________________ मंडिय 23 - अमिधानराजेन्द्रः - भाग 6 मंत व्याख्य! पूर्ववत् नवरं मण्डिको नाम षष्ठो विजोपाध्यायः श्रीमजिन- "नडुक्काइसरिसा खलु, अहिगारो होइ सुत्तस्स" मल्डूकः शालूरः रस स्काशमागच्छतीति ।।१२०२सा यथोत्प्लुत्य गच्छति। व्य०७ उ०। ततः किमित्याह - मंडुक्कपुत्त पु० (माण्डूकप्लुत्य) मण्डूकप्लुत्या योजातो योनः स माण्डूकआभट्ठोय जिणेणं, जाइ-जरामरणविप्पमुक्केणं / प्लुत्यः / ग्रहाणां नज्ञत्रयोगेन जायमाने वृषभानुजाताऽऽदिषु दशसु योगेषु नामेण य गोत्तेण य, सव्वग्णू सव्वदरिसी णं / / 1803 / / दशमे योगे, स तु ग्रहेण सह वेदितव्यः, अन्यस्य मण्डूकप्लुतिगमना'आभट्ट य' इत्यादि व्याख्या पूर्ववत्॥१८०३।। इति नामगोत्राभ्यामा- सम्भवाता उक्तंच-सूवचन्द्रनक्षत्राणि प्रतिनियतगतीनि ग्रहास्त्वनियतभाष्य पृष्टः भगवान महावीरा बन्धोक्षौ व्यवस्थाप्य बन्धमोक्षयोर्भावा- गतय इति। सू० प्र०१२ पाहु०। भादसंशय मण्डिकस्य निराकृतवान्। विशे०। मंडुक्कियासांग पुं० (मण्डूकिकाशाक) शाकभेदे, उपा०२ अ०। तदेव भगवता छिन्नस्तस्य संशयस्ततः किमित्याह - मंडूक्की स्त्री० (मण्डूकी) मण्डूक इव पण्यमस्त्यस्य अच् / गोरा. डीए / च्छिन्नम्मि संसयम्मी, जिणेण जरमरणविप्पमुक्केण / मञ्जिष्ठायाम, आदित्यभक्तायाम् द्राक्षायाम्, प्रगल्भनायिकायाम्, सो समणो पय्वइओ, अदुट्टिहि सह खंडियसएहिं / 1863 / माण्डूकयोषिति, वाच०। हरितवनस्पतिभेदे, प्रज्ञा०१ पद। महौषधिभेदे व्याख्या पूर्वदत, नवरम् अर्द्ध चतुर्थः शिष्यशतैः सह प्रव्रजितोऽयमिति। च। ती०६ कल्प। विश० / आ० भ०। मंडुग पुं० (मडुक) स्वनामख्याते श्रावके, भ०१८ श०७ उ० / (कथा मंडियकुच्छि न० मण्डितकूक्षि) राजगहे नगराद बहिः क्रीडाथ मण्डित- | 'मड्डुग' शब्दे वक्ष्यते) मंत पुं० (मन्त्र) मत्रि-अच् / गुप्तभाषणे, रहसि कर्त्तव्यावधारणार्थयुक्ती, कुक्षिदनं, उन० अ०॥ वाच / "रहस्सियंवा मत मतेति।" आ० वा०२ श्रु०१ चू०२ अ०३ उ० / मंडियपुत्व 0 (मण्डिक पुत्र मण्डिकापरनामधेये महावीरस्य षष्ठ गणधरे, राजाऽऽदिकार्याऽऽलोचने, ध०२ अधि०। ज्ञा० / भूताऽऽदिनिग्रहकारके, 3.82 उ० / “थेरे मंडियपुत्ते णं अछुट्टाई समसयाई वाएइ।" (ध०२ अधि01) ॐकाराऽऽदिस्वाहापर्य्यन्ते ह्रींकाराऽऽदिवर्णविन्याबाल्प०२ अधि०८ क्षण् / स० / आ०म०१ (एतद्वक्तव्यता 'बंधमोक्ख साऽत्मके शब्दभेदे वाच० / उत्त० 15 अ० / मन्त्राः प्रणवप्रभृत्तिका सिद्धि' शब्दे पञ्चमभाग 1240 पृष्ठ गता।) अक्षरपद्धतयः। पि० / मन्त्रो देवाधिष्ठितोऽसाधनो वाऽक्षररचनाविशेषः। मंडी स्त्री (मण्डः) अगकूर, आव०४ अ०॥ पशा०१३ विव०। ज्ञा० प्रक०। प० / व्य० / गादर्श० / रा.। पाठमात्रमंडीपाहुडिया स्त्री० (मण्डीप्राभृतिका) "मंडीपाहुडिया सा हुम्मि आगए सिद्धः पुरुषाधिष्टानो वा मन्त्रः / ध०३ अधि० / “मतो पुण होइ अगफू-मडी य / अन्नम्मि भायणम्नि, काउं तो देइ साहुस्स / / 1 / / " पढियसिद्धो।” पं० भा०१ कल्प। पं० चू०। पं० व०नि० चू० इत्युक्त लक्षण वस्तुनि, आव०४ अ. विद्यामन्त्रयोः स्वरूपं प्रतिपादयन्नाह - मंडु पु० मण्डु)न्वनामख्याते मुनौ, स्था०७ ठा०। इत्थी विजाऽमिहिया, पुरिसो मंतो त्ति तट्विसेसो य। मंडुक पु० (मण्डूक) मण्डयति वर्षासमयम्। मडि-उक। विजा ससाहणा वा, साहणरहितो भवे मंतो।। तैलाऽऽदौ / / 8 / 2 / 18 / / इति प्राकृतसूत्रेण द्वित्वम् / प्रा० 2 पाद। मेके स्त्री विद्या अभिहिता, पुरुषो मन्त्र इति अयं तद्विशेषः विद्यामन्त्रयोजलजन्तुभेदे, प्रश्न०१ आश्र० द्वार। आ०म० / मण्डूकः शालूर इति। विशेषः / इयमत्र भावना-यत्र मन्त्रदेवता स्त्री सा विद्या (विद्यास्वरूपम् व्य०७ उ० / राजगृहनगरस्थो नन्दो माणेकार: श्रेष्ठी मृत्वा मण्डूको भूत्वा 'सुयदेवया' शब्दे वक्ष्यते) यत्र पुरुषो देवता स मन्त्र इति / अथवाततः सौधर्मकल्पस्थददुरावतंसकविमानस्थदर्दुरसिंहानस्थो दर्दुरदेवो साधनसहिता विद्या, साधनरहितो मन्त्रः / शावराऽऽदिमन्त्रवत् इति यथा जातस्तथा ज्ञाताध्ययनाना त्रयोदशेऽध्ययने / ज्ञा०१ श्रु०१२ अ०। तद्विशेषः / आ०म०१ अ० / प्रणवनमः पूर्वके स्वाहान्ते तत्तन्नामरूपे (दर्दुरकथा 'दडुर' शब्दे पञ्चमभागे 2451 पृष्ठे गता) जिनाऽऽदिमन्त्रे। द्वा०। मंडुक्कजाइआसीविस पु० (मण्डूकजात्याशीविष) जात्याशीविषभेद, मन्त्रन्यासोऽहंतो नाम्ना, स्वाहान्तः प्रणवाऽऽदिकः (14) स्था०४ म०४ उ० (०म०(वक्तव्यता आसीविस' शब्दे द्वितीयभाग तथाऽर्हतोऽधिकृतस्य नाम्ना मध्यगतेन प्रणवाऽऽदिकः स्वाहान्तश्च 486 पृष्ठ गता मन्त्रन्यासो विधीयते, मननत्राणहेतुत्वेनास्यैव प रममन्त्रत्वात् / मंडुक्कज्झयण न. (मण्डुकाध्ययन) ज्ञाताध्ययनानां त्रयोदशेऽध्ययने, द्वा०५ द्वा०। तत्र राजगृहनगरस्थो नन्दा मणिकारः श्रेष्ठी मृत्वा मण्डूको भूत्वा दर्दुरदेवो यदाह - जात इति (ज्ञा०१ श्रु०१ अ० प्रश्न०। स०। आव०। आ० चू०।) उक्तम् मन्त्रन्यासश्च तथा, प्रणवनमः पूर्वकं चत्तन्नाम। 'दद्दुर' शल्दे चतुर्थभागे 2451 पृष्ठे) मन्त्रः परमो ज्ञेयो, मननत्राणे ह्यतो नियमात् // 11 / / मंडुक्कपुइस्त्री० (मण्डूकप्लुति) मण्डूकवदुत्प्लुत्य गमने, आव०५ अ०। | मन्त्रन्यासश्च तथा जिनबिम्बे कारयितव्यतयाऽभिप्रेते मन्त्रस्य