________________ रओहरण 471 - अमिधानराजेन्द्रः - भाग 6 रओहरण इदानीमववातिकं द्विविधं भण्णति-गाहा-- अहवा तं तघहेवा, तण उवरि दारुदंडगं होति। वाघाते अतिरेगो, इमो विसेसो तहिं होति // 6 // जहा उस्सग्गितं णिवाघातं ओण्णियं, सवाघातितंच उट्टादिदसं भणियं अववातिकं तथा वक्तव्यमित्यर्थः / रओहरणपट्टयं दुणिसेज्जवज्जियं दारुदंडयमेवतं भवति। उस्सग्गियअववातितवाधाते अइरेगोइमो, अण्णो विदसाविसेसो भवति। गाहाउवरिनं मुंजयसा, कोसेज य पट्टपोत्त पिच्छे य। संबद्धे वि य तत्तो, एस विसेसो तु वाघाते // 7 // रओहरणपट्टेदारुदंडे वा मुंजदसा भवति, मुंजदसाऽसति कोसेजदसा, कोसेज्जो-वडओ भण्णति / तस्सासति दुगुल्लपट्टदसा, तस्सासति पोत्तदसा, पोत्तदसासति मोरंग-पिच्छदसा 'संबद्ध विय तत्तो' त्ति ततः कोसेतगादिविगप्पेसु वि संबंधासंबंधविकप्पेण रओहरणविकप्पा कार्याः / आद्यभेदानाम-भावादित्यर्थः। चतुर्भङ्गार्थनिरूपणार्थं गाथाद्वयमाहजं जं णिव्वाघातं, एगं तं उणियं तु घेत्तव्वं / उस्सग्गियवाधातं,उट्टिय-सण-पप्प-मुंजं च ।।चा पूर्वार्द्धन प्रथमभागार्थः, पश्चार्द्धन द्वितीयभङ्गार्थः / गाहाणिव्वाघातऽववादी, दारुगदंड उणियाहि दसियाहि। अववातियवाघातं, उट्टिय-सण-पप्प-मुंजदसं III पूर्वार्द्धन तृतीयभङ्गार्थः, पश्चार्टून चतुर्थभङ्गार्थः / एवमेते चउरो भङ्गा विशेषार्थदर्शनार्थमर्थेनाभिधानप्रकारेण प्रदर्श्यन्ते। गाहाअहवा उसग्गुसग्गिय, चउस्सम्गओय अववातं। अहवा उस्सगंवा, अववाओवाइयं चेव॥१०॥ उस्सग्गियणिव्वाधातादि चउरो जे भेया त एव चतुरः उत्सर्गोत्सर्गादि द्रष्टव्याः / प्रथमद्वितीयभङ्गप्रदर्शनार्थ तृतीयचतुर्थभङ्गप्रतिषेधार्थ च इदमाह गाहाएगंगि उणियं खलु, असती तस्स दसिया उता चेव। तत्तो एगंगोट्टी, ओण्णियउट्टियदसा तस्स॥११॥ संबद्धसागंजंतं उस्सग्गितं, इदाणी उस्सग्गाववातितं भण्णति। असति संबद्धदसागस्स उण्णिएपट्टए उणियदसालातिजंति, तस्सासति एगंगियं उट्टियं, तस्सासति उट्टियपट्टए उण्णियदसा, तस्सासति उट्टियपट्टए उट्टियदसा, तस्सासति उण्णियपट्टए सणादिदसा, सव्वाणेया जओ ] भण्णति। गाहा-- एवं सण पप्प मुंज, विप्पिते कोसपट्टदुगल्ले य। पोत्तो पच्छायतहा, दारगदंडे तहा दोसो॥१२॥ असति उण्णियपट्टयस्स उट्टियपट्टए सणादिदसा सव्वाणेया। उड्डियपट्टासति सणयं एगंगियं, तस्सासति सणपट्टए उणियादिदसा णेया। वचगे वि एणंगियं उण्णियादिदसा सव्वा कारेयव्वा, एवं मुंजादिसु वि। णवरं पेच्छे पट्टयं ण भवति / चोदक आह-णणु सणवचगादिपट्टगेसु कोसेज्जपट्टगादिदसा अणाइण्णा? आयरियाऽऽह ता एव वरंण कारुदंड्यं पादपुंछणं। कह? जतो दारुदंडेय बहू दोसा। के यते दोसा?-इमेइहरह विताव गरयं, किं पुण भत्तोग्गहे अहव पाए। भारे हत्थुवघातो, पडमाणे संजमा ताए // 13 // इहरहे त्ति विणा भत्तपाणेण स्वभावेन गुरुरित्यर्थः, किमित्यतिशे, पुणविशेषणे।जदापडिग्गहे भत्तं वा पाणं वा गहितं तदा पुव्वगुरुततो गुरुतरं भवतीत्यर्थः / गुरुत्वात् हस्तोपघातः। पडमाणं गुरुत्वात् जीवोपघातं करोति। पादोवरि आतोऽवघातं वा। चसद्दा-आणादओ दोसा, तम्हादारुदंडगं पायपुंछणं न गेण्हियव्वं / कारणओ गेण्हेज। इमे य ते कारणासंजमखेत्तयथोवा, अद्धाणादिसु हिते विणढे वा। पुवुत्तस्स उगहणं, उण्णिदसा जाव पिच्छं तु॥१४|| जत्थ आहारोवहिसेज्जा काले वा सति ततो अविरुद्धो यत्थ उवही लब्भति तं संजमखेत्तं। तओ असिवादिकारणेहिं वुत्ता। सेसं कंठं। तस्स इमो दंडोवेणुमओ वित्तमओ, दारुमओ वा वि दंडगो तस्स। रयणीपमाणमेत्तो, तस्स दसा होति मइयव्वा // 1 // दसा तस्स भेजा, कथं यद्यसौ त्रयोविंशाङ्गुलस्तदा णवाङ्गुला दसा। अथासौ चतुर्विशाङ्गुलस्तदा अष्टाङ्गुलादसा। यद्यसौपञ्चविंशाङ्गुलस्तदा सप्ताङ्गुला दसा, दंडदसाभ्याम् अहो कतमे द्वितीयभजनीयमित्यर्थः। गाहातं दारुदंडयं पाद-पुंछणं जो य कारए मिक्खू / सो आणाअणवत्थं, मिच्छत्तविराधणं पावे ||16|| कंठा। गाहाणद्वेहि तवस्सरिते, भामियछूढे तहेव परिजुण्णे। असती दुल्लभपडिस्स, ततो य जतणा इमा तत्थ // 17 // उस्सग्गियस्स पुटवं, णिव्वाघाते गवेसणं कुब्जा। तस्सासति वाघातिम, तस्सासति दारुदंडगए|१८|| तम्गि वि णिव्वाघाते, पुष्वकता चेव होति वाघाते। असती पुष्वकयस्स तु, कप्पति ताहे सयंकरणं // 16 // तम्मि वि आववातिते णिव्याधातिते पुव्वकए गहणं / जे भिक्खू धरेति गहियं अपरिभोगेन धारयति। दारुदण्डकं रजोहरणं वितरति परिभाजयति धरति च। सूत्राणिजे भिक्खू दारुदंड्यं पायपुंछणयं वियरइ वियरतं वा साइजइ||३||