ श्रु०३ अ०२ उ०ा आवला गेयरागानुरक्तेन यद् गीयते तद् रक्तम् / द्वितीय-गेयगुणे, जी०३ प्रति०४ अधि०। अनु०। जंगा रा० मनोहरे, औ| गृद्धे, आचा०१ श्रु०२ अ०३उ०। अत्यन्तोत्कटरागतया प्रधानमपि वस्तु विरूपतयाऽध्यवस्यति इति आरक्तः श्रावकगुणः / दर्श०२ तत्त्व। रत्तंसुय-न०(रक्तांशुक) मशकगृहाभिधे, चं० प्र०२० पाहु०। रत्तंसुयसंबुड-त्रि०(रक्तांशुकसंवृत) रक्तांशुकेनातिरमणीयेन मशकगृहाभिधानेन वस्त्रेण संवृते आच्छादिते, कल्प०१अधि०२क्षण। जी० रा० भ०। रत्तकं बलसिला-स्वी०(रक्तकम्बलशिला) मेरौ, पण्डकवनमध्ये चूलिकायाः पश्चिमदिशि चतुर्योजनोच्छितसर्वकाञ्चनमयचन्द्रार्द्धसंस्थानसंस्थितायां चतुर्थ्यां शिलायाम्, स्था०। 'दो रत्तकंवल सि लाओ' स्था०२ ठा०३ उ०॥ कहिणं भन्ते ! पंडगवणे रत्तकंबलसिला णामं सिला पण्णत्ता? गोअमा! मंदरचूलिआए उत्तरेणं पंडगवणउत्तरचरिमंते एत्थणं पंडगवणे रत्तकंबलसिलाणामं सिला पण्णत्ता,पाईणपडीणायया उदीणदाहिणवित्थिण्णासव्वतवणिज्जमई अच्छा० जाव मज्झदेसमाए सीहासणं, तत्थणंबहूर्हि भवणवइजाव देवेहिं देवीहि अ एरावयगा तित्थयरा अहिसिचंति। (सू० 107) सम्प्रति चतुर्थी शिला-'कहिण' मित्यादि, प्रश्नः प्राग्वत्, उत्तरसूत्रे सर्व द्वितीयशिलानुसारेण वाच्यम्, वर्णतश्च सर्वतपनीयमयी, श्रीपूज्यैस्तु सर्वा अर्जुनस्वर्णवर्णा उक्ता इति, 'ऐरावतका' इति ऐरावतक्षेत्रभवाः, सिंहासनस्यैकत्वं भरतक्षेत्रोक्तयुक्त्या वाच्यम्। ज०४ वक्ष०ा स्थाना रत्तकूड-न०(रक्तकूट) शिखरधरपर्वते षष्ठे कूटे, जं०४ वक्ष०। रत्तक्ख-त्रि०(रक्ताक्ष) अयणदिवाकरनयने, आव०४अ०॥ रत्तक्खर-(देशी) सीधुनि, दे०ना०७ वर्ग०४ गाथा। रत्तचंदण-न०(रक्तचन्दन) लोहितवर्णे चन्दनविशेषे, स०। रा०) प्रज्ञा०। औ०। रत्तच्छ-त्रि०(रक्ताक्ष) लोहितलोचने, उपा०२ अ०। रत्तडी-स्त्री०(रात्रि) "रजन्याम्, ढोल्ला मइ तुहुँ वारिआ, मा कुरु दीहा ___ माणु। निदरा गमिहा रत्तडी, दडवड होइ विहाणु'। प्रा० 4 पाद। रत्ततल-न०(रक्ततल) लोहिताधोभागे, औ०। तं०) रत्तधाउ-पुं०(रक्तधातु) कुण्डलवरद्वीपमध्यगतस्य कुण्डलशैलस्य दक्षिणश्रेण्यां चतुर्णां कूटानां मध्ये द्वितीयकूटे, द्वी०। रत्तपड-पुं०(रक्तपट) सौगते, परिव्राजके च। बृ०१ उ०२ प्रक०। ज्ञा० रत्तपालजक्ख-पुं०(रक्तपालयक्ष) महापुरं नाम नगरं रक्ताशोकं नाम उद्यानम्; तस्मिन् पूज्यमाने यक्षे, विपा०२ श्रु०७ अ०। रत्तप्पभ-पुं०(रक्तप्रभ) कुण्डलवरद्वीपमध्यगतस्य कुण्डलशैलस्य दक्षिणश्रेण्यां चतुर्णां कूटानां मध्ये प्रथमे कूट, द्वी०। रक्तप्रभकूटस्थोचत्वादिएएसिं कूडाणं, उस्सेही पंच जोयणसयाई। पंचेव जोयणसए, मूलम्मि उ वित्थडा कूडा॥७७|| तिन्नेव जोयणसए, पण्णत्तरि जोय॒णसयाई मज्झम्मि। अड्डाइजे य सए, सिहरितले वित्थडा कूडा // 78|| तिण्णेव जोयणसए, पंचेव सयाई एकवीसाई। मूलम्मि उ कूडाणं, सविसेसो परिरओ होइ॥७९॥ एग चेव सहस्सं, चूलसियं चेव होइ सममेगं। मज्झम्मि उ कूडाणं, विसेसहीणो परिक्खेवो ||8|| १-नायक! मया त्यं वारितः, मा कुरु दीर्घ मानम्। निद्रया गमिष्यति रात्रिः, शीघ्रं भवति प्रभातम्। १-पाङ्गणे तिष्ठति नाथो यः सरणे करोति नभ्रान्तिः।