________________ मंडलिउवजीवंत 21 - अमिधानराजेन्द्रः - भाग 6 मंडिय मंडलि (ण) पुं० मण्डलिन्) मण्डलं कुण्डलनमस्त्यस्य इति। सर्प, मण्डली क्व भवतीतिचेदुच्यते-पूर्वाधीते नष्ट उज्ज्याल्यमाने, धर्मकथायां ठिडाले, वटवृक्षे च। वाच०। अहीनामन्तर्गते मुकुलिसर्पभेदे, प्रज्ञा०१ धर्मकथाशास्त्रेषु, वादे वादशास्त्रेषु उज्ज्वाल्यमानेष्वधीयमानेषु वा, पद। कौत्सगोत्रान्तर्गत गोत्रभेदे, स्था०७ ठा०। अथवा-प्रकीर्णकश्रुते अधीयमाने बहुश्रुतेऽपि बहुश्रुतविषयेऽपि मण्डली मंडलिअणुवजीवंत पुं० (मण्डल्यनुपजीवत्) कारणतो मण्डल्यभोक्तरि भवति / तत्राप्याभाव्यभावलिकायामिव; अथ कथमावलिकायामिव सधी, 50302 द्वार। मण्डल्यामपि द्रष्टव्यमिति। व्य०४ उ०। (104 गा०) अस्याः व्याख्या, मंडलिउवजीवंत पुं० (मण्डल्युपजीवत्) मण्डलीभोक्तरि साधी, “दुविहो / 'खेत्त' शब्दे तृतीयभागे 767 पृष्ठे गता।) य होई साहू, मंडलिउवजीवओ य इयरो य।" 50 व०२ द्वार। मंडलीवेसण न० (मण्डलीवेशन) मण्डलीप्रवेशने, ध०३ अधिका मंडलितक्कि (ण) पुं० (मण्डलितर्किन्) मण्डल्युपजीवके, बृ०१ उ०२ | मंडावग पुं० (मण्डापक) मण्डनकर्तरि, मउडाऽऽदिणा मंडं तिजे ते मण्डाप्रक०। पकाः।' नि० चू०६ उ०। मंडलिबंध पुं० (मण्डलिबन्ध) मण्डलमिङ्गितं क्षेत्रम्, तत्रबन्धो नाऽस्मा- | मंडावण न० (भण्डापन) मण्डनकरणे, आचा०२ श्रु०३ चू०। प्रदेशाद गन्तव्यमित्येवंबन्धनलक्षण पुरुषमण्डलपरिचारणलक्षणो वा मंडावणधाई स्त्री० (मण्डापनधात्री) धात्रीभदे, आचा०२ श्रु०३ चू० मण्डलिबन्धः / दण्डनीतिभेदे, “मण्डलिबन्धम्मि होइ वियाओ।" स्था०७ मंडिय त्रि० (मण्डित) मडि-क्तः। भूषिते, औ०। भ०। अलंकृते, आचा०२ 3 / आ०म०। आव०। श्रु०२ चू०४ अ०। औ०। स्वनामख्याते, चौरे, उत्तका तत्कथा चैवम् - मंडलिय पुं० (माण्डलिक) स्वमण्डलमात्राधिपतौ, आ०म०१ अ०। बिन्नागयडे नयरे मंडितो नाम तुपणातो परदव्वहरणपसत्तो आसी, सो राजानश्चक्रवर्तिवासुदेवाः माण्डलिकाः। शेषा राजानः। स्था०३ ठा०१ य दुट्टगंडो मित्ति जणे पगासेंतो जाणुदेसेण णिच्चमेव अद्दयालेवलित्तण 301 माण्डलिकः सामान्यराजा अल्पर्धिकः। जी०१ प्रति०। प्रज्ञा० / रायमग्गे तुण्णागरस सिप्पमुवजीवति, चकमतोऽवि य दंडधरिएणं पाएण महाराजे, प्रश्न०५ आश्र० द्वार। मण्डलं चक्रवाल तदस्त्यस्य समाण्ड- किलिस्संतो कहिं वि चंकमति, रत्तिं च खत्तं खणिऊण दव्वजाय घेत्तूण लिकः / प्राकारवलयवदवस्थिते, स्था०३ ठा०४ उ०। णगरसंनिहिए उजाणेगदेसे भूमिधरं, तत्थ णिक्खिवति, तत्थय से भगिणी मंडलियखंधावार पुं० (माण्डलिकस्कन्धावार) सामान्यनृपतेग्राम- कन्नगा चिट्ठति, तस्स भूमिघरस्स मज्झे कूदो, जं च सो चोरो दव्वेण निवेशे, प्रज्ञा०१ पद। पलोभेउ सहायं दव्वोढारं आणेति तं सा से भगिणी अगडसमीवे मंडलियपव्वय पु० (माण्डलिकपर्वत) मण्डल चक्रवाल तदस्ति येषां ते पुव्वणत्थासणे णिवेसेउं पायसोयलक्खेण पाए गिण्हिऊण तम्मि कूवे माण्डलिकाः प्राकारवलयवदवस्थिताः, तेच ते पर्वताश्च माण्डलिक- पक्खिवइ, ततो सो तत्थेव विवज्जइ, एवं कालो वचति, नयर मुसंतस्स पर्वताः। मण्डलेन व्यवस्थितेषु मानुषोत्तराऽऽदिषु पर्वतषु, स०८५ सम०। चोरग्गाहा त ण सकिति गिहिउं, तओ नयरे उवरतो जातो। तत्थ तओ मंडलियपव्वया पण्णत्ता। तं जहा-माणुसुत्तरे, कुंडलवरे, / मूलदेवो राया, सो कहं राया संवुत्तो? उज्जेणीए नयरीए सव्वगणियापहाणा रुयगवरे / स्था०३ ठा०४ उ०। देवदत्ता नाम गणिया, तीए सद्धिं अयलो नाम वाणियदारओ विभवमंडलिया स्त्री० (मण्डलिका) वातोल्याम, उत्त०३६ अ० जी०। आचा०। संपण्णो मूलदेवो य संवसइ, तीए मूलदेवो इट्ठो, गणियामाऊए अयलो, मंडलियावाय पु० (मण्डलिकाबात) बातोलीरूपे बादरवायुकायभेदे, सा भणति-पुत्ति ! किमेएण जूइकारेणं ति? देवदत्ताए भण्णति-अम्मो ! आचा०१ श्रु०१ अ०७ उ० / भ०। उत्त० / मण्डलिकावातो मण्डलि- एस पण्डितोतीए भण्णइ-किएस अम्ह अमहिय विण्णाणंजाणति, अयलो काभिर्मूलत आरभ्य प्रचुरतराभिः संमिश्रो वातः 1 जी०१ प्रति०। प्रज्ञा०। बाहत्तरिक्लापंडिओएव, तीए भण्णति-वच्छ! अयलं भण-देवदत्ताए उच्छु मंडली स्त्री० (मण्डली) आवलिकाविशेषे, या विच्छिन्ना एकान्ते भवति खाइउंसद्धा, तीए गतूण भणितो, तेण चिंतिध-कओखुताई अहं देवदत्ताए मण्डली साऽऽवलिका, या पुनः स्वस्थान एव सा मण्डली। व्य०। पणतितो. तेणसगड भरेऊण उच्छुयलट्ठीण उवणीयं, ताए भण्णति-किमह अधुना मण्डलीमधिकृत्याह - हत्थिणी ? तीए भणियं-वच्च मूलदेव भण-देवदत्ता उच्छु खाइउं एमेव मंडलीए विपुव्वाहियन धम्मकहि वादी। अहिलसति, तीए गंतूण से कहियं, तेण य कइ उच्छुलट्ठीओ छल्लेउ अहवा पइण्णग सुए, अहिज्जमाणे बहुसुतेवि॥१०३॥ गंडलीतो काउंचाउजायगादिसुवासियाओकाउंपेसियाओ, तीए भण्णतियथा अधस्तादावलिकायामुक्तम्, एवमेव मण्डल्यामपि द्रष्टव्यम् / सा | पिच्छ विण्णणं ति, सा तुगिहक्का ठिया, मूलदेवस्स पओसमावण्णा अयलं