________________ रओहरण 472- अभिधानराजेन्द्रः - भाग 6 रओहरण जे भिक्खू अण्णमण्णस्स वियरइ-अन्योन्यस्स साधोग्रहणं प्रतिपुढे वियरति। ग्रहणानुज्ञां ददातीत्यर्थः / सूत्रम् जे मिक्खु दारदंडयं पायपुंछणयं परिभाएइ परिभावेयंत वा साइजह III जे भिक्खू परिभाएति ति नयनं दानमित्यर्थः / सूत्रम्जे भिक्खू दारुदंडयं पायपुंछणयं परिभुंजइ परिभुजंतं वा / साइबइ॥॥ जे भिक्खू परि जति, परिभोगो तेन कार्यकरणमित्यर्थः / गाहाएसेव गमो णियमा, गहणे धरणे तहेव य वियारे। परिमायणपरिमोए, पुव्ये अवरम्मिय पदम्मि॥२०॥ कंठा। गाहा काउंसयं व कप्पति, मुचकितुं पि हुण कप्पती घेत्तुं / धरणं तु अपरिभोगो, वितरणपुढे पराणुण्णा // 21 // परिभायणं तु दाणं, सयं तु परिभुंजणं तदुपभोगो। गहणं पुष्वकतम्मि उ, सयं तु परकते य धरणादी // 22 // गहणं णियमा पुव्वकयस्स, धरणादिपदा पुण चउरो य सयंकते परकते वा भवंति। सूत्रम्जे भिक्खू दारुदंडयं पायपुंछणयं परं दिवढाउ मासाउ घरेइ धरंतं वा साइज्जइ॥६॥ जे भिक्खू दारुदंडयं पायपुंछणं परं दिवढे मासातो धरेति धरतं वा साइजति तस्स आणादिआ य दोसा, संजमविराहणा य / मासलहुयं पच्छित्तं। गाहाउस्सग्गियवाघातं, अहवा तं खलु तहेव दुविघं तु। जो भिक्खू परियट्टति, परं दिवड्डा उमासातो // 23|| उस्सग्गियवाघातादि तिण्णि वि,परं दिवड्डातो मासाउ परिकद्वंतस्स दोसा इमे। गाहासो आणाअणवत्थं, मिच्छत्तविराधणं तहा दुविधं / पावति जम्हा तेणं, अण्णं पाउंछणं मग्गे // 24 // 'अण्णं ति उस्सग्गियणिव्वाघातं। गाहा-- इतरह वि ताव गरुयं, किं पुण भत्तोग्गहे अहव पाए। भारे हत्थुवघातो, जति पडणं संजमा ताए // 25 // पूर्ववत्। तेण गुरुणा दण्डपादपुंछणेण हत्थोवघाएहिंघेप्पति, पडतंवा पायं विराहेज्जा / तत्थ आणा गाढातिविराहणा वा छक्कायविराहणा वा करेजा, तम्हा परं दिवड्डातो मासा / तेण वोढव्वं (इ) अण्णं मग्गियव्वं / इमाए जयणाए। गाहाउस्सग्गियवाघाते,सुत्तत्थं करेइ मग्गणा होति। बितियम्मि सुत्तवज्ज, ततियम्मि तु दो वि व जा॥२६|| बितियं अववाउस्सग्गिय, ततियं अववाताववातितं। गाहाचत्तारि अधाकडए, दो मासा हाँति अप्पपरिकम्मे। तेण पर वि मग्गेज्जा, दिज्जयमासं सपरिकम्मं // 27|| एवं वि मग्गमाणे, जदि अण्णं पादपुंछणं न लभे। तं चेव णु कड्डेजा, जावऽण्णं ण लब्मती ताव // 28|| पूर्ववत्। गाहाएसेव कमो णियमा, समणीणं पादपुंछणे दुविधो। णवरं पुण णाणत्तं, कुजति चप्पदंडओ तासिं // 26 // दुविहं उस्सग्गियं अववातितं च / तासिं डंडए च विसेसोहत्थकम्मादिपरिहरणत्थं चप्पडंडो कज्जति नवृत्ताकृतिरित्यर्थः / सूत्रम्जे भिक्खू दारुदंडयं पायपुंछणयं विसूयावइ विसूयावंतं वा साइजइ॥७॥ गाहाविसुआवणसुक्कवणं, तं कप्पय मुंजपिञ्चसंबद्धे। तं कडिएण दोसा, कारण कप्पती सुक्कबेतुंजे // 30 // तं विसुआवणं पडिसिज्झंति पञ्चयं मुंजयपिच्चिएसु तदसिएसु वा ते य सुक्खा अतिकठिणा भवंति। मजणादिसुय चोदकाह-तद्दोस-परिहारत्थिणा सव्वहा ण कायव्वमेव आचार्याहनेत्युच्यते 'णढे'-गाहा"एवमादिकारणेहि, कायव्वं इमाएँ जयणाए' ''उस्सग्गि-यस्स' गाहा कंठा / मा जीवविराहणा भविस्सति अतो ण उल्लेति ण वा सुक्केति, करणओ उल्लेज्जा वि। गाहाबितियपदे वासासुं, उदुबद्धे वा सिय त्तिते मेज्जा। विसुयावणछायाए, अद्धातवमानवेमलणा॥३१॥ वासाकाले वग्धारियवुट्ठिकायम्मि सग्गामे परगामे भिक्खादिगतस्स उल्लेज्जा, उदुबद्धे वा सिय त्ति स्यात्-कदाचित्। कथम्? उच्यते-- गाहाउत्तरमाणस्स नदि, सोर्धेतस्स व दवं तु उल्लेजा। पडिणीयजलक्खेवे, धुवणे फिडिते व्व सिण्हाए॥३२॥ पडिणीएणवाजले खित्तोसव्योवहिकप्पेवातंधोतपंथातो वापडियस्स उप्पहे उत्तिण्णेसु उण्णए उल्लेज, असुक्खतस्स इमे दोसा। गाहाकुच्छण दोसा उल्ले-ण दावितं कज्जपूरणं कुणति। डंडाय पमळते, मलो य आउं ततो विसुवे॥३३॥ उल्ले असुक्खवेंतस्स कुहए पमञ्जणकजं च ण करेति, अह उल्लेण पमञ्जति तो दसंतेसु गोलया पडिवज्झन्ति, मलिणे य १-इमागाथाष्टाकांकारेणव्याख्योप्रदर्शनार्थसारिताः। --उसाएइतिपुस्तके।