________________ रइकरपव्वय ४६८-अभिधानराजेन्द्रः - भाग 6 रइवक्का रोहिणीते / तत्थ णं जे से उत्तरपचत्थिमिल्ले रतिकरगपटवते रइप्पिया-स्त्री०(रतिप्रिया) किन्नरस्य किन्नरेन्द्रस्य अग्रमहिष्याम्, ज्ञा०२ तत्थ णं चउहिसिमीसाणस्स देविंदस्स देवरन्नो चउण्हमम्ग- श्रु०४ वर्ग 1 अ०भ०। पूर्वोत्तरजन्मकथा 'अग्गमहिसी' शब्दे प्रथमभागे महिसीणं जंबुद्दीवप्पमाणमित्तातो चत्तारि रायहाणीओ पण्ण- 171 पृष्ठे उक्ता) त्ताओ, तं जहा-रयणा रतणुचता सय्वरतणा रतणसंचया वसूते | रइमंदिर-न०(रतिमन्दिर) रतिक्रीडागृहे, "सोवणयं रइमंदिरं" पाइ० वसुगुत्ताते वसुमित्ताते वसुंधराए / (सू० 307) ना० 108 गाथा। बहुमध्यदेशभागे-उक्तलक्षणे विदिक्षु-पूर्वोत्तराद्यासु रतिकरणाद्रति- रइमेल्ल-(देशी) अभिलषिते, देना० 7 वर्ग 3 गाथा। कराः, 4 राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिण- रहमोहणिज्ज-न०(रतिमोहनीय) यदुदयात्सनिमित्तमनिमित्तं वा बाह्यालोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयो- भ्यन्तरेषु वस्तुषु जीवस्य रतिः प्रमोदो भवति / मोहनीय-कर्मणि, स्तस्येन्द्रामीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्दाधिपतित्वात् कर्म०६ कर्म०। पं० सं० तस्येति,एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु 4-16 विंशतिर्जि रइय-त्रि०(रचित) निर्मिते, न्यस्ते, ज्ञा०१ श्रु०१ अ०। पञ्चा०) औ०। नायतनानि भवन्ति, अत्र च देवाः चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु स०। रा०। विहिते, औला रचितमौद्देशिकादिभेदाद्यन्मोदकचूर्णादि चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निका महिमाः पुनर्मोदकतया कूरदध्यादिकं वा यत्करम्बकादितया विरचितं तद्रचितकुर्वन्तः सुखं सुखेन विरहन्तीत्युक्तं जीवाभिगमे, ततो यद्यन्यान्यपि मित्युच्यते। औगराला रचितं नाम संयतनिमित्तं कांसयपात्रादौ मध्ये तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि भक्तं निवेश्य पार्येषु व्यञ्जनानि बहुविधानि स्थाप्यन्ते। औद्देशिकतया उक्तनगरीषु विजयनगर्यामिवेति, तथा दृश्यते च पञ्चदशस्थानोद्धार विरचिते भक्तादौ, व्य०३ उ० लेशः- "सोलसदहिमुहसेला, कुंदामलसंखचंदकासंकासा। कणयनिभा रतिद-त्रि०। रम्ये, सुखप्रदे च। जी०३प्रति०४ अधि०। ज्ञा०ा औ०। रा० बत्तीसं, रइकरगिरि बाहिरा तेसिं॥१॥" द्वयोर्द्वयोर्वाप्योरन्तराले बहि: प्रश्न कोणयोः प्रत्यासन्नौ द्वौ द्वावित्यर्थः, "अंजणगाइगिरीणं, णाणामणि रइय(य)भोइ-पुं०(रचितकभोजिन्) रचितकं नाम कांस्यपात्रापज्जलंतसिहरेसु। बावन्नं जिणणिलया, मणिरयणसहस्सकूडवरा।।१।।" दिदेयबुद्ध्या वैचित्र्येण स्थापितं तद्भुङ्क्ते इत्येवंशीलो रचितकभोजी। इति, तत्त्वन्तु बहुश्रुता विदन्तीति एतच्च पूर्वोक्तं सर्व सत्यं जिनोक्तत्वात्। धातुपात्रभोजिनि साधौ, व्य०१ उ०॥ स्था०४ ठा०२ उ०। रइल्लिय-त्रि०(रजस्वल) रजोयुक्ते, भ०५श०३७०। रतिकरणामुच्चत्वादिवक्तव्यता रइवंत-पुं०(रतिमत्) रतिः कामप्रिया विद्यतेऽस्येति रतिमान्। कन्दर्प, तं०/ सव्वे वि णं रइकरगपव्वया दस जोयणसयाई उद्धं उच्चत्तेणं रइवका-स्त्री०(रतिवाक्या) रतिकारकाणि-रतिजनकानि तानि दस गाउयलयाई उव्वेहेणं सव्वत्थसमा झल्लरिसंठिया दस वाक्यानि येन कारणेनास्यां चूडायां तेन निमित्तेन रतिवाक्या; एषां च जोयणसहस्साइं विक्खंभेणं पण्णत्ता। (सू०७२५) रतिकर्तृणां वाक्यानि यस्यां सा रतिवाक्या / रतिजनक वाक्यदोषरतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्रतुः-स्थान प्रतिबद्धायां चूडायाम्, दश० काभिहितस्वरूपाः / स्था० 10 ठा०३ उ० वी० जी०। (रतिकर प्रथमा रतिवाक्यचूडा, अस्याञ्चानुयोगद्वारोपन्यासः। पूर्ववत्तावपर्वतानामुच्चत्यादिवक्तव्यता 'अंजणग' शब्दे प्रथमभागे 46 पृष्ठे विस्तरतो द्यावन्नामनिष्पन्ने निक्षेपे, रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप गता) उच्यते-तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽह-- रइगेल्ली-(देशी) रतितृष्णेति केचित्। दे०ना०७ वर्ग 3 गाथा। दव्वे दुहा उ कम्मे, नो कम्मरई असहदव्वाई। रइणाह-पुं०(रतिनाथ) कामदेवे, 'मयरद्धओ अणंगो, रइणाहो वम्महो भावरई तस्सेव उ,उदए एमेव अरई वि॥३६॥ कुसुमवाणो'। पाइ० ना०७ गाथा। द्रव्यरतिः-आगम नोआगमज्ञशरीरेतरातिरिक्ता द्विधा, कर्मद्रव्यरतिः, रइतरंगा-स्त्री०(रतितरङ्गा) तरङ्गनन्दननामराजस्य भार्यायाम, दश०५ नोकर्मद्रव्यरतिश्च / तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच बद्धमनुअ०१उ०) दयावस्थं गृह्यते, नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि, आदिशब्दात्रइप्पभा-स्त्री०(रतिप्रभा) किन्नरेन्द्रस्य अग्रमहिष्याम्, स्पर्शरसादिपरिग्रहः / रतिजनकानिरतिकारणानि। भावरतिः 'तस्यैव किन्नरस्सणं किन्नरिंदस्स चत्तारि अग्गमहिसीओ पण्णत्ताओ। तु' रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपिद्रव्यभावभेदभिन्ना तं जहा-वडेंसा, केतुमती, रतिसेणा, रतिप्पभा। (सू०२७३) | यथोक्तरतिप्रतिपक्षतो विज्ञेया इति गाथार्थः / उक्ता रतिः। स्था०४ ठा०१३० इदानीं वाक्यमतिदिशन्नाह--- रइप्पिय-पुं०(रतिप्रिय) किन्नरेन्द्र, नवमे किन्नरमेदे च / प्रज्ञा० १पद। वकं तु पुध्वमणि, धम्मे रइकारगाणि वकाणि /