________________ रओहरण 473 - अमिधानराजेन्द्रः - भाग 6 रओहरण वासासु आउवधो भवति। एवं दोसगहणं णाउं विसुक्खावेंतिछायाए वि जति ण सुक्खेज तो अट्ठाए वेदेति तह विउ सुक्खते आयवे सुक्खवेति। अंतरंतरे मलेउ पुणो आयवे ठवेति। एवं जाव सुक्खं मृदुकारणत्वात्। नि०० उ०। अतिरिक्तप्रमाणं रजोहरणं धरतिजे भिक्खू अतिरेगप्पमाणं रयहरणं धरेइधरंतं वा साइजइ।।७०|| रओ-दव्येभावे य, तंदुविहं पिरयं हरतीतिरयोहरणं। अतिरेगंधरेंतस्स मासलहुँ। गाहागणणाएँ पमाणेण य, हीणऽतिरित्तं च अवचितोवचितो। झुसिरं खरपम्हं वा, अणेगखेड व जो धीरे // 266 / / गणणाए उदुबद्ध एगं, वासासु दो। पमाणेण वत्तीसंगुलदीहं जदि हीणं एतो पमाणाओ करेति, तो ओणमंतस्स कडिवियडणा, अपमज्जंतस्स पाणिविराहणा, अतिरित्ते अधिकरणं / भारो य संचयदोसो य / अह वासारत्ते एगं धरेति तं हिंडतस्स उल्लं; जति तेण उल्लेण पमज्जति तो उंडया भवंतितारिसेण पमजंतस्स असंजमो, अपजतो असंजतो, भारिये आयविराहणा। पोरप्पमाणाओजंऊणं अवि-चियं तंमिताण विराहणा जं पोरप्पमाणातो अतिरित्तं उवचियं तम्मि भारो भवपरितावणाऽपि अतिरिते अधिकरणं च / संचयदोसो झुसिरं कोयवगपावारगणवयगेसु अतिरोमधूयलं वा झुसिरं, एतेसु संजमविराहणा पडिलेहणा य ण सुज्झति,खराणिसवा दसाओ जस्सतं खरपम्ह। एत्थपमज्जणे कुंथुमातिविराहणा अणेगसिव्वणीहिं अणेगखंडझुसिरं भवति। एत्थ विसंजमविराहणा / सिव्वंतस्स य सुत्तत्थपलिमंथो / जो एरिसं धरेति / "सो आणावा" गाहा गाहाहीणे कजविवत्ती, अतिरेगसंवत्तो अवधिकरणं। झुसिरादि उवरिमेसुं, विराहणा संजमा होति // 267 / / बत्तीसंगुलातो हीणतरं / शेषं गतार्थम्। गाहाहीणाधिए य पोरा, भाणविवत्तीय होति भारो य। कडिवीयणा य अदीहे, ऊणम उड्डाहमादीय // 268|| अंगुट्ठपोराओ हीणं-अवचियं, अहियं-उवचियं, हीणे भायणे वितत्ती, अधिभारो बत्तीसंगुलातो हीणं अदीहं भवति / तंमि ओणमंतस्स कडिवियडणा अतिऊणतेय जलहरपलंवणे उड्डाहो। उदुवसासु धरणे इमं पमाणं एवं उडुबद्धम्मि वि, वासावासासु होइ दो चेव। दंडो दसाय तस्स तु, पमाणतो दोण्ह बी मइए२६६|| जति दंडो हत्थपमाणो तो दसा अट्टगुला, इह दंडग्गहणातो गब्भगडंडिया रयोहरणपट्टगो वा, अह डंडो वीसंगुलो तो दसा वारसंगुला। * अह दंडगो छव्वीसंगुलो तो दसा छ अंगुला / एवमाति भयणा / इभेरिसं धरेयव्वं। १-अत्रैव ४७१पृष्ठे उक्ता टीकाकृतास्मारिता। चतुर्विंशतितमा गाथा। गाहापडिपुण्णहत्थपूरिम, जुत्तपमाणं तु होति णायव्वं / अप्पोल्लंभेउ पोम्हं, एगखंडं च गुण्णातं // 270 / / बत्तीसंगुलपडिपुण्णं बाहिरणिसेजाए ससहत्थपूरिमं एरिसं जुत्तमाणं रओहरणं, पोल्लड़यं पोल्लं ण पोल्लं अपोल्लं अज्झुसिरमित्यर्थः / भेओ अ दसम्मि उ पोम्हें एगखंडं च एरिसं अणुण्णातं भवे, कारणं जेण सव्वाण विधरेजा। गाहाबितियपदमणप्पज्झे, असइ पुवकयदुल्लभे चेव। सण्हे वुत्ते य खरे, एगस्सऽती य दुगतिमादी // 271 / / अणप्पज्झो सव्वाणि करेति, धरेति वा, अप्पज्झो वि असति जहा ऽभिहियस्स हीणातिरित्तातिए करेज धरेज वा / पुचकतं वा हीणातिरित्तादियं दुल्लभं वा जुत्तपमाणं जाव लभति ताव हीणातिरित्ताए वि धरेति, असती ते सण्हं वा धरेति / खरदंस वा धरेति एगखंडस्स वा असति दुगादिखंडं धरेति। गाहासण्हे करेंति थुल्लं, उगब्भयं परिहरेंति तं थुल्ले / झुसिरे ऽवणेति लोमे, खरं तु उल्लं पुणो मलए // 272 / / सण्हे रयहरणपट्टते थूलं गभं करेति, अह थूले रयहरणे पट्टतो ताहे रयहरणगब्भयपरिहवेंति, गब्भएवाथूलेतंपट्टयं परिट्ठति रोमज्झुसिरतो रोमे अवणेति, अथ खरदसं ताहे उल्लेउ पुणो मलिजति। रजोहरणस्य सूक्ष्मा दशा न कुर्यात्। सूत्रम्जे भिक्खू सुहुमाइं रयहरणसीसाइं करेइ करतं वा साइज्जइ।७१॥ सुहुमा सण्हा रयहरणसीसगा दसाओ। गाहाजे भिक्खू सुहुमाई, करेज रयहरणसीसगाई तु। सो आणाअणवत्थं, मिछत्तविराहणं पावे॥७२॥ इमे दोसा। गाहामूढेसुं संमहा, झुसिरमणाइण्णदुप्पला चेव। सुहुमेसु होति दोसा, बितियं कासीय पुवकते // 273|| मूढेसु सम्मघदोसो झुसिरदोसो साधूहि अणाइण्णो दुव्वलाइ भवंति, 'बितियपदमणप्पज्झा'ऽऽदि पुव्वकते वा।। कण्डूसकं बन्धने बध्नाति। सूत्रम्जे भिक्खू रयहरणं के डू सगबंधणं बंधइ बंधतं वा साइजइ॥७३|| कंडूसगबंधो णाम-जाहे रयहरणं तिभागपएसो खोमिएण उणि-एण वा चीरेण वा वेढियं भवति, ताहे उन्निदोरेण तिपासियं करेति तं चीरं कंडूसगपट्टओ भण्णति। १-स्वस्वहस्त।२-इयं (271) टीकाकृता स्मारिता। (3-(275)