SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ रओहरण रओहरण अणिसिटु णाम-तित्थकरेहि अदिण्णं तस्स मासलहुं, आणादिणो य दोसा। णिज्जुत्तीए इमा गाहादवे खित्ते काले, भावेऽपि य वचमुंज अणिसिह / बितिओऽविय आएसो, जं विदिण्णं गुरुजणेणं / / 281 / / पंचतिरित्तवचेसु, अचित्तं दुल्लभ व दोसुं च। भावम्मि वण्णमोल्ला, अणणुण्णातं च जं गुरुगा॥२८शा दव्वतो पंचण्हं अइरित उण्णियं उट्टियं सणयं वश्चयं मंजपिचं वा, एतेसिं पंचण्हं परतो णाणुन्नातं / दोसु खेत्तकालेसु जं अचित्तं दुल्लभं वा तं णाणुण्णतं, भावतो जं वण्णुकिट्ट महग्धमोल्लं वा तं णो तित्थकरेहिं णिसिटुं ण दत्तमित्यर्थः / अहवा-बितिओ आएसो जं गुरुजणेण नो अणुन्नायं तं अणिसिटुं। गाहाएतेसा-मण्णतरं, रयहरणं जो हरिज अणिसिहं। आणाय विराहणया, संजममुच्छा य तेणादी॥२८३|| महग्घाण वण्णुक्किट्ठे वा मुच्छा भवति / रागो रागेण संजमविराहणा तेणादिएहिं वा हरिजति। गाहाकंडूसगबंधेणं, जइवा इतरेण जो उ रयहरणं। बंधति कंडूसो पुण, पट्टओं आणादिणो दोसा // 275 / / आणाइणो दोसा मासलहुं च / इमे दोसा माहाअतिरेगउवधिअधिकरण मेव सज्झायज्झाणपलिमंथो। कंड्सगबंधम्मि य, दोसो लोभे पसज्जणता // 276 // अतिरेगोवधी निरुवओगताएय, अधिकरणं तस्स सिव्यणधोवणबंधणणमुवणेहिं सुत्तत्थपलिमंथो, लोभे य पसंगो, णटेहिय विस्सरिएहिय अधितो भवति। गाहाबितियपदमणप्पज्झे, असतीए दुब्बले अपडिपुण्णे। एतेहिं कारणेहिं, संबद्ध कप्पती काउं॥२७७।। एगम्मि पएसे दुब्बलं ताहे पडिसवडिं करेति अपडिपुन्नं वा तेण वेढेत्ता हत्थपूरिमं करेति, एतेहिं कारणेहिं तथैवथिग्गलकरण संबद्धं करेइ जेण पुण पडिलेहणा भवति। अविधिबन्धने निषेधसूत्रम्जे भिक्खू रयहरणं अविहीए बंधइ बंधंतं वा साइजइ / / 72 / / अक्स्सगादिअववादियव्यो। सूत्रम्जे मिक्खू रयहरणस्स एकबंधं देयइ देयंतं वा साइजइ॥७३॥ एगबंधो एगपासियं। सूत्रम्जे भिक्खू रयहरणस्स परितिण्णि बंधणे देएइ देयंत वा साइजइ॥७४|| तिपासितातो परं चउपासियादि, आणादिणो य दोसा बहुबंधणे सज्झायज्झाणे य पलिमंथो य भवति / एतेसिं तिण्ह वि सुत्ताण इमो अत्थो त्ति। गाहातिण्हुवरि पवाणं, दंडतिभागस्स हेद्वतो उवरिं। दोरेण असरिसेणं, संतरणं बंधणाणादी॥२७८|| दंडतिभागस्सजति हेहो बंधति उवरिवा असरिसेण वा दोरेण अतिव्वो दूएण बंधे तीएण वा संतरं दोरं करेति, तो आणादिणो दोसा / सव्येसु मासलहुँ / जम्हा एते दोसा। गाहातम्हा तिपासिए खलु, दंडतिभागे उ सरिसदोरण। स्यहरणं बंधेजा, पदाहिण-णिरंतरं भिक्खू // 276 / / बितियपदमणप्पज्झे, संघे अविकोविते व अप्पज्झे। जाणंते वावि पुणो, असती सरिसस्स दोरस्स॥२८०॥ अण्णासति तज्जातीयस्स। अनिसृष्टधारणे दोषः। सूत्रम्जे भिक्खू स्यहरणं अणिसिटुं धरेइ धरतं वा साइज्जइ // 7 // बितियपदमणप्पज्झे, धरेज अवि कोवि नेव अप्पज्झे। जाणते वावि पुणो, धरेज असिवादिणेगागी // 28 // असिवेण एगागी जातो, तेन कस्स णिवेए गुरूणऽत्थि, एवं अणिसिह पि धरेज। रजोहरणं व्युत्सृष्ट धरतीति! सूत्रम्जे भिक्खू रयहरणं वोसहूं धरेइ धरतं वा साइज्जइ // 76|| गाहाआउग्गहखेत्ताओ, परेण जंतं तु होति वोसहूं। ओरेणमवोसटुं, वोसट्टधरंत आणादी॥२८|| वोस8 णाम जं आउम्गहाओ परेण, जं पुण अनुग्रहे वट्टति तं अवोसष्टुं आयपमाणं खेत्तं आउम्गहो इह पुण रजोहरणं पडुच्च समंततो हत्थो हत्थाओ परंण पावति त्ति वोसटुं भण्णति। वोसट्टधरणे इमे दोसा गाहामूइंगमादिखइते, अपमजंते तु ता विराधेति। सप्पे व विच्छुगे वा, गेण्हति खइए य आताए।।२८६|| मूइंगा-पिपीलिका एताहि खइतो, आदिसरातो मक्कोडगादिणा जइ अपमजिउं रयोहरणेण कंडूयति तो तं विराहेति, रयहरणं अप्पहें तो वा सहसा कंडूयतितो विराहेति, अथ सप्पो विच्छुगोवा आगतोजावरयहरणं गेण्हति ताव खइतो मतो आयविराहणा। गाहाबितियपदमणप्पज्झे, वोत्तुल्लगिलाणसंभमेगतरे। असिवादी परलिंगे, वोसटुंजा धरेज्जाहि॥२८७|| अणप्पज्झो धरेति, धाउं वा जाव ओदव्वादि नेइ संतरणे वा उल्लं गिलाणो गिलाणपडिरयगो वा उच्चत्तणाइ कारणेहिं वोसिटुं पि धरेजा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy