________________ मोहणिज्जट्ठाण 466 - अमिधानराजेन्द्रः - भाग 6 मोहोदय तदा कारणस्याभावात् कार्यस्याभावो भवति, तत्त्वाभावे तत्त्वकरणं शून्यस्त्वच्छासनप्रतिहतेषु न मोहराज्यम् // 1 // " आचा० १श्रु०५ मोहंकार्यम, जातिमरणे अतिक्रान्ते अतीतेकाले एवं सांप्रतागामिकाल- अ०६उ०। योर्भावना कार्या। ब्रवीमि-इति पूर्ववत्। दशा०६अ। आ० चू०। स्था०। मोहरिय-त्रि०(मौखरिक) मुखमतिभाषणातिशयेन वदतीति मुखरः। प्रश्न०आव० अथवा-मुखेनारिमावहतीति निपातान्मौखरिकः / मुखरे, स्था० 6 मोहणिज्जवग्ग-पुं०(मोहनीयवर्ग) मोननीयप्रकृतिसमुदाये, क०प्र०१प्रका ठा०३ उ०। नानाविधासम्बद्धाभिधायिषु, औ०। ध०र०। "मोहरिए मोहतर-पुं०(मोहतरु) मोहस्तरुरिव अशुभपुष्पफलदानभावे न सञ्चवयणस्स परिमंथू' बृ०। मुखं प्रभूतभाषणातिशायि वदनमस्यामोहतरुः। तरुरूपत्वेन विवक्षिते मोहे, पं०व०१द्वार। स्तीति मुखरः; स एव मौखरिकोबहुभाषी विनयादेराकृतिगणत्वादिमोहतिगिच्छा-स्त्री०(मोहचिकित्सा)तपसा मोहक्षये, नि०चू०४ उ०। कणप्रत्ययः / यदा-मुखेनारिमावहतीति व्युत्पत्या निपातनात् मौखरिकः / मोहतिमिरंसुमालि-पुं०(मोहतिमिरांशुमालिन्) मोहस्तिमिरमिव मोह- सत्यवचनस्य मृषावादविरतेः परिमन्थुः मौखये सति मृषावादसम्भवात्। तिमिरं सद्दर्शनावारकत्वेन तस्यांशुमालीवांशुमाली / मोहापनयनादा- बृ०६उ० दित्यकल्पे, पं०सू०४ सूत्रा (स च मौखरिकः 'कुक्कुइय' शब्दे तृतीयभागे 574 पृष्ठे गतः) मोहदंसि-पुं०(मोहदर्शिन) मोहं स्वरूपतो वेत्यनर्थपरित्यागरूपत्वात् (मौखरिकत्वेऽपवादः 'कप्प' शब्दे तृतीयभागे 230 पृष्ठे गतः) ज्ञानस्य परिहरति च समानमपि पश्यति परिहरति चेति / मोहपरि- मौखर्य-न०। मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाटस्तस्य ज्ञाज्ञातरि, आचा०१ श्रु०३ अ०४ उ०। भावः कर्म वा मौखर्यम् / धाष्र्यप्रायेऽसत्यासंबद्धापलापित्वे, अनर्थमोहदुग-न०(मोहद्विक) दर्शनमोहनीयचारित्रमोहनीययुग्मे, क०प्र०२ दण्डविरतेर्द्वितीयेऽतिचारे, अतिचारत्वं चास्यपापोपदेशसंभवात्। प्रव० प्रका ६द्वार। श्रा०। पञ्चा०। धo आ०० मोहरिओ मुहेण आयरियाण। मोहदुगुच्छा-स्त्री०(मोहजुगुप्सा) स्त्रीपरिभोगहेतुवेदादिमोहनीय- जहा कुमारा मच्चेणं रन्नो तुरियं किं पि कज्ज० जाव को सिग्धं ओहोजति निन्दायाम, पञ्चा० १विव० आ० चू० 40 मोहद्धंतविणासिणी-स्त्री०(मोहध्वान्तविनाशिनी) अज्ञानतिमिराप- | मोहली-स्त्री०(मौखली) महौषधिभेदे, ती०६ कल्प। हारिण्याम्, द्वा०२४ द्वा० मोहविगारसमेय-त्रि०(मोहविकारसमेत) मनोविमुमद्दोष-समन्विते, मोहपयडि-स्त्री०(मोहप्रकृति) मोहनीयकर्मभेदे, आव०५ अ०) षो०११ विवश मोहपसत्त-त्रि०(मोहप्रसक्त) विषयरते, तं० मोहविस-न०(मोहविष) विवेकचैतन्यापहारिणि विषे, पञ्चा० 14 विव०॥ मोहपास-पुं०(मोहपाश) मोहरूपे बन्धनरञ्जौ, "वेरगतिक्ख-खग्गेहिँ, मोहसण्णा-स्त्री०(मोहसंज्ञा) मिथ्यादर्शनरूपाद् मोहोदयात्संज्ञाने, छिदिउंमोहपासअंजे उ। गिण्हति महासत्ता, अदिट्ठ-पियसंगमा दिक्खं' __ आचा०१ श्रु०१ अ०१उ० सङ्घा०१ अधि०१ प्रस्ता मोहसम-पुं०(मोहशम) मोहस्य मोहनीयस्य शमः शमकउप-शमकः। मोहमेसज्ज-न०(मोहभैषज्य) मोहचिकित्सने, बृ०१ उ०। उपशमश्रेण्यारूढे निवृत्तिबादरे, सूक्ष्मसंपरायेच। कर्म०५ कर्मा मोहमहन्भयप(वट्ट)यट्ठय-त्रि०(मोहमहाभयप्रकर्षक) मोहोमूढता मोहावत्त-पुं०(मोहावर्त) मोहो-मोहनीयं कर्म तदेवातिभ्रमिजनकमहाभयम्-अतिभीतिस्तयोः प्रकर्षक:-प्रवर्तकः यः स मोहमहा-भय त्वादावर्तत इत्यावर्त्तः, सोऽस्मिन्नस्तीति मोहावर्तः / मोहरूपावर्तसप्रकर्षकः प्रवर्तको वा। अज्ञानभयजनके, प्रश्न०१आश्र० द्वार। ड्कुले, दर्श०४ तत्व। मोहमोहियमइ-त्रि०(मोहमोहितमति) मोहेन मोहिता मतिर्यस्य स मोहिय-त्रि०(मोहित) मैथुनसेवां कुर्वति, रा० / निधुवने, न०। ज्ञा०१ तथा / मुग्धेषु कामकीडासक्तेषु, प्रश्न० 4 आश्र० द्वार। श्रु०६अ01 मोहर-न०(मौखर) मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तत् मौखरम्। उत्पादनादोषे, प्रश्न ५संव०द्वार / मुखर एव मोहुद्दाम-पुं०(मोहोद्दाम) सकलसमनप्लोषकत्वाद्दावानलकल्पे मोह, प्रति मौखरः। मुखरतया चाटुकरणतः आत्मानं पुत्रतयाऽभ्युपगमयति, स्था० १०ठा०३उ०। मोहुम्माद-पुं०(मोहोन्माद) मोहजनिते उन्मादे, प्रतिका मोहरज-न०(मोहराज्य) मूढताप्रकर्षे, "दग्र्घन्धनः पुनरुपैति भवं | | मोहुम्मायजणण-न०(मोहोन्मादजनन) कामोद्दीपके, उपा०५ अ०1 प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम्।मुक्तः स्वयं कृतभवश्च परार्थ- | मोहोदय-पुं०(मोहोदय) क्लिष्टचित्तपरिणामे, पं०व०४ द्वार। 4 इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु- श्रीमद्भारकजैनश्वेताम्बराऽऽचार्यश्री 1008 श्रीमद्विजय राजेन्द्रसूरीश्वरविरचिते “अभिधानराजेन्द्रे" मकाराऽऽदिशब्दसङ्कलनं समाप्तम्।।