SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ रंदूण 476 - अमिधानराजेन्द्रः - भाग 6 रज्ज रंदूण-अव्य०(रन्त्वा) क्रीडित्वेत्यर्थे , क्त्व इयदूणौ // 8 / 4 / 271 / / इति | रग्ग-त्रि०(रक्त) रक्ते, "गो वा" ||2|10 // रक्तशब्दे संयुक्तस्य गो वा दूणेत्यादेशः / पक्षेरन्त्वा / प्रा० 4 पाद। भवति / इति तस्य गः / प्रा०। अनादौ शेषादेशयोर्द्वित्वम् / / 8 / 2 / 46|| रंध-न०(रन्ध्र) छिद्रे,दूषणे च / व्य०७ उ०। ज्ञा०ा "विवरं कुहरं रंध, इति गस्य द्वित्वम् / रग्गो। नील्यादिभी रजिते, प्रा० 2 पाद। कुच्छिल्लं अंतरं कुडिल्लंच" पाइ० ना०६३ गाथा। रग्गय-(देशी) कौसुम्भरक्तवस्त्रे, दे०ना०७ वर्ग 3 गाथा। "रगयं च रंधण-न०(रन्धन) अन्नादीनां पाचने, प्रव०३८ द्वार। ज्ञा०) रन्धनविषय- नवरंग' पाइ० ना० 261 गाथा। कविशेषपरिज्ञानरूपे 51 स्त्रीकलाभेदे, कल्प०१ अधि०७ क्षण। रखोल-धा०(दोलि) उत्क्षेपणे, दुल-स्वार्थे णिच् / दुले रङ्खोल: रं(म्म)म-धा०(गम्) गतौ, गमेः रई-अइच्छाणुवज्जावजसोकु-साकुस- |8/4/48|| दुलेः स्वार्थे ण्यन्तस्य रखोलइत्यादेशो वा भवति / पनडु-पच्छन्द-णिम्मह-णि-णीण-णीलुक्क-पदअ-रम्भ-परिअल्ल- रड्खोलइ / दोलइ / दोलयति / प्रा० वोल-परिअल-णिरिणास-णिवहावसेहावहराः ||4|162 / / इति रचिय-त्रि०(रचित) निहिते, स०॥ रचनाविशेषे, प्रश्न०३ आश्र० द्वार। गमधातोरम्भादेशे वा। रम्भइ। गच्छति, प्रा०४ पाद। अन्दोलनफलके, रच्छामअ-(देशी) शुनि, दे०ना०७ वर्ग 4 गाथा। देना०७ वर्ग 1 गाथा। रज्ज-न०(राज्य) यावत्सुदेशेषु एकभूपतेराज्ञा तावद्देशप्रमाणे राष्ट्र, बृ०४ रंभा-स्त्री०(रम्भा) वैरोचनेन्द्रस्य बलेरग्रमहिष्याम्, ज्ञा०२ श्रु०३ वर्ग 1 उका जीत०। उत्त०ा ज्ञा०ा राजादिपदार्थसमुदाये, "स्वाम्यमात्यश्व राष्ट्र अ०भ०। कदल्याम्, "रंभा कयली'' पाइ०ना० 254 गाथा। च, कोशो दुर्ग बलं सुहृत् / सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् रक-न०(रक्क) वृषभादिशब्दकरणे, अनु०॥ // 1 // " / भ० 15 श० रा०ा ग० कल्प० नृपत्वे, तं०। प्रभुतायाम, रक्ख-पुं०(रक्षस्) राक्षसे, "रयणियरजाउहाणा, कव्याया कोणवा स्था०५ ठा०३उ०। रक्खा' पाइ० ना० 30 गाथा। ऋषभः स्वपुत्रादिभ्यो राज्यं दत्तवानत्र दोषविचारः। रक्खंत-त्रि०(रक्षत्) अन्यायात् रक्षां कुर्वति, औ०। भा एवं जगद्गुरुविषयां महादानविप्रतिपत्तिनिरतस्यैव राज्यदानविषयां रक्खण-न०(रक्षण) आहारादिना उपजीव्ये, सूत्र०१ श्रु० 4 अ०१ उा / तां निरस्यन् परमतं तावदाहतं०। सम्यक्त्वव्रतानामनुपालनोपाये, ध०२ अधि०। अन्यस्त्वाहाऽस्य राज्यादि-प्रदाने दोष एव नु / रक्खस-पुं०(राक्षस) मांसास्वादनपरे, उत्त० 16 अ० व्यन्तरविशेषे, ' महाधिकरणत्वेन, तत्त्वमार्गे विचक्षणः ||1|| उत्त० पाई०१६ अ०। औ० प्रश्नस्था०। सूत्र०। प्रव०। औ० स०) अन्यस्तु--जगद्गुरुमहादानपूर्वपक्षवाद्यपेक्षया, अपरः पुनर्वादी आहव्यन्तरमात्रे, सूत्र०१ श्रु०१२ अ०। प्रज्ञा०। ब्रूते अस्य-जगद्गुरोः राज्यादिप्रदानेस्वपुत्रादिभ्यो नरनायकत्वकलरक्खा समासओ दुविहा पण्णत्ता,तं जहा-पज्जत्तगाय, अप- अकलाकर्मशिल्पप्रभूतीनां वितरणे दोष एव-अशुभकर्मबन्धलक्षणं जत्तगाय। प्रज्ञा०१ पद। दूषणमेव। तुशब्दः-पूरणे केन हेतुनेत्याह-महच-तद् गुरुकमधिकरणं राक्षसाः सप्तविधा प्रज्ञप्ताः, तद्यथा-भीमा 1 महाभीमा 2 विघ्रा 3 च-दुर्गतिहेत्वनुष्ठानं महाधिकरणं तद्भावस्तत्त्वं तेन, राज्यादिप्रदानं विनायका 4 जलराक्षसा 5 राक्षसराक्षसा 6 ब्रह्मराक्षसाः 7 / प्रज्ञा०१ हिमहाधिकरणं महारम्भमहापरिग्रहकुणिमाहारपञ्चेन्द्रियवधादिपद / अहोरात्रस्य त्रिंशे मुहूर्ते च / कल्प०१ अधि०६ क्षण। चं०प्र० हेतुत्वात्तस्य अग्निशस्त्रादिदानमिवेति दृष्टान्तोऽभ्यूहाः। क एवमाहेत्याहज्यो जं० स० तत्त्वमार्गेवस्तुपरमार्थाध्वनि परिच्छेत्तव्ये अविचक्षणः-अपण्डितः / रक्खिय-त्रि०(रक्षित) गुप्ते, स्था०६ठा० 330 / उत्तका दुर्गतिप-तनात् अविचक्षणत्वं चास्य वक्ष्यमाणराज्यदानादिहेतोरपरिज्ञानादिति / निवारिते, उत्त०१५ अ० प्रश्न। अनुयोगचातुर्विध्यकारके सोमदेवेन अथवा-विचक्षण इत्युपहासवचनमिति॥१॥ ब्राह्मणेन रुद्रसोमायां भार्यायां जाते आर्यवर्यशिष्ये पूर्वधरे सूरौ / उत्तरमाहआ०म०१ अ०। आ० चू०। (तत्कथा 'अजरक्खिय' शब्दे प्रथमभागे अप्रदाने हि राज्यस्य, नायकामावतो जनाः। 212 पृष्ठे प्रत्यपादि) "वन्दामि अज्जरक्खिय-खमणे रथियचरित्तस- मिथो वै कालदोषेण, मर्यादाभेदकारिणः // 2 // व्वस्सो। रयणकरंडगभूओ, अणुओगो रक्खिओजेहिं // 1 // " नं०आर्य- विनश्यन्त्यधिकं यस्मा-दिहलोके परत्र च / सुहस्तिनो द्वादशशिष्याणां सप्तमे, कल्प०२ अधि०८ क्षण। शक्ती सत्यामुपेक्षा च, युज्यते न महात्मनः॥३॥ रक्खिया-स्त्री०(रक्षिता) धनेन सार्थवाहेन भद्रायां भार्यायां जनितस्य तस्मात्तदुपकाराय, तत्पदानं गुणावहम् / धनगोपाख्यपुत्रस्य भार्यायाम, ज्ञा०१ श्रु०७ अ०। अष्टादशतीर्थकरस्य परार्थदीक्षितस्यास्य, विशेषेण जगद्गुरोः॥४॥ स्वनामख्यातायां प्रवर्त्तिन्याम्, ति०) अप्रदाने-पुत्रादिभ्योऽवितरेण सति, हिशब्दः-पूर्वपक्षपरिहारभावनार्थः, रक्खी-स्त्री०(रक्षी) अष्टादशजिनस्य स्वनामख्यातायां प्रवर्त्तिन्याम्, राज्यस्यभूपतित्वस्यनायकाभावतः स्वामिकाभावात्जनाः-लोकाः मिथ:प्रश्न०१आश्र०द्वार। परस्परेण विनश्यतीतियोगः। वैशब्दः-वाक्यालङ्कारे। कालदोषेण अवसर्पि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy