________________ मोह 456 - अभिधानराजेन्द्रः - भाग 6 मोहणिज पाप्तः पण्डितः साम्भसि मञ्जति कार्याध०१ संतेऽविनसेविजा, मोहानलदीविए उवमा॥३५४|| श्रु०२अ० दावानलमध्यगतः सन् कस्तदुपशमार्थं जलादीनि सन्त्यपि न सेवेत? | मोहणघर-न०(मोहनगृह) मोहनं मैथुनसेवा तत्प्रधानानि गृहकाणि / सर्व एव सेवत इत्यर्थः, मोहानलदीप्तेऽप्युषमेति जलादिसंस्थानीया वासभवनेषु, जं०१ वक्ष०ा रा०ा ज्ञा०। सम्मोहोत्पादके गृहे, रतिगृहे वा। योषितः सेवेत इति गाथार्थः / पं०व०२ द्वार। मिथ्यात्व-मोहनीयोदये, ज्ञा०१ श्रु०८ अ0जी01 षो०११ विव०। आचा०। मोहयति ज्ञानिनमपि प्राणिनं सदसद्विवेक- | मोहणसील-त्रि०(मोहनशील) निधुवनप्रिये, ज्ञा०१ श्रु०१ अ०। विकलं करोतीति मोहः। लिहादित्वादच्प्रत्ययः / कर्म०१ कर्म०। निधुवनशीले, भ०१४ श०८ उ०) मोहनीयकर्मणि, पं०सं०५ द्वार। दर्श०॥ त्रिंशन्मोहनीयस्थानेषु, आतु०। मोहणिंदा-स्त्री०(मोहनिन्दा) मूढताया अनादरे, ध०। 'उपायतो मुह्यतीति मोहः / मिथ्याप्रत्यये, सम्म०१ काण्ड। बृ०। मोहनिन्दा' इति-उपायतः-उपायेनानर्थप्रधानानां मूढपुरुषअथ मोहद्वारमाह लक्षणानाम् प्रपञ्चनरूपेण मोहस्य-मूढताया निन्दाअनादरणीयभावोवहयमईओ, मुज्झइ नाणचरणंतराईसु। ताख्यापनेति / यथाइड्डीओ य बहुविहा, दटुं परतित्थियाणं तु // 385 / / "अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च / भावेन शङ्कादिपरिणामेनोपहता दूषिता मतिर्यस्य स भावोपहत- कर्म चारभते दुष्ट, तमाहुर्मूढचतसम्॥१॥ मतिकः, एवंविधो मुह्यति-वैचित्त्यमुपयाति, ज्ञानावरणान्तरादिषु / अर्थवन्त्युपपन्नानि, वाक्यानि गुणवन्ति च। ज्ञानान्तराणि नाम ज्ञानविशेषास्तद्विषयो व्यामोहो यथा-यदि नाम नैव मूढो विजानाति, मुमूर्षुरिव भैषजम् / / 2 / / परमाण्वादिसकलरूपिद्रव्यावसानविषयआहकत्वेन संख्यातीतरूपा सम्प्राप्तः पण्डितः कृच्छू, पूजया प्रतिबुध्यते। ण्यवधिज्ञानानि तत् किमपरेण मनः पर्यवज्ञानेनेति। चरणान्तरव्यामोहो मूढस्तु कृच्छ्रमासाद्य, शिलेवाम्भसि मञ्जति।।३।।" यथा यदि सामायिकं सर्वसावधविरतिरूपं छेदोपस्थापनीयमप्येवंवि अथवोपायतो मोहफलोपदर्शनद्वारलक्षणान्मोहनिन्दा कार्याध०१ धमेव तत्को नामाऽनयोर्विशेषः। आदि-शब्दाद्दर्शनान्तरवाचनादिपरिग्रहः / अधि। ऋद्धिश्च बहुविधा-अनेकप्रकारा, समृद्धिः परतीथिकानां दृष्ट्वा यन्मुह्यति मोहणिज्ज-न०(मोहनीय) मोहयति सदसद्विकलं करोत्यात्मानमिति स मोह उच्यते / बृ०१ उ० प्रकला एव च मोहः संमोहभावनाया हेतुः / मोहनीयम्। प्रव० 215 द्वार। मोहाय योस्य मोहनीयम्। उत्त०३३ अ०। सूक्ष्मभावेषु परतीर्थिकसमृद्ध्यालोकने च मोहने, ध०३ अधिा आचाo! "मजं व मोहणीय" इति मद्यमिव मदिरासदृशं मोहयतीति मोहनीयं योगिपरिभाषयाऽविद्यायाम्, स्या०। मोहन मोहः / वेदरूपमोहनीयोदय कर्म। प्रवचनीयादयः॥५१८॥ इति सूत्रेण कर्तर्यनीयप्रत्ययः। यथाहि सम्पाद्यत्वादज्ञानरूपत्वाद् वा मैथुने, प्रश्न०२ आश्र० द्वार / मोह मद्यपानमूढः प्राणी सदसद्विवेकविकलो भवति / तथा मोहनीयेनापि हेतुत्वात् मोहः / कर्मबन्धविशेषे मोहनीयकर्मबन्धने, आचा०१ श्रु०२ कर्मणा मूढोजन्तुः सदसद्विवेकवि-कलो भवति। कर्म०१ कर्म कर्मभेदे, अ० ४उ०॥ उत्त०२ अ०॥ मोहंझाण-न०(मोहध्यान) मोहनं मोहः आत्मनो वैचित्त्यंहा करण मोहणिजे कम्मे दुविहे पण्णत्ते,तं जहा-दंसणमोहणिजे चेव, मज्ञानत्वमित्यर्थः, तस्य ध्यानम्। मोहात्कृष्णतनुं वहतो बलभद्रस्येव चरित्तमोहणिजे चेव। (सूत्र-१०५) दुनि, आतुन मोहयतीति मोहनीयम्, तथाहि-"जह मज्जपाणमूढो, लोए पुरिसो मोहंत-त्रि०(मुह्यत्) कामक्रीडां कुर्वति, निचू० 17 उ०। आचा०। परव्वसो होइ।तह मोहेण विमूढो, जीवो उ परव्वसो होइ।।१।।" इति। मोहगब्भवेरम्ग-न०(मोहगर्भवैराग्य) "एको नित्यस्तथा बद्धः, क्षय्य स्था०२ ठा०४ उ०ा आचा० अनु०। पं०सं० उत्ता सत्येह सर्वथा / आत्मेति निश्चयाद् भूयो, भवनैर्गुण्यदर्शनात् / / 1 / / मोहणिलं पि दुविहं, दसणे चरणे तहा। त्यक्त्वा मायोपशान्तस्य, सवृत्तस्यापि भावतः। वैराग्यं तद्गतं यत्त-- न्मोहगर्भमुदाहृतम्॥२॥" इति वेग्ग' शब्दे वक्ष्यमाणलक्षणे वैराग्यभेदे, दंसणे तिविहं वुत्तं, चरणे दुविहं भवे ||8|| हा०१० अष्टा द्वा० सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य। मोहजाल-न०(मोहजाल) सान्तरप्रकृतिके मोहनीयकर्मणि, "मोहणिलं एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे / / 6 / / कम्मं सभेदं मोहजालंभन्नति," "पप्फोडियमोह-जालस्स" आ०चू० चरित्तमोहणं कम्म, दुविहं तु वियाहियं / 5 अ० कसायमोहणिज्जं च, नोकसायं तहेव य॥१०॥ मोहण-न०(मोहन) मैथुनासेवनायाम्, "रमिय मोहणाई" इति नाम- सोलसविहभेए-णं कम्मं तु कसायजं / मालावचनात्। जी०३ प्रति० 4 अधिoा निधुवने, मोहकारणे च / ज्ञा०१ सत्तविह नवविहं, वा कम्मं नोकसायजं // 11 // श्रु०३ अ०भ० मोहनीयमपि द्विविधम्, न केवलं वेदनीयम्, विषयतश्चैमोहणकरा-स्त्री०(मोहनकरी) मोहोदयकरणशीले विद्याभेदे, सूत्र०२ तद् द्विधेति / द्वैविध्यमाह,-दर्शने-तत्त्वरुचिरूपे चरणे-चा