________________ मंताजोग 25 - अभिधानराजेन्द्रः - भाग 6 मंदकुमारय कान्दिशीकस्तदा राजा, समागत्य कृताञ्जलिः। मंथर न० (मन्थर) मन्थ-करच / कोषे, फले, वाद्ये, मन्थानदण्डे च / साध्वी तामर्पयामास, सई चाक्षमयन् मुहुः / / 7 / / आ००१ अ०।। पुं० / वक्रे, नीचे, जडे, मन्दे, वाच० / 'विलंबते' विलम्बितो दीर्घकालमंतसोय न० (मन्त्रशौच) विद्याशौऽऽचात्मके शौचभेदे, स्था०५ टा०३ उ०। भावी। पशा०६ विव० / कैकैय्या दास्याम्, स्त्री० / वाचा मंताइविहाण न० (मन्त्राऽऽदिविधान) मन्त्राऽऽदीना-मन्त्रविद्याप्रभृतीनां | मंथु पुं० (मन्थु) चूर्णे, आचा०२ श्रु०१ चू०१ अ०८ उ०।वदराऽऽदिचूर्णे, प्रतिबद्धर वरूपाणां विधान-साधनविधिः / मन्त्राऽऽदिसाधनविधौ, दश०५ अ०१ उ०। प्रश्न उत्त०। आचा० दधनः सम्बन्धिन्यवयपक्षा०३ पिव०। वविशेष, तद्रूपे विकृतिभेदे च / दध्नः सम्बन्धी यो मन्थुः इति नाम्ना मंताइसरण न० (मन्त्राऽऽदिस्मरण) मन्त्रविद्याऽऽदिध्याने,पञ्चा०४ विव० / प्रसिद्धोऽवयवः स विकृतिरिति / बृ०१ उ०२ प्रक० मंताउं अन्य० (मत्वा) अवधार्येत्यर्थे, सूत्र०१ श्रु०१० अ० / मथुजाय न० (मन्थुजात) चूर्णमात्रे, “से जं पुण मंथुजाय जाणेजा। तं मंताजोगपुं० (मन्त्रयोग) मन्त्राणां योगो व्यापारो मन्त्रयोगः / मन्त्रव्यापारे, जहा-उवरमथु वा, णग्गोहमथु धा, पिलाखुमथु वा आसोत्थमथु वा मन्त्रश्च यंगश्च तथाविधद्रध्यसंयोगो मन्त्रयोगः / मन्त्रसहिते द्रव्यसंयोगे अण्णयरं वा तहप्पणारं मथुजायं।" आचा०२ श्रु०१ चू०१ अ०८ उ०। च / “मंताजोगं काउं।" ग०२ अधि०। मंद त्रि० (मन्द) मदि-अच् / जडे, मूर्खे, सूत्र०१ श्रु०१ अ०१ उ०। रा० / मंताणुओग पुं० (मन्त्रानुयोग) चेटकाऽऽदिमन्त्रसाधनाभिधायके पाप "तत्थ मंदा विसीयंति।" सूत्र०१ श्रु०३ अ०१ उ० / उत्त० / अज्ञ, शस्त्रे, स०२६ सम०। सदबुद्धिरहिते, मन्दः सदसद्विवेकाऽपटुः / सूत्र०१ श्रु०१ अ०२। दश०। मंताहिराय पुं० (मन्त्राधिराज) हिमाचलस्थे जायापाश्वे, हिमाचले आचा० / ग० / मन्दा ज्ञानाऽऽवरणीयेनावष्टब्धा इति / सूत्र०१ श्रु०३ जायापावें मन्त्राधिराजः श्रीस्फुलिङ्ग / ती०४३ कल्प। अ०१ उ०। अलसे बृ०१ उ०३ प्रक० ।पा० / अशक्ते, सूत्र०१ श्रु०३ मंति (ण) 0 (मन्त्रिण) भन्त्रयते णिनिः / राज्याधिष्ठायके अमात्ये, अअ१ उ० / अल्पसत्त्वे, सूत्र०१ श्रु०३ अ०१ उ०। “मन्दा जडालघुकल्प०१ अधि०३ क्षण ! आ०म० / औ०। रा० / “अप्रवृत्तिगतं भूपं, प्रकृतयः।" सूत्र०१ श्रु०३ अअ१ उ०। अल्पे, उत्त०१८ अ०६०व०। छन्दोवृत्त्यः स्तुवन्ति ये / लक्ष्मीहतिकृतोपायाः, शत्रवस्ते न मन्त्रिणः मृदौ, अभाग्ये, रोगिणि, स्वतन्त्रे, खले. वाच० / मन्द इव मन्दः / मिथ्यात्वमहारोगग्रस्ते च / उत्त०८ अ०। / / 2 / / " सङ्घा०१ अधि०१ प्रत्ता० / सो खलु सोचो मंदो मंदो पुण दव्वभावेणं / (बृ.)। मंतिपरिसास्त्री० (मन्त्रिपरिषद्) राज्ञो राहस्यिकायां पर्षदि, बृ०१ उ०१ अथ मन्द इति कोऽर्थः ? इत्याह-मन्दः पुनद्रव्यभावेन द्रव्यतो भावतश्च प्रक० / ( परिसा' शब्दे पञ्चमभागे 651 पृष्ठ विवृतिः) मन्दो भवतीत्यर्थः। मंतिय पुं० (मान्त्रिक) मन्त्रज्ञातरि, उत्त०१ अ०। एक्केलपुण उवचऍ, अवचयम्मि भावे उ अवचए पगतं / मंतु पुं० (मन्तु) मन-कु-तुट् च / अपराधे, मनुष्ये, प्रजापती, वाच० / तलिना वुड्डी सेट्ठा, उभयमओ के इ इच्छंति // 706 / / क्रोधे च ! "किं पुण मंतुप्पहरणेसु।” मंतुप्पहरणा कोहप्पहरणा ऋषयः। द्रव्यमन्दो, भावमन्दश्च / एकैकः पुनर्द्विधा-उपचये, अपचये च / नि० चू०२ उ०। अत्रोपचयद्रव्यमन्दो नाम-यः परिस्थूरतरशरीरतया गमनाऽऽदिव्यापार मंथ पुं० (मन्थ) मन्थ-करणे घञ् / द्रव्यतो दधिमन्थनदण्डे, भावतः कर्तुं न शक्नोति, अपचयद्रव्यमन्दस्तुयः कृशशरीरतया कमपि प्रयास कोकुचिकाऽऽदिके कल्पपरिमन्थौ, स्था०। इह च मन्थो द्विधा-द्रव्यतो, न कर्तुमाचष्टे, उपचयभावमन्दः पुनर्यो बुद्धरुपचयेन यतस्ततः कर्तु भारतश्च। यत आह-"दव्वम्मि मंथो खलु, तेणा मंथिजए जहा दहियं / नोत्सहते / अपचयभावमन्दस्तु यो निजसहजबुद्धेरभावेनान्यदीयाया दहितुल्लो खलु कप्पो, मंथिज्जइ कुक्कुयाईहिं / / 1 / / " स्था०६ ठा० / मन्थ बुद्धेरनुपजीवनेन हितप्रवृत्तिनिवृत्ति न कर्तुमीशः स बुद्धेरपचयेन भावतो इद मन्थः, केवलिना समुद्धातसमये दक्षिणोत्तरदिग्द्वयप्रसारणात् मन्दत्वादपचयभावमन्दः / अत्र चाऽनेनैव भावतोऽपचयमन्देन, प्रकृत्तं लोकान्तप्रापिणि, मन्थवत् क्रियमाणे जीवप्रदेशसङ्घाते च / स्था०६ शेषास्तु शिष्यमतिविकाशनार्थ प्ररूपिताः / अथवा-तलिना-सूक्ष्माटा० / आ०म० / सक्तुभिः सर्पिषाऽभ्यक्तैः, शीतवारिपरिप्लुतैः / नात्य कुशाग्रीया बुद्धिः श्रेष्ठा ततः सा सूक्ष्मतन्तुव्यूतपटीवदन्तः सारवत्त्वेनोपच्छो नातिसान्द्रश्च, चितेति कृत्वा यः कुशाग्रीयमतिः स उपचयभावमन्दः, यस्तु परिस्थूरमतिः मन्य इत्यभिधीयते।।१।।" इत्युक्ते पेयभेदे, सूर्यो, अर्कवृक्षे, नेत्रमले; किरणे स बुद्धेः स्थूलसूत्रतया स्थूलशाटिकाया इव अन्तर्निः सारतालक्षणमपचच / भावे घञ्। आलोडनाऽदौ, वाच०। यमधिकृत्याऽपचयभावमन्दः, इत्यतः केचिदाचार्या उभयमपचयमन्दमंथणिया स्त्री० (मन्थनिका) लघुमन्थनदण्डे, सूत्र०१ श्रु०१ अ०१ उ०। मिच्छन्ति। प्रथमव्याख्यानाऽपेक्षया निर्बुद्धिक, द्वितीयव्याख्यानपक्षे तु