SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ मोहणिज्ज 461 - अभिधानराजेन्द्रः - भाग 6 मोहणिज्जट्ठाण स्थितिः- सप्तसहस्राधिकसप्ततिसागरोपमकोटाकोटिलक्षणा कर्म- मोहोदये सम्यक्त्वात् संयमावेशसंयमाद्वा अपक्राभेत्-मिथ्यादृष्टिनिषेको भवति, स च कियान्? उच्यते-'सत्तर सागरोवमकोडाको- भवेदिति। णो पंडियवोरियत्ताए अवक्कमेज' त्ति न हि पण्डितवीर्यत्यादडीओत्ति' / स०७० सम०। (मोहनीयस्य कर्मणः बन्धोदय-सत्तास्थानैः पक्रामेत्, न हि पण्डितत्वात्प्रधानतरं गुणस्थान-कमस्ति यतः पण्डितसह संवेधः / 'कम्म' शब्दे तृतीयभागे 263 पृष्ठ चिन्तितः) (कासा- वीर्येणापसप॑त् / 'सिय बालपंडियवीरियत्ताए अवक्कमेज' त्ति स्याद् मोहनीयकर्मणोवक्तव्यता, 'कंखामोहणिज्ज' शब्देतृतीयभागे 164 पृष्ठउक्ता) बालपण्डितवीर्यत्वादपक्रामेत् स्यात्कदाचि चारित्रमोहनीयोदयेन मोहनीयबन्धादि संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति / वाचनान्तरे जीवे णं भंते ! मोहणिजेणं कडेणं कम्मेणं उदिण्णेणं उवट्ठा त्वेवम्- 'बालवीरियत्ताएनो पंडियवीरियत्ताए नो बालपण्डियवीरियत्ताए' एजा? हंता ! उवट्ठाएज्जा। से भंते ! किं वीरियत्ताए उवट्ठावेज्जा त्ति-तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध अवीरियत्ताए उवट्ठावेजा? गोयमा! वीरियत्ताए उवट्ठाएजा, नो इति उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्रयं तथैव, नवरम्अवीरियत्ताए उवट्ठाएजा, जइ वीरियत्ताए उवट्ठाएज्जा किं 'उवट्ठाएजा पंडिय-वीरियत्ताए'त्ति उदीर्णालापकापेक्षया उपशान्तलाबालवीरित्ताए उवट्ठाएजा पंडितवीरियत्ताए उवट्ठाएजा बाल पकयोरयं विशेषः-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सता पंडियवीरियत्ताए उवट्ठाएजा? गोयमा ! बालवीरियत्ताए उव उपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहवस्थायां पण्डितवीर्यस्यैव भावादितरयोश्वाभावात्, वृद्वैस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातम्, हुएज्जा णो पंडियवीरियत्ताएऊवट्ठाएजानोबालपंडियवीरिय मोहनीयेनोपशान्तेन सता न मिथ्यादृष्टिर्जायते, साधुः श्रावको वा त्ताए उवट्ठएजा। भवतीति / द्वितीयालापके तु-'अवक्कमेज बालपंडियवीरयत्ताए' त्ति 'मोहणिजेणं' ति मिथ्यात्वमोहनीयेन 'उदिण्णेणं' ति उदितेन मोहनीयेन हि उपशान्तेन संयतत्वाद् बालपण्डितवीर्येणापक्रामन्देश'उवट्ठाएज' त्ति उपतिष्ठेत उपस्थानम्-परलोकक्रियास्वभ्युपगर्म संयतो भवति, देशतस्तस्य मोहोपशमसद्भावात्, न तु मिथ्यादृष्टिः, कुर्यादित्यर्थः / 'वीरियत्ताए'त्ति-वीर्ययोगाद्वीर्यः-प्राणी तद्भावो वीर्यता, मोहोदय एव तस्य भावात्, मोहोपशमस्य चेहाधिकृतत्वादिति। अथवा-वीर्यमेव स्वार्थिकप्रत्ययाद् वीर्यता वीर्याणां वा भावो वीर्यता, अथापक्रामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाहतया, 'अवीरियत्ताए' त्ति अविद्यमानवीर्यतया वीर्याभावेनेत्यर्थः, 'नो से भंते ! किं आयाए अवक्कमइ अणायाए अवकमइ? गोयमा ! अवीरियत्ताए' त्ति-वीर्यहतुकत्वादुपस्थानस्येति। 'बालवीरियत्ताए' त्ति आयाए अवकमइ णो अणायाए अवकमइ, मोहणिज्जं कम्म बालः-सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभावाच मिथ्यादृष्टिस्तस्य वेदेमाणे से कहमेयं भंते ! एवं? गोयमा ! पुट्विं से एयं रोयइ, यां वीर्यता--परिण-तिविशेषः सा तथा, तया। 'पंडियवीरियताए' त्ति इयाणिं से एयं एवं नो रोयइ एवं खलु एयं एवं / (सूत्र-३९) पण्डितः-सकलावद्यवर्जकस्तदन्यस्य परमार्थतो निर्ज्ञानत्वे नापण्डि 'से भंते किं' इत्यादि 'से' ति असौ जीवः अथार्थो वा 'से' शब्दः तत्वाद्, यदाह-"तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति 'आयाए' त्ति आत्मना 'अणायाए' त्ति अनात्मना परत इत्यर्थः। रागगणः / तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम्? // 1 // " अपक्रामति अपसर्पति, पूर्वं पण्डितत्वरूचिर्भूत्वा पश्चान्मिश्ररुचिइति; सर्वविरत इत्यर्थः / 'बालपंडियवीरियत्ताए' त्ति बालो देशे विरत्य मिथ्यारुचिर्वा भवतीति, कोऽसौ? इत्याह-मोहनीयं कर्म मिथ्याभावात्, पण्डितो देश एव विरतिसद्भावादिति बालपण्डितो-देशविरतः। त्वमोहनीयं चारित्रमोहनीयं वा वेदयन् उदीर्णमोह इत्यर्थः / 'से कहमेयं इह च मिथ्यात्वे उदिते मिथ्यादृष्टित्वाजीवस्य बालवीर्येणैवोपस्थान भंते 'त्ति अथ कथं-केन प्रकारेण एतद्-अपक्रमणम् एवं ति मोहनीयं स्यान्नेतराभ्याम् / एतदवाह-गोयमेत्यादि। वेदयमानस्येति / इहोत्तरम् 'गोयमेत्यादि' पूर्वमपक्रमणात्प्रागसौ उपस्थानविपक्षोऽपक्रमणमतस्तदाश्रित्याऽऽह अपक्रमणकारी जीवः एतज्जीवादिअहिंसादिवा वस्तु। एवं यथा जिनैरुक्तं जीवे णं भंते ! मोहणिजेणं कडेणं कम्मेणं उदिण्णेणं अवक रोचते-श्रद्धत्ते करोति वा, इदानीं-मोहनीयोदयकाले स जीवः मेज्जा? हंता! अवक्कमेजा, से भंते ! जाव वालपंडियवीरि- एतज्जीवादि अहिंसादि वा एवं-यथा जिनैरुक्तं नो रोचते न श्रद्धते न यत्ताए अवक्कमेज्जा 3? गोयमा ! बालवीरियत्ताए अवक्कमेजा, नो करोति वा, एवं खलु उक्तप्रकारेण एतत्-अपक्रमणम्-एवं मोहनीयवेदन पंडियवीरियत्ताए अवक्कमेजा, सिय बालपंडियवीरिय-ताए इत्यर्थः / भ०१श०४उ०। मोहयतीति मोहनीयम् / मिथ्यादर्शनादिके अवक्कमेजा। जहा उदिनेणं, दो आलावगा, तहा उवसंतेण वि ज्ञानावरणीयादिके वा कर्मणि, सूत्र०१ श्रु०२ अ०३उ०। दो आलावगा भाणियव्वा, नवरं उवट्ठाएजा पंडियवीरियत्ताए, | मोहणिजहाण-न०(मोहनीयस्थान) मोहनीयं सामान्येनाष्ट प्रकारं कर्म अवक्कमेजा वालपंडियवीरियत्ताए। विशेषतश्चतुर्थी प्रकृतिस्तस्य स्थानानि निमित्तानि मोहनीयस्थानानि। 'जीवे णं' इत्यादि-'अवक्कमेज' ति अपक्रामेद- अपसर्पत, उत्तम- मोहनीयकर्मबन्धनिमित्तेषु, स०२६ सम०। दशा०। गुणस्थानकाद्धीनवरं गच्छेदित्यर्थः, बालवीर्यतयाऽपक्रामेत् मिथ्यात्व- | तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, व
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy