SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मंत 24 - अभिधानराजेन्द्रः - भाग 6 मंताउं न्यासो विधेयः, कः पुनः स्वरूपेण मन्त्र इत्याह-प्रणवनमःपूर्वक च सकलाऽपि शिरोवेदना, जातोऽतिशयेन सूरीणामुपासकः, ततो विपुलं तन्नाम / मन्त्रः परमो ज्ञेयः, प्रणवः ॐकारो नमःशब्दश्च तौ, पूर्वावादी भक्तपानाऽऽदिक तेभ्यो दत्तवान्। यस्य तत्प्रणवनम पूर्वक, तस्य विवक्षितस्यऋषभाऽऽदेमि तन्नाममन्त्रः __ अत्र दोषानाह - परमः प्रधानो ज्ञेयो वेदितव्यः / किमित्याह-मननत्राणे ह्यतो नियमात। पडिमंतथंभणाई, सो वा अन्नो व से करिजाहि। हिर्यरमादतः प्रणवनमः पूर्वकान्नामः सकाशात् ज्ञानरक्षणे नियमाद् भवत पावाजीवियमाई, कम्मणगारी भवे बीयं ||4|| इति कृत्वा मन्त्र उच्यते, तन्नामै वेति / / 11 / / षो०७ विव० / ध०। इह कथानके न कोऽपि दोषो जातः, पादलिप्तसूरीणां मुरुण्डराज “वाउकुमाराईण आहवणं णियणिएहि मतेहिं / “तिजनिजैः-स्वकीय- प्रत्थुपकारित्वात्, केवलं प्रागुक्तविद्याकथानक इव मन्त्रेऽपि प्रयुज्यमाने स्वकीयः मन्त्रैः प्रणवनमः पूर्वकस्वाहान्ततन्नामरूपैः / पञ्चा०२ विव०। सम्भाव्यन्ते दोषाः ततस्तदुपदर्शनं क्रियते, तवेयं गाथा प्रागिव य्या - स्त्रीणां चतुषष्टिकलाऽन्तर्गत कलाभेदे, कल्प०१ सधि०७ क्षण। ख्येया, नवरं भवे वीयं ति' घुष्टमात्यमत्रनमधिकृत्य द्वितीयम्- अपवादप्रश्न० / औला जीवोद्धरणगारुहाऽऽदिमन्त्रशास्त्राऽऽत्मके पापश्रुतभेदे, पदं भवेत, सङ्घाऽदिप्रयोजने मन्त्रोऽपि प्रयोक्तव्य इति भावार्थः / पिं० / स्था०६ ठा० / “एगे मंते अहिजंति, पाणभूषविहेडिणो।" एके केचन मंतप्पहाण पुं० (मन्त्रप्रधान) मन्त्रेण प्रधानः उत्तमः, मन्वो था प्रधानमुत्तम पापोदयान्मन्त्रानामिचारकानाथर्वणानिति / सूत्र०१ श्रु० अ० / यस्य सः। मन्त्रेणोत्तमे, उत्तममन्त्रोपेते च / रा० / मन्त्राश्च हरिणेगमेष्याआचा। दिमन्त्राः / औ०॥ मंतजंभग पुं० (मन्त्रजृम्भक) जृम्भकदेवभेदे, भ०१४ श०८ उ०॥ मंतवाय पुं० (मन्त्रवाद) द्वासप्ततिकलाऽन्तर्गत कलाभेदे, कल्प०१ मंतण न० (मन्त्रण) गुप्तभाषणे, विचारणे च / आचा०२ श्रु०१ चू०२ | अधि०७ क्षण। अ०३ उ०। मंतराय पु०(मन्त्रराज) प्रधाने मन्त्रे, षो०८ विव० / मंतण्णास पुं० (मन्त्रन्यास) मन्त्राणामङ्गेषु न्यासे, ध०२ अधि० मंतसत्थ न० (मन्त्रशास्त्र) जीवोद्धरणगारुडाऽऽदिके पापश्रुतभेदे, मंतदोस पुं० (मन्त्रदोष) उत्पादनादोषभेदे, यदा कार्मणं मोहनं यन्त्रं स्था०६ ठा० / सूत्र। मन्त्र साधयित्वा कृत्वा दत्त्वा आहाराऽऽदिक गृह्णाति तदा मन्त्रदोष- मंतसाला स्त्री० (मन्त्रशाला) मन्त्रगृहे, नि०चू०८ उ०। स्त्रयोदशः / उत्त०२४ अ०। मंतसिद्ध पुं० (मन्त्रसिद्ध)सिद्धभेदे, आ०चू०१अ०। मंत्तपय न० (मन्त्रपद) विद्याप्रमार्जनविधौ, राजाऽऽदिगुप्तभाषणे, “णणि साम्प्रतं मन्त्रसिद्ध सनिदर्शनमुपदर्शयतिवहे मतपएण गोयं / " न राजाऽऽदिना सार्द्ध जन्तुजीवितोपमईक मन्त्र साहीणसव्वमंतो, बहुमंतो, वा पहाणमंतो वा। कुर्यात् / सूत्र०१ श्रु०१४ अ०। नेओस मंतसिद्धो, खंभाऽऽगरिसो व सातिसओ।। मंतपिंड पुं० (मन्त्रपिण्ड) मन्त्रणावाप्तः पिण्डो मन्त्रपिण्डः / उत्पादना- स्वाधीनसर्वमन्त्रो बहुमन्त्री वा प्रधानैकमन्त्रो वा झेयः स मन्त्रसिद्धः क दोषभेदे, आचा०१ श्रु०१ अ०६ उ० / ध० / पञ्चा० / जीत० / पिं०। इव स्तम्भाऽऽकर्ष इव सातिशयः / एष गाथाऽक्षरार्थः आ०म०१ अ०। (उदाहरणाऽऽदि मन्त्रपिण्डभोजने प्रायश्चितं 'विजामतपिंड शब्दे लक्ष्मीपुरं पुरं तस्मिन्, श्रीविलासो नराधिपः / वक्ष्यते) शब्दाऽऽदिविषयाऽऽसक्तः, सततं विललास यः।।१।। संप्रति मन्त्रविषये मुरुण्डराजोपलपक्षितपादलिप्सोदाहरणमाह- दृष्टा तेनान्यदा साध्वी, रूपातिशयशालिनी। जह जह पएसिणी जा-णुगम्मि पालित्तओ भमाडेइ। नागच्छन्त्यत्र रम्भाऽऽद्या, यल्लावण्यजिता इव / / 2 / / तह तह सीसे वियणा, पणस्सइ मुरुंडरायस्स // 46 // तद्भपदर्शनाऽऽक्षिप्त-श्चिक्षेपान्तापुरे सताम्। प्रतिष्ठानपुरे मुरुण्डो नाम राजा, पादलिप्ता नाम सूरयः, अन्यदा च तदैव मिलितः सङ्घः, शासितुंतं महीपतिम् / / 3 / / मुरुण्डराजस्य वभूवातिशयेन शिरोवेदना, न केनाऽपि विद्यामन्त्राऽऽदि- राज्ञः सौधाङ्गणे तस्य, महास्तम्भशतोद्धतः। भिरुपशमयितुं शक्यते, तत आकारिता राज्ञा पादलिप्ताः सूरयः, कृता- सुधायाः प्रतिच्छन्दो, मण्डपः सौधमण्डनम्।।४।। रस्तेषामागताना महती प्रतिपत्तिः, कथितं चाऽऽकारणकारणं शिरोवेद- साधुश्चैको मन्त्रसिद्धः सङ्घमध्येऽऽस्ति शक्तिमान्। नायाः, ततो यथा लोको न जानीते तथा मन्त्रं व्यायद्भिः प्रावरणमध्ये आचकर्ष स ताँस्तम्भान्, मन्त्रशक्त्या समण्डपान्॥५॥ निजदक्षिणजानुशिरसि पावतो नि जदक्षिणहस्तप्रदेशिनी यथा यथा उत्पेतुर्कोम्नि सर्वे ते, स्तम्भाः सौधगतास्ततः। भ्राम्यते तथा तथा राज्ञः शिरोतेदना अपगच्छति, ततः क्रमेणापगता गन्तुकामा इव तदा, जायन्ते स्म चलाचलाः // 6 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy