________________ साम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म अभिधानराजेन्द्रः। रकार / र-अव्य०(र) अयं वर्णः मूर्द्धस्थानीयः अन्तस्थः / रा--डा वह्रौ, उग्रे, कामानले, वाच० / सूर्ये, अग्नौ, धने, एका०। शिवे, वजे, कामे, नरे, रुवौ, आराधने, निधौ, पिण्डे, निरर्य च। एका०। जले, रोगे वेगे, न०। एका०ा विरसे, स्त्याने, तीक्ष्णे, च। त्रि० एका० किलशब्दार्थे, दश०१ अ० पादपूरणे च / बृ०३ उ० व्य० ग०। आ०म०। आव०। रअ-धा०(रच) प्रतियत्ने, चुरा०। पर०। रचेरुग्गाहा-ऽवहविडविड्डाः // 814164 / / इति आदेशत्रयाभावे, रअइ। रचयति / प्रा०४पाद। रजस्-ना धूलो, "रेणू पंसू रओ पराओ य" पाइ०ना० 13 गाथा। रअअ-न०(रजत) क-ग-च-ज-त-द-प-य-वां प्रायो लुक // 8/1/177 / / इति / जकारतकारयोर्लुक् / रअ। रूप्यधातौ, प्रा०। लुकि सति। अवर्णो यः श्रुतिः / / 8 / 1 / 180 // इति अकारौ यश्रुतिकौ / रययं। प्रा०ा प्राकृते तु-रअअमित्येव भवति। अदंतु-सौरसेनीमागध्योः। प्रा०१पाद। रअण-न०(रत्न) क्ष्मा-श्लाघा-रत्नेऽन्त्यव्यञ्जनात् / / 8 / 1 / 101!! इत्यनेन तकारनकारयोर्मध्ये ह्रस्वाकारः। प्रा०। माणिक्यादि-प्रस्तरे, स्वस्वजातिषु श्रेष्ठ च / वाचा रअणिअर-पुं०(रजनिचर) राक्षसे, चौरे, यामिकभटे च / प्रा०४ पाद। रइ-स्त्री०(रति) रमणं रतिः / क्रीडायाम्, आचा०१ श्रु०२ अ०२ उ०। आ०म०। औ०। उत्त०। सूत्र०। ज्ञा०रा० मानसे विकारे, आचा०१ श्रु०३ अ०३उ०। अभीष्टपदार्थानामुपरि मनःप्रीती, प्रव० 41 द्वार / मनोऽभिप्रेतवस्तुनः-प्राप्तिजनितचित्तानन्दे, दर्श०१ तत्त्व ! मन्मथवाञ्छायाम्, तं० दयिताङ्गसङ्गजनितायाम् (उत्त०१६ अ०) मैथुनप्रीतौ, उत्त० 14 अ० विषयाभिष्वङ्गे, सूत्र०१ श्रु०१६ अ०। आसक्ती, चं०प्र०२० पाहु०। "एगा रई" रतिश्च तथा-विधानन्दरूपा। स्था०१ ठा०। मोहनीयकर्मोदयजन्ये तथाविधानन्दरूपे विकारे, ध०२ अधि०। विषयेषु मोहनीयोदया-चित्ताभिरतौ, दशा०६अ० रुच्या कामभोगे, नि० चू०१ उ०। असंयमे प्रीतौ, उत्त०६अ०। रम्यते अस्यामिति रतिः। स्पर्शनादिभोगजनितायां चित्तप्रहत्तौ, उत्त०५०। रम्यतेऽनयेति रतिः। क्रीडायाम्, दश०१०। रतिवेदनीयकर्मणि, दश०१चू०। उपचारात् रतिकारणे सुरतव्यापाराङ्गे ललनादौ, अनुवा रतिविषयगतेललनावगूह नादिके, आचा०१ श्रु०२ अ०१उ०) "नग्नप्रेत इवाविष्टः, क्वणन्तीमुपगृह्य ताम्। गाढायासितसर्वाङ्गः, स सुखी रमते किल / / 1 / / '' विशे० प्रश्ना पद्मप्रभस्य षष्ठजिनस्य प्रवर्त्तिन्याम्, प्रव०५ द्वार। स०। भूतानन्दस्य नाट्यानीकाधिपतौ, पुं०। स्था०५ठा०२ उ०! मनोज्ञेषु असंयमे वा रमणं सा रतिः। आभ्यन्तरपरिग्रहे, बृ०१ उ०) रइआसण-न०(रचिताशन) लोकोत्तररीत्या त्रयोदशतिथिदिने, कल्प० 1 अधि०६क्षण। रइकम्म-न०(रतिकर्मन्) यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते-तस्मिन् कर्मणि, स्था०६ ठा०३उ०। रइकर-पुं०(रतिकर) नन्दीश्वरद्वीपे दक्षिणपूर्वाऽऽदिकोणवर्तिषु स्वनाम ख्यातेषु पर्वतेषु, रा०। रइकरपय्वय-पुं०(रतिकरपर्वत) नन्दीश्वरद्वीपे विदिग्व्यवस्थितेषु पर्वतेषु, स्थान रतिकरपर्वतवक्तव्यताणंदीसरवरस्सणं दीवस्स चकवालविक्खंभस्स बहुमज्झद-- सभागे चउसु विदिसासु चत्तारि रतिकरंगपटवता पण्णत्ता। तं जहा--उत्तरपुरच्छिमिल्ले रतिकरगपवते, दाहिणपुरच्छिमिल्ले रइकरगपव्वए, दाहिणपञ्चस्थिमिल्ले रतिकरगपव्वते, उत्तरपचत्थिमिल्ले रतिकरगपव्वए। ते णं रतिकरगपव्वता दस जोयणसयाई उड्डं उच्चत्तेणं दस गाउयसताई उव्वेहेणं सव्वत्थसमा झल्लरिसंठाणसंठिया दस जोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साई अब तेवीसे जोयणसते परिक्खेवेणं, सव्वस्यणामया, अच्छा०जाव पउिरूवा। तत्थ णं जे से उत्तरपुरच्छिमिल्ले रतिकरगपव्यते, तस्स णं चउदिसिं ईसाणस्स देविदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबुद्दीवपमाणाओचत्तारिरायहाणीओ पण्णत्ताओ.तंजहाणंदत्तराणंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाए रामरक्खियाते। तत्थ णं जे से दाहिणपुरच्छिमिल्ले रतिकरगपव्वते, तस्स णं चउद्दिसिं सकस्स देविदस्स देवरनो चउण्हमग्गमहिसीणं जंबुद्दीवपमाणातो चत्तारिरायहाणीओपण्णत्ताओ, तंजहा-समणा सोमणसा अचिमाली मणोरमा पउमाते सिवाते सतीते अंजूए। तत्थ णं जे से दाहिणपचत्थिमिल्ले रतिकरगपवते तत्थ णं चउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबुद्धीवपमाणमेत्तातो चत्तारिरायहाणीओ पण्णत्ताओ, तंजहाभूता भूतवर्डेसागोथूभासुदंसणा, अमलाते अच्छरातेणवमिताते