________________ रइवक्का 466 - अभिधानराजेन्द्रः - भाग 6 रओहरण जेण मिमीए तेणं, रइवक्के सा हवइ चूडा॥३६३।। पुण पांसुरता भण्णति। नि० चू०१६ उ०। आ०५०। वाक्यं तु पूर्वभणितं-वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तम् धर्मे-- रओहरण-न०(रजोहरण) बाह्यम्, आभ्यन्तरं च / रजो हियते अनेनेति चारित्ररूपे रतिकारकाणिरतिजनकानि तानि च वाक्यानि,येन कारणेन रजोहरणम्, तत्र बाह्यरजोऽपहारित्वमस्य सप्रतीतम्, आन्तररजोऽपहअस्यां चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रति कर्तृणि वाक्यानि रणसमर्थश्च परमार्थतः संयमयोगस्तेषां च कारणमिदं धर्मलिङ्गमिति यस्यां सा रतिवाक्या इतिगाथार्थः। कारणे कार्योपचाराद्रजोहरणमित्युच्यते। पिं०। रजो ह्रियते अपनीयते इह चरत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम्। आह च- येन तद्रजोहरणम् / स्था०५ ठा०३ उ०। पं०व०। (रजोहरणशब्दार्थः जह नाम आउरस्सिह, सीवणछेजेसु कीरमाणेसु। 'पवञ्जा' शब्दे पञ्चमभागे 746 पृष्ठे गतः) प्रव०१ द्वार / पादप्रोज्छने, जंतणमपत्थकुच्छाऽऽ-मदोसविरई हिअकरी उ॥३६॥ पञ्चा०१० विवश यथा नामेति-प्रसिद्धमेतत् आतुरस्य-शरीरसमुत्थेन आगन्तुकेन वा रजोहरणप्रमाणम्व्रणेनग्लानस्य इह-लोके सीवनच्छेद्येषु-सीवनच्छेदनकर्मसु क्रियमाणेषु वत्तीसंगुलदीहं, चउवीसं अंगुलाई दंडस्स। सत्सुकिमित्याह-यन्त्रणं गलयन्त्रादिना अपथ्यकुत्सा-अपथ्यप्रतिषेधः सेसदसापडिपुण्णं, रयहरणं होइ माणेणं // 814 // आमदोषविरतिः-अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाकसुन्दरत्या- | द्वात्रिंशदगुलदीर्घ रजोहरणं भवति सामान्येन, तत्र चतुर्विशतिदिति गाथार्थः। रड्गुलानि दण्डस्य, तस्य रजोहरणस्य शेषाः अष्टाङ्गुला दशाः प्रतिपूर्ण दान्तिकयोजनामाह सह पादपुञ्छननिषद्यया रजोहरणं भवति मानेन-प्रमाणेन इति अट्ठविहकम्मरोगा-उरस्स जीवस्स तह तिगिच्छाए। गाथाऽर्थः / / पं०व०३ द्वार / धo धम्मे रई अधम्मे, अरई गुणकारिणी होइ॥३६॥ रजोहरणस्वरूपमाहअष्टविधकर्मरोगातुरस्य-ज्ञानावरणयादिरोगेण भावग्लानस्य जीव घणं मूले थिरं मज्झे, अग्गे मद्दवजुत्तया। स्य-आत्मनः तथा-तेनैव प्रकारेण चिकित्सायाम-संयम-रूपायां एगंगियं अज्झुसिरं, पोरायामं तिपासियं // 262|| प्रक्रान्तायामस्नानलोचादिना पीडाभवेऽपि धर्मे-श्रुतादिरूपे रतिः-- मूले-हस्तग्रहणप्रदेशे रजोहरणं धनम्- निविडवेष्टितम् / मध्ये--- आसक्तिः अधर्मे-तद्विपरीते अरतिः-अनासक्तिः गुणकारिणी भवति, मध्यभागे स्थिरम्- दृढम् अग्रे-दशिकापर्यन्ते मार्दवयुक्तता, दशिका निर्वाणसाधकत्वेनेति गाथार्थः। मृदुस्पर्शा विधेया इत्यर्थः / एकाङ्गिकं नाम तज्जातदशिकं नवाद्यादिएतदेव स्पष्टयति खण्डनिष्पन्नम्, अज्झुषिरम्-नरोमबहुलं, नवा ग्रन्थिलम; 'पोरायाम' सज्झायसंजमतवे, वेआवचे अझाणजोगे अ। ति पर्वायामम् अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावत्तदपान्तरालं जो रमइ नो रमइ असं-जमम्मि सो वचई सिद्धिं // 366 // तावत्प्रमाणायामम् 'तिपासियं' ति त्रिभिर्दवरकवेष्टिकैः पाशितं बद्धम्, स्वाध्याये-वाचनादौ संयमे-पृथिवीकायसंयमादौ तपसिअन-शनादौ एवंविधं रजोहरणं कर्तव्यम्। वैयावृत्त्ये च-आचार्यादिविषये ध्यानयोगे चधर्मध्यानादौ यो रमते इदमेव स्पष्टतरमाहस्वाध्यायादिषु सक्त आस्ते, तथा न रमते-न सक्त आस्ते असंयमे- अप्पोलं मिदुपण्हं, पडिपुत्रं हत्थपूरिमं / प्राणातिपातादौ स व्रजति सिद्धिं गच्छति मोक्षम्। इह च संयमतपोग्रहणे तिपरियल्लमणीसहूं, रयहरणं धारए मुणी / / 263|| सति स्वाध्यायादिग्रहणं प्राधान्यख्यापनार्थमिति गाथार्थः / दृढवेष्टनादस्य शिरः दण्डं वा, तथा मृदूनि-कोमलानि पक्ष्मानिउपसंहरन्नाह दशिकारोमाग्रभागरूपाणि यस्य तन्मृदुपक्ष्मकम् प्रतिपूर्ण बाह्येन निषद्यातम्हा धम्मे रइका-रगाणि ऽरइकारगाणि उ (य) अहम्मे। द्वयेन युक्तं, हस्तपूरिममेव यथा हस्तं पूरयति तथा कर्त्तव्य-मित्यर्थः / ठाणाणि ताणि जाणे, जाई भणिआई अज्झयणे // 367 // त्रिपरिवर्त्तत्रीन वारान् वेष्टनीयम्, अनिसृष्टं नाम हस्त-प्रमाणादवतस्मात् धर्मे-चारित्ररूपे रतिकारकाणि-रतिजनकानि अरति ग्रहादस्फेटितम्, एवंविधं रजोहरणं मुनिर्धारयेत्। कारकाणि च--अरतिजनकानि च अधर्मे- असंयमे स्थानानि तानि- उन्नियं उट्टियं चेव, कंबलं पायपुंछणं। वक्ष्यमाणानि जानीयात; यानि भणितानि-प्रतिपादितानि इह अध्ययने रयणीए माणमित्तं, कुजा पोरपरिग्गहं / 265|| प्रक्रान्ते इति गाथार्थः / उक्तो नामनिष्पन्नो निक्षेपः। दश०१ चू० और्णिकम्-ऊर्णामयम् औष्ट्रिकं वा-उष्ट्ररोममयं यत्कम्बलं तत्पारइसेट्ट-पुं०(रतिश्रेष्ठ) किन्नरभेदे, प्रज्ञा०१पद। दप्रोञ्छनं रजोहरणं कर्त्तव्यम्, रत्निप्रमाणं-हस्तप्रमाणायामं दण्डकं, रइसेणा-स्त्री०(रतिसेना) किन्नरस्य अग्रमहिष्याम्, स्था० 4 ठा०१ | पर्वपरिग्रहम् अङ्गुष्ठपर्वलग्नप्रदेशिनीशुषिरपूरकम् एवंविधं रजोहरणं उ० भ०| कुर्यात् / बृ०३उ० रउग्घाय-पुं०(रजउद्धात) रजस्वलासु दिक्षु, यासु समन्ततो धार इव पञ्च रजोहरणानि। सूत्रम्दृश्यते।व्य०७ उ० भ०। आवा महासंधावारगमनसमुद्धता इव विश्रसा कप्पइ निग्गंथाण वाणिग्गंथीण वा इमाई पंच रयहरणाई परिणामतः समन्तात् रेणुपतनं रउग्धातो भण्णति, अहवा-एस रउग्घाओ | धारित्तए वा परिहरित्तए वा, तं जहा-उण्णिए य उट्टिए