________________ रओहरण ४७०-अभिधानराजेन्द्रः - भाग 6 रओहरण साणए वचयपिप्पए मुंजविप्पए नाम पंचमे // 30 // अथास्य सम्बन्धमाहउदितो खलु उक्कोसो, उवहिं मज्झिममिदाणि वोच्छामि। संखा व एस सरिसी, पाउंछणसुत्तसंबंधो॥३७॥ उदितो-भणितः खलु-अनन्तरसूत्रे औणिको मौक्तिककल्परूप उपधिः, इदानीं तु मध्यम उपधिः- रजोहरणलक्षणमहमस्मिन् सूत्रे वक्ष्यामि। यद्वा अनयोः सूत्रयोर्या पञ्चलक्षणा सङ्ख्याएषा सदृशी वस्त्राणां रजोहरणानां च तुल्या, अत इदं पादप्रोञ्छनं रजोहरण तद्विषयं सूत्रमारभ्यते; एष सम्बन्धः, अनेन सम्बन्धेनायातस्यास्य (सूत्रस्य 30) व्याख्या-कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां च इमानि पञ्च रजोहरणानि धारयितुंवा परिहर्तुं वा। तद्यथेत्युपदर्शनार्थः। और्णिकम् ऊर्णिकानाम्, ऊर्णाभिर्निर्वृत्तम् ओर्णिकम् / उष्टरोमनिर्वृत्तम् औष्ट्रिकम्, सानकंसनवृक्षजातम् / वल्कलाज्जातं वल्कलस्तृणविशेषस्तस्य 'विप्पकः' कुट्टितस्त्वग्रूपः तेन निष्पन्नं वल्कलविष्पकम्, मञ्चः-शरस्तम्वस्तस्य विप्पकाद्यातं पुजविप्पकं नाम पञ्चमम्, इति सूत्रार्थः / अथ भाष्यविस्तरःअन्भतरं च वज्झं, हरति रयं तेण होइ रयहरणं / तं उण्णि उट्टि सणयं, वचयविप्पं च मुंजं च // 376|| यस्माद् आभ्यन्तरं बाह्यं च रजो हरति तेन रजोहरणं भवति / तत्रयद्वाह्यं रजो हरति तदाभ्यन्तरं कथं पुनरपहरतीति? उच्यते-रजोहरणेन प्रमार्जिते भूमागे य आदाननिक्षेपाद्रयः संयमव्यापारा विधीयन्ते, अष्टकर्मरूपमाभ्यन्तरं रजो हरति, अतः कारणे कार्याध्यारोपं विधायतदप्याभ्यन्तररजोहरणमुच्यते। उक्तं च-"संजम-जोगे एत्थं, रओहरा तेसि कारणं जेणं / रयहरणं उवयारा, संजम भन्नइ रओकम्म" तच पञ्चविधम्-और्णिकम्, औष्ट्रिकम्, शानकम्, वचकविप्पकम, मुज- 1 विप्पकं चेति। तत्राद्यानि त्रीणि सुप्रसिद्वानि, अन्त्यद्वयं व्याख्यानयतिवचकमुजे कत्तं-ति विप्पितुं तेहि भूयए गोणी। पाउरणत्थरणाणि य, करेंति दोसं समासज्ज // 377 / / क्वचिद्धर्मचक्रभूमिकादौ देशे वच्चकंदर्भाकारं तृणविशेष, मुजं शरस्त च प्रथमं विप्पित्वा-कुट्टयित्वा तदीयो यः क्षोदस्त कत्तयन्ति, ततस्तैवचकसूत्रैर्मुञ्जसूत्रैश्च गोणीवारका भूयते। प्रावरणास्तरणानि च देशदेशविशेषमासाद्य कुर्वन्ति, अतस्त-निष्पन्नं रजोहरण वचकविप्पक मुजविप्पकं वा भण्यते। रयहरणपण्णगस्स, परिवाडीए य होति गहणं तु। उप्परिवाडीगहणे,आवजति मासियं लहु॥३७८|| रजोहरणपञ्चकस्यानन्तरोक्तस्य परिपाटिकया ग्रहणं भवति। व्यत्ययपरिपाट्या तु ग्रहणे आपद्यते मासिकं लघुकम्। का पुनः परिपाटिरित्याहतिविहोण्णिय असईए, उट्टियमादीण गहणधरणं तु। उप्परिवाडीगहणे, तत्थ विसठ्ठाणपच्छित्तं // 376 / यथा कृतादिभेदात्त्रिविधं यदौर्णिकं तत्प्रथमतो गृहीतव्यं, यथा | कृतलाभवर्गः प्राग्वत् द्रष्टव्यः / अथौर्णिकं न प्राप्यते तत औष्ट्रिका दीनामपि चतुर्णा यथाक्रमं ग्रहणं धारणं वा कर्त्तव्यम् / अथोत्परिपाट्या यथोक्तव्यत्यासेन ग्रहणं करोति ततस्तत्राऽपि स्वस्थानं प्रायश्चित्तं मध्यमोपधिनिष्पन्नं लघुमासिकमिति भावः / आह-किमर्थं प्रथममौर्णिकं स्तूयतेउट्टसणा कुत्थंती, ओल्ला रयरेसु मुहवं णऽत्थि। तेणोपिणयं पसत्थं, असतीए उक्कम कुना // 380|| 'उद्दसण' त्ति उष्ट्रिकसणकरजोहरणके वर्षाकाले व्यवधारितवृष्टिकायेनार्दीभवने सति कुथ्यतः, ततश्च पनकसम्मूर्छनादयो दोषाः, प्रमार्जनाकार्यं च न भवति। अथाइँणाऽपि प्रमाजने कृते सति दशिकान्तेषु गोलकाः प्रतिबध्यन्ते / मलिनीभूते च तत्राप्कायविराधना / तथा इतरयोर्वचकमुजविप्पकाख्यरजोहरणयोमार्दवं नास्ति, स्वभावत एव कठिनत्वात् ; तेन कारणे नौर्णिकरजोहरणमौष्ट्रिकादिभ्यः प्रशस्तम् / और्णिकस्या सत्यभावे उत्क्रम कुर्यात् / औष्ट्रिकादीन्यपि यथालाभं गृह्णीयादिति भावः / बृ०२ उ०। स्था०। (द्वितीयरजोहरणप्रयोजनम् 'उवहि' शब्दे द्वितीय-भागे 1066 पृष्ठे दर्शितम्) "जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षु-षाम्। तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम्॥१॥" उत्त०३ अ० पिं० रजोहरणं दारुदण्डकं गृह्णीयात्। सूत्रम्-- जे भिक्खू दारुदंड्यं पायपुंछणयं गिण्हइ गिण्हंतं वा साइजइ / / 1 / / 'जे' ति–णिद्देसे भिक्खू-पूर्वोक्तः दारुमओ दंडओजस्सतंदारुदंडयं, पादे पुंछति जेण तं पाउपुंछणं, वा पट्टओ य निसिज्जवज्जियं रओहरणमित्यर्थः। तं जो करेइ करतं वा साइजइ ॥सा तंजो करेति करतं वा सातिजति तस्स मासलहुं पच्छित, एस सुत्तत्थो। एयं पुण सुत्तं अववातियं। इदाणिं णिज्जुत्तिवित्थरो / गाहापाउंछणगं दुविधं, उस्सग्गियमाववातियं चेव। एकेक पि य दुविधं, णिय्वाघातं च वाघातं // 4 // पाउंछण-रओहरणं, तंदुविधं-उस्सग्गिय, आववातियं च। उस्सग्गियं द्विविध-णिव्याघातियं, बाघातियं च / आववातियं च दुविधणिव्वाघातितं, वाघातितं च। एतेसिं वक्खाणमियाणिं भण्णति। गाहाजंतं णिव्वाघातं, तं एग उण्णियं तु णायव्वं / वाघातउट्टियं पुण, सण पप्पय मुंजविप्पं च // 5 // जंउस्सग्गिय णिव्वाघातितंतं एगति उणियं भवति। झ्याणि उस्सगो-- वाघातियं भण्णति, जंतस्सेव अणेगाओ उण्णिदसाओ। असति तस्सेव उट्टदसाओ, असतितस्सेव उ सणदसाओ, असति तस्सेव उवचपिघदसाओ / वचओ--तणविसेसो दर्भाकृतिर्भवति / असति तस्सेव मुंजपिचदसाओ मुंजो विचउत्ति वा विणिउ त्ति वा कुट्टितो ति वा एगहूँ। असति उणियपट्टयस्स उट्टितपट्टगो एगंगदसो, एगंगासति उण्णिउट्टसणादिपट्टगेसु वि उण्णिदसाओ कारेयव्वा / सणादिपट्टगेसु वि उण्णिदसादओ कारेयव्वा / एते उस्सग्गितवाघातप्रकारा अभिहिता ट्रका | इत्यर्थः।