________________ रजजिया 578 - अमिधानराजेन्द्रः - भाग 6 रगं ति। जाव इयं पलवे लावणं संखुहियहिययं गोयमा! सव्वसंजईसमूह जहा णं विवज्जामो, फासुगपाणगं ति। तओ एगाए तत्थ चिंतियं संजईए जहा--णं जइ संपयं चेव मम एयं सरीरगं एगनिमिसभंतरे-णेव पडिमडिऊणं खंडखंडेहिं परिसढेजा तहावि अफासुगोदगं इत्थ जमेण परिभुंजामि, फासुगोदर्गण परिहरामि, अन्नं च किं सव्वमेयं फासुगोदगेणं इमीए सरीरगं विणटुं सव्वहा ण सव्वमेयं, जं उण पुवकयअसुहपावकम्मोदएणं सव्वमेयंबिहं हवइ त्ति सुठुयरं चिंतिउं पयत्ता; जहाणं जहा भोपेच्छइ अत्ताणदोसोवहयाए दढमूढहि-ययाए विगयलज्जाए इमीए महापावकम्माए संसारघोरदुक्खदायगं केरिसं दुद्रुवयणं गिराइयं, जं मम कन्नविवरेसु पि ण पविसज्जति / जओ भवंतरकएणं असुहपावकम्मोदएणं; जं किंचि दारिद्वदुक्खदोहग्गअयस्सऽभक्खाणकुट्ठाइवाहिकिलेससन्निवायं देहमि संभवइ, न अन्नह ति। जेण तुएरिसमागमे पढिजइ। तं जहा-"को देइ कम्ह देजइ, विहियं को हरइ हारए कस्स। सयमप्पणो विढत्तं, अल्लिययइ दुहं पि सुक्खं पि॥१॥" चिंतमाणीए चेव उप्पन्नं केवलनाणं / कया य देवेहि केवलिमहिमा। केवलिणा वि परसुरासुराणं पणासियं संसयतमपडलं अज्जियाणं च / तओ भत्तिभरनिटभराए पणामपुव्वं पुट्ठो केवलीरज्जाए, जहा-भयवं ! किमट्ठ-महं एयाणं महंताणं महावाहिवेयणाणं भायणं संवुत्ता। ताहे गोयमा! सजलजलहरसुरदुंदुहिनिग्घोसमणोहारिगंभीरसरेणं भणियं केव-लिणा, जहा-- सुणसुदुक्करकारिए! जंतुज्झ सरीरविहडणकारणं ति। तएरत्तपित्तदूसिए अभंतरओ सरीरमे सिणिद्धाहारमाकंठाए कोलियमीसं परिभुत्तं / अन्नं चएत्थ गच्छेएतीए साहुसाहुणीए, तहाऽविजावइयं अच्छीणि पक्खालिजंति तावइयं पि बाहिरपाणगं सागारियट्ठापनिमित्तेण वि ण कयाइ परिभुजइ। तए पुण गोमुत्तपडिग्गहणगयाए तस्स मच्छियाहिं भिणिभिणितसिंघाणगलाला-लोलियवयणस्स संसट्टगमुवगयस्स बाहिरपाणगं संघट्टिऊणं मुहं पक्खालियं / तेण य बाहिर पाणयसं घट्टणविराहणेणं ससुरासुरजगवंदाणं पि अलंघणिजा गच्छमेरा अइक्कमिया।तंचणंखमियं तुज्झ पववणदेवायाए, जहा-साहुणाणं च पाणावरमे विणिच्छिप्पे हत्थेणावि, जंकूवतलायपुक्खरिणीसरियाइमतिगयं उदगं ति, केवलं तु जमेव विराहियं अवगयसयलदोसं फासुगं तस्स परिभोगं पन्नत्तं वीयरागेहि, ता सिक्खावेमि एसा दुरायारा जेणऽन्नो वि को विण एरिसं समायारंपवत्तेइ त्ति चिंतिऊणं अमुगेर चुन्नजोगं समुद्दिसमाणाए पक्खित्तं असणमज्झमितंदेवयाए।तंचतेणोवलक्खियंति देवयाए। एएण कारणेणं ते सरीरं विहडियं ति, ण उण फासुगपरिभोगेणं ति। ताहे गोयमा! रज्जाए विभावियं, जहा-एवमेयं ण अन्नह त्ति; चिंतिऊण विनविओ केवली। जहा-भयवं! जइ अहं जहुत्तं पायच्छितं चरामि, ता किं पन्नप्पइ मज्ज एव तणुं। तओ केवलिणा भणियं / जहा-जइ कोइ पायच्छित्तं पयच्छइ ता पन्नप्पइ। रजाए भणियं। जहा भयवं! जइ तुमंचिय पायच्छित्तपयच्छसि, अन्नो को एरिसो महप्पा / तओ केवलिना भणियं जहा दुक्करकारि पयच्छामि अहं तहा पच्छित्तमेव नऽत्थि, जेणं ते सुद्धी भवेज्जा / रज्जाए भणियं भयवं ! किं कारणं ति। केवलिणा भणियं, जहा-जं ते संजइ वंदपुरओ गिराइयं / जहा-मम फासुयपाणपरिभोगेण सरीरगं विहडियं ति / एयं च दुट्ठपावं सहासमुदाए कहियं पडिवयणं सोचा संखुद्धाओ सव्वाओ चेव इमाओ संजइओ। चिंतियं च एयाहिं, जहा निच्छयओ विमुच्चामो फासुओदगं, भयऽज्झवसायाण आलोइयं निंदियं गरहियं चेयाहिं, दिन्नं च मए एयाणं पायच्छित्तं। तत्थं च एए तव्वयणदोसेणं जंते समज्जियं अचंतकडुविरसंदारुणबद्धपुट्ठनिकाइयं तुंग जं च पावरासिं, तं च कुट्ठभगंदरजलोदरवायुगुमासासनिरोहहरिसागंडमालाहिं अणेगवाहिवेयणापडिगयसरीराए दारिद्ददुक्खदोहग्गअयसऽभक्खाणसंतावुव्वेगसंदीवियपज्जालियाए अणंतेहिं भवगहणेहिं सुदीहकालेणं तु अहन्निसाणुभवेयव्वं / एएणं कारणेणं णसमा गोयमा ! सा रजजिआ जा अगीयत्थत्तदोसेणं वायामेत्तेणेव पमहंतं दुख्खदायगं पावकम्मं समञ्जियं ति। महा०६उ० रज्जधम्म-न०(राज्यधर्म) प्रतिराज्यं भिन्ने करादिके,दश०१ अ० रज्जपालिया-स्त्री०(राज्यपालिका) कामर्द्धिकस्थविरान्निर्गतस्य वेसपाटिकगणस्य द्वितीयशाखायाम्, कल्प०। रजमाण-त्रि०(राज्यमान) रागवति, ज्ञा०१ श्रु०१७ अ०। रज्जवइ-पुं०(राज्यपति) स्वतन्त्रे राजनि, ज्ञा०१ श्रु०१०। रज्जवद्धण-पुं०(राज्यवर्द्धन) अवन्तिराजपालकपुत्रे अवन्तिवर्द्ध नलघुभ्रातरि, आ०चू०४० रजहीण-पुं०(राज्यहीन) राज्यच्युते, सूत्र०१ श्रु०३अ०१3०। रजाहिवइ-पुं०(राज्याधिपति) महामन्त्रिणि, राजनि च। बृ०४ उ०। रज्जु-स्त्री०रज्जु(जू) रज्ज्वा यत्संस्थानं तद रज्जुरभिधीयते। क्षेत्रग-णिते, स्था० 10 ठा० 30 सम्प्रति रज्जूस्वरूपमाहसयंभुपरिमंताओ, अवरंतो जाव रज्जुमाईओ। एएण रज्जुमाणेण, लोगो चउद्दसरलुओ॥३१॥ केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्तः, एतावत्प्रमाणा रज्जुरवगन्तव्या। अनेन च रज्जूमानेनोच्छ्रयतो लोकश्चतुर्दशरलूप्रमाणो भवतीति: प्रव० 143 द्वार। रजवः कस्मिन् स्थाने कति सन्तीतिमाघवईएँ तलाओ, ईसिप्पन्भार उवरिमतलं जा। चउदसरजू लोगो, तस्साऽहो वित्थरे सत्त।।६०६॥ उवरि पएसहाणी, ता नेया जाव भूतले एगा। तयणुप्पएसवुड्डी, पंचमकप्पम्मि जापंच / / 610|| पुणरवि पएसहाणी, जा सिलाएँ एक्कगा रज्जू / घम्माऐं लोगमज्झे, जोयणयअसंखकोडीहिं / / 911|| माधवत्याः-तमस्तमःप्रभापराभिधानायाः सप्तमनरक पृथिव्यास्तलादलोक पृथिव्याः संस्पर्शिनः सर्वाधस्तनभागादारभ्य ईषत्प्रागभारायाः सिद्धशिलायास्सर्वोपरितनतलं लोका