________________ मंडिय 22 - अभिधानराजेन्द्रः - भाग 6 मंडिय भणति-अहं तहा करेमि जहा मूलदेवं गिहिस्सि ति, तेण अट्ठसयं दीणाराण तीए भाडिणिमित्तं दिन्नं, तीए गंतुं देवदत्ता भण्णति-अज्ज अयलो तुमे समं वसिही, इमे दीणारा दत्ता, अवरण्हवेलाए गंतुंभणति-अयलस्स कजं तुरियं जायं तेण गामंगतो त्ति, देवदत्ताए मूलदेवस्स पेसियं, आगतो भूलदेवो, तीए समाणं अच्छइ, गणिया माऊए अयलो य अप्पाहितो, अन्नाओ पविट्ठो बहुपुरिससमग्गो वेदिउं गब्भगिह मूलदेवो अइसंभमेण सयणीयस्स हिट्ठा णिलुक्को, तेण लक्खितो, देवदत्ताए दासचेडीओ संवुत्ताओ अचलस्स सरीरऽभंगादि घेतुं उवट्ठिया, सो य तम्मि चेव सयणीए ठियनिसन्नो भणइ-इत्थ चेव सयणीए ठियं अब्भंगेहि, ताओ भणतिविणासिज्जइ सयणीयं, सो भणइ-अहं एत्तो उक्किट्ठतरं दाहामो, मया एवं सुविणो दिट्ठो, सयणीयऽब्भंगणउव्वलणण्हाणादि कायव्वं, ताहिं तधा कयं, ताहे ण्हाणगोल्लो मूलदेवो अयलेन वालेसु गहाय कड्डितो, संलत्तो यऽणेण-वचभुक्कोऽसि, इयरहा ते अज्ज अहं जीवियस्स बिवसामि, जदि मया जारिसो होजाहि ता एवं मुच्चेजाहि (ति) अयलाऽमिहितो तओ मूलदेवो अवमाणितो लजाए निग्गओ उज्जेणीए, पत्थयणविरहितो वेन्नायडं जतो पत्थितो, एगो से पुरिसो मिलितो, मूलदेवेण पुच्छितोकहिं जासि ? तेण भण्णति-विण्णायतडम्मि, मूलदेवेण भण्णति-दोऽवि समं वचामो त्ति, तेण संलत्तं-एवं भवउ त्ति, दोऽवि पट्ठिया, अंतरा य अडवी, तस्स पुरिसस्स संबलं अस्थि, मूलदेवा विचिं तेइ-एसो मम संबलेण संविभाग करेहि त्ति, इहि सुते परे ताए आसाए वचति, ण से किंचि देइ, तइयदिवसे छिपणा अडवी, मूलदेवेण पुच्छितो-अत्थि एत्थ अब्भासे गामो ? तेण भण्णति-एस णाइदूरे पंथस्स गामो, मूलदेवेण भणितो-तुमं कत्थ वससि ? तेण भण्णति-अमुगत्थ गामे, मूलदेवेण भणितो-तो खाइ अहं एवं गामं वयामि, तेण से पंथो उवदिट्ठो, गओ तं गाम मूलदेवो, तत्थऽणेण भिक्खं हिंडतेण कुम्मासा लद्धा, पवण्णो य कालो वट्टति, सो य गामातो निग्गच्छइ, साहू य मासखमणपारणएण भिक्खानिमित्तं पविसति, तेण य संवेगमावण्णेणं पराए भत्तीए तेहिं कुम्मासेहिं सो साधू पडिलामितो, भणियं चऽणेणं- 'धन्नाणं खु नराणं, कोम्भासा हुंति साहुपारणए।' देवयाए अहाससिहियाए भण्णति-पुत्त ! एतीए गाहाए पच्छद्धेज मग्गसितं देमि, 'गणियं च देवदत्त' दंतिसहस्संच रजंच॥१॥ देवयाए भण्णति-अचिरेण भविस्सतित्ति, ततोगतो मूलदेवो बेन्नायड, तत्थ खत्त खणंतोगहितो, वज्झाए नीणिज्जइ, तत्थपुण अपुत्तो राया मओ, आसो अहियासिओ, मूलदेवसगासमागतो, पट्टिदायणं रज्जे अहिसित्तो राया जाओ, सो पुरिसो सहाविओ, सो अणेण भणितो तुझं तणियाए आसाते आगतो अहं, इहरहा अहं अंतराले चेव विवजंलो, तेण तुज्झं एस मया गामो दत्तो, माय मम सगासं एजसुत्तिपच्छा उजेणीयण रण्णा सद्धिं पीति संजोएति, दाणमाणसंपूतियं च काउं देवदत्तं अणेण मग्गितो, तेण पचुवगारसंघिएण दिण्णा, मूलदेवेण अंतेउरे छूढा, ताए समभोगे जति। अन्नया अयलो पोयवहणेण तत्थाऽऽगतो, सुक्के विजंते भंडे जाति पाए दव्वणूमणाणि ठाणाणि ताणि जाणमाणेण मूलदेवेण सो गिण्हावितो, तुमे दव्वं णूमियं ति पुरिसेहि बद्धिऊण रायसयासमुवणीतो, मूलदेवेण भण्णति-तुमं मम जाणसि? सो भणति-तुमं राया, को तुमन जाणइ ? तेण भण्णइ-अहं मूलदेवो, सक्का रिउं विसज्जितो, एवं मूलदेवो राया जातो। ताहे सो अण्णं णगराऽऽरक्खियं ठवेति, सोऽपि न सक्को चोर गिहिउं, ताहे मूलदेवो सयं णीलपडं पाउणिऊण रत्तिं णिग्गतो, मूलदेवो अणशंतो एगाए सभाए णिव्दिण्णो अच्छति, जाव सो मंडियचोरो आगंतूण भणति-को इत्थ अच्छति ? मूलदेवेण भणियं-अहं कप्पडितो, तेण भण्णइ-एहि मणूसं करेमि, भूलदेवो उद्वितो, एगम्भि ईसरघरे खत्तं खयं, सुबहुं दव्वजायं णीणेऊण मूलदेवस्स उवरि चडाविउं पडिया नयरबाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कड्डिएण पिट्ठओ एइ संपत्ता भूमिघरं, चोरो तं दव्वं णिहिणिउमारद्धो, भणिया अणेण भगिणी-एयस्स पाहुणयस्सपायसोयं देहि, ताए कूवतडसन्निविटे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओगहिओ कूर्व छूहामि त्ति, जाव अतीव सुकुमारा पाया ताए नायं-जहेस कोई भूयपुव्वरजो विहलियगो, तीए अणुकंपा जाया, तओ ताए पायतले सन्नितो णस्सति, मा मारिञ्जिहिसि त्ति, ततो पच्छा सो पलातो, ताए बोलो कतो-गट्ठो णट्ठो त्ति, सो असिं कड्डिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे अइसन्निकिट्ठ णाऊण चचरसिवंतरितो ठितो; चोरो तं सिवलिंग एस पुरिसो त्ति काउं कंकागेण असिणा दुहा काऊण पडिनियत्तो, गतो भूमिघरं, तत्थ वसिऊण पहायाए रयणीए तओ निग्गंसूण गतो वीहिं, अंतरावणे तुण्णागतं करोत, रायणा पुरिसेहि सद्दावितो, तेण चिंतियं-जहा सो पुरिसो णूर्ण न मारितो, अवस्संच सो एस राया भविस्सइ ति, तेहिं पुरिसेहिं आणितो, रायणा अब्भुट्ठाणेण पूइतो, आसणे णिवेसावितो, स बहुं च पियं आभासिउं संलत्तो-मम भगिणीं देहि त्ति, तेण दिन्ना, विवाहिया, रायणा भोगाय से संपदत्ता, कइसु वि दिणेसु गएसु रायणा मंडिओ भणिओ-दव्वेण कजं ति, तेण सुन्नहुंदव्वजायं दिण्णं, रायणा संपूइतो, अण्णया पुणो भग्गितो, पुणोऽवि दिण्णं, तस्स य चोरस्स अतीव सक्कारसम्भाणं पउंजति, एएण पगारेण सव्वं दंव्वं दवावितो, भगिणी से पुच्छति, ताए भण्णति-इत्तियं वित्तं, तआ पुव्वावेइयलक्खाणुसारेण सव्वं दवावेऊणं मंडितो सूलाए आरोवितो।" उत्त० पाई०४ अ० / बाराणसीनगऱ्या तिन्दुकवनस्थे स्वनामख्याते यक्षे, उत्त०१२ अ०(तत्कथा 'हरिकेसीबल शब्दे वक्ष्यते) स्वनामख्याते महावीरस्य षष्ठे गणधरे च / कल्प०२ अधि०८ क्षण / स०।"भगहाजणवए मोरियसण्णिवेसे मंडिय-मोरिया दोभायरो।" आ० चू०१ अ०। विशेष अथषष्ठगणधरवक्तव्यतां विभणिषुराह - ते पव्वइए सोउं, मंडिओं आगच्छई जिणसयासं। क्यामिण वंदामी, वंदिता पजुवासामि।।१८०२||