________________ रज्ज 477 - अभिधानराजेन्द्रः - भाग 6 रजजिया णीलक्षणस्य हीनहीनतरादिस्वभावस्य समयस्यापराधेन हेतुना निवारणलक्षणसम्पादनेन न दोषवान् अयमिति योगः। अथ किमल्पमर्यादाभेदकारिणः-स्वपरधनदारादिव्यवस्थालोपः कारकाः सन्तः स्यापि दोषस्याभावेन महानर्थरक्षां न करोतीत्याह--अन्यथा अन्येन विनश्यन्ति-क्षयमुपगच्छन्ति।नायकसद्भावेऽपि केचिद्विनश्यन्तो दृश्यन्ते प्रकारेणाऽल्पस्याप्यनर्थस्या-यनाश्रयणलक्षणेनासम्भवात्-महानर्थरइत्यत्राऽऽह-अधिकम्-अत्यर्थं यस्मात् कारणात्-वनश्यन्तीत्याह- क्षणस्याघटनात्, अयमिति जगद्गुरुरिति / उक्तञ्च--- इहलोके इहैव मनुष्यजन्मनि प्राणादिक्षयात्, परत्र च-परलोके च तत्थ पहाणो आसो, बहुदोसोसनिवारणाउ जगगुरुणो। हिंसानृतधनदारापहारादेः,तथा-शक्तौ-सामर्थ्य सत्याम्-विद्यमाना नागाइरक्खणे जह, कढणदोसे वि सुहलोगो।।१।। याम् उपेक्षा अवधीरणा चशब्दो-हेत्वन्तरसमुचये, युज्यते-घटते, न गत्तातडम्मि बिसमे, इट्ठसुयं पिच्छऊण कीलंतं। नैव महात्मनो-जगद्गुरोर्युगादिदेवादेर्यस्मादेवं तस्मात्कारणात्तेषां तप्पचवायभीया, तयाणणट्ठा गया जणणी / / 2 / / परस्परेण विनश्यतामुपकारोऽनयंत्राणम् तदुपकारस्तस्मै तदुपकाराय दिट्ठो य तीऍ नागो, तं पइ इंतो दुओ य खड्डाए। तत्प्रदानम्-राज्यदानम् गुणावहम्, राज्यहातुरुपकारकमेवनपुनर्दोषावहम्। परस्मै इदं परार्थम् परोपकारार्थमित्यर्थः,दीक्षितस्य कृतनिश्च तो कड्डिओ तओ तह, पीडाएँ विसुद्धभावाए / / 3 / / यस्यपरार्थोद्यतस्येत्यर्थः, अस्य-जगद्गुरोः विशेषेण-सुतरां सामान्य अधिकदोषनिवारणार्थी प्रवृत्तिरस्य किञ्चिद्दोषवत्यपिन दुष्टत्ये-तस्य राज्यदायकापेक्षया जगद्गुरोर्भुवनभर्तुः जिनस्येति, अनेन च राज्य पक्षस्याभ्युपगमे बाधामाहप्रदानस्य महाधिकरणस्वभावत्वं व्युदस्तम्। तदानस्यैव महाधिकरण- इत्थं चैतदिष्टव्य-मन्यथा देशनाऽप्यलम्। त्वेन प्रसाधनतः परोक्तो महाधिकरणत्वलक्षणो हेतुरसिद्ध इत्युक्तम्, कुधर्मादिनिमित्तत्वा-दोषायैव प्रसज्यते॥८|| तदसिद्धेश्व राज्यादिदाने दोष एवेत्यपहसितमिति // 4 // इत्थं चैतदिहैव अनन्तरोक्तेन गुरुतरानर्थनिवारकत्वलक्षणेन चशब्दोऽराज्यादिदानेषु दोष एवेत्यत्रादिशब्देन विवाह वधारणे एतदनन्तरोदितं राज्यप्रदानादिकं वस्तु इह-प्रक्रमे एष्टव्यम्-- दिव्यवहारदर्शनं भगवतःसदोषमित्यास अभ्युपगन्तव्यम्, अन्यथा-एतस्यानभ्युपगमे देशनाऽपितत्त्वप्ररूपणाजितम् / तत्र परिहारातिदेशमाह-- ऽप्यास्ताम् राज्यादिदाने दोषायैवेति योगः, अलम्-अत्यर्थम् / कुतः एवं विवाहधम्मदिौ,तथा शिल्पनिरूपणे। इत्याह-कुधाः -शाक्यादिप्रवचनानि आदिर्येषांश्रुतचारित्रप्रत्यन दोषे ह्युत्तमं पुण्य-मित्थमेव विपच्यते // 5 // नीकत्वादिभावानां ते तथा तेषां निमित्तं हेतुस्तद्भावस्तत्त्वं तस्माजियथा राज्यादिदाने न दोषो महाधिकरणत्वाभावात् गुणावहत्वाच्च, नदेशना हि नयशतसमाकुला , नयाश्च-कुलप्रवचनालम्बनभूतादोषायैव एवम्-अनेनैव प्रकारेण विवाहः-परिणयनं तद्रूपो धर्मः-समाचारो अनर्थायैव न पुनर्गुणाय प्रसज्यते-प्राप्नोति / न चभगवद्देशनाया व्रतबन्धो वा विवाहधर्मः, तदादौतत्प्रभृतिके आदि-शब्दाद्राजकुलग्राम अनर्थनिबन्धनत्वमम्युपगन्तव्यम् अनन्योपायत्वेनार्थप्राप्तेरभावप्रसङ्गाधर्मादिपरिग्रहः, तथा-शब्दः समुच्चये शिल्पनिरूपणोघटलोहचित्र दिति।।८। हा०२८ अष्टा वस्त्रनापितव्यापारोपदर्शने, किमित्याह-न दोषः, नैवाशुभकर्मबन्ध रजचिंध-न०(राज्यचिह्न) मुकुटचामरादिषु, प्रव०१द्वार। लक्षणंदूषणमस्तिभगवतः इह प्रतिज्ञायां हेतुमाह-हिशब्दो-यस्मादर्थः, | रजजिया-स्त्री०(राज्यार्या) स्वनामख्यातायामार्यिकायाम्, महा०। ततश्च यस्मादुत्तमम्-प्रकृष्टं तीर्थकरनामकर्मलक्षणं पुण्यम्-शुभकर्म सारासारमयाणित्ता, अगीयत्थत्तदोसओ। इत्थमेव-अनेनैव विवाहशिल्पादिनिरूपणप्रकारेण विपच्यते विपाकं वयमेत्तेण विरजाए, पावर्ग जं समझियं / याति स्वफलं ददातीत्यर्थः / / 5 / / तेणं तीए अहंताए, जा जा होइ नियंतणा। इहाभ्युपच्यमाह नारय-तिरिय-माणुस्से, तं सोचा को धियं लभे। किं चेहाधिकदोषेभ्यः, सत्त्वानां रक्षणं तु यत् / कथानकम्उपकारस्तदेवैषां, प्रवृत्त्यङ्ग तथाऽस्य च॥६॥ सेभयवं! काउणसारजजिया विविवाया। तीएअगीयत्थत्तदोसेणंवयमेतेणं नागादे रक्षणं यद-दर्ताधाकर्षणेन तु / पि, पावं कम्मं समज्जियं / जस्स णं विवागयं सोऊणं को धिई लभेजा। कुर्वन्नदोषवांस्तद-दन्यथाऽसमावादयम्।।७।। गोयमा ! णं इहेव भारहे वासे भद्दो नाम आयरियो अहेसि, तस्स यपंचसए नागादेः-सर्पगोनसादेः सकाशाद्रक्षणम्-इष्टपुत्रादित्राणम् यद्वत्-यथा साहूणं महाणुभागाणं दुवालससए निग्गन्थीणं / तत्थ य गच्छे चउत्थरसियं गदिः--श्वभ्रादेः सकाशाद् आदिशब्दात्सोपानपत्यादि-परिग्रहः, ओसावणं तिदंडोऽचित्तं च कढिओदगं विप्पमोत्तूणं चउत्थं न परिभुंजइ, आकर्षणमाक्षेपणं गद्द्याकार्षणं तेनाधिकरणभूतेन हनु-जानुप्रभृत्य- अन्नयारजानामाएअज्जियाएपुवकायअसुहपावकम्मोदएणसरीरगंकुहवाहीए घर्षणलक्षणानर्थकरणेनान्यथारक्षणस्यासम्भवादिति भावः। तुशब्दो- परिसडिऊण किमिएहिं समुद्दिसिउमारद्धं / अहऽन्नयापरिगलंतपूइरुहिरतणुं पिशब्दार्थः, कुर्वन् विदधद्रक्षणमिति योगः, (न)-नैव दोषवान्- तां रजजियां पासिया ताओ य संजईओ भणंति / जहा-हालाहलदुक्करदूषणवान् मात्रादिरिति दृष्टान्तः। अथ दान्तिक-माह-तद्वत्-तथा कारणे किमयं ति, ताहेगोयमा!पडिभरियंतीएमहापावकम्माएभमालक्खणराज्यादियच्छन्घर्षणतुल्यानथसम्भवेऽपि नागादिरक्षणकल्पमहानर्थ- ___ संजमाए रज्जज्जियाए। जहाएएणंफासुगपाणएणंसेविञ्जमाणेणं विणलृमेसरी