________________ मोरग 455 - अमिधानराजेन्द्रः - भाग 6 मोसा मोरग-न०(मयूरक) मयूरपिच्छनिष्पन्ने संस्तारकादौ, आचा०२ श्रु०१चू० मृषावादस्य चतुर्विधत्वमाह२अ० 310 / कुण्डले, बृ०४ उ० मयूरकाभिधाने सन्निवेशे, यत्र चउविहे मोसे पण्णत्ते, तं जहा-कायअणुजुयया, मासअणुकुण्डपुरान्निर्गत्य महावीरस्वामी गतः। स्था० १०ठा० हुयया, भावअणुनुयया, विसंवादणाजोगे। मोरग्गीवा-स्त्री०(मयूरग्रीवा) मयूरकण्ठे,रा० प्रज्ञा०। मृषा-असत्यम्, नवरम्-ऋजुकस्य-अमायिनो भावः कर्म वा मोरत्तअ-(देशी) श्वपचे, चाण्डाले इत्यन्ये। देवना०६ वर्ग 140 गाथा। ऋजुकता कायस्य ऋजुकता कायर्जुकता, न ऋजुकता अनृजुकता मोरपिच्छ-न०(मयूरापिच्छ) मयूरबहे,"मोरपिच्छकयमुद्धयं" कल्प०१ एवमितरे अपि, नवरं भावो-मन इति / कायर्जुकतादयश्च शरीरअधि०३ क्षण। वाङ्मनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः,तथा अनाभोगादिना मोरसिहा-स्त्री०(मयूरशिखा) महौषधिभेदे, ती०६ कल्प। गवादिकमश्वादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति मोराग-पुं०(मोराक) स्वनामख्याते सन्निवेशे, यत्र विहरन्तं वीर-स्वामिनं सा विसंवादना। स्था०४ ठा०१3०। तापसाश्रमे सिद्धार्थमित्रकुलपतिमिलितः / कल्प०१ अधि०६ क्षण / दसविहे मोसे पण्णत्ते, तं जहा-"कोहे मागे माया, लोभे पिजे आ०का आ०म०। आ०चूल। तहेवदोसे या हास भये अक्खाइय,उवघाए निस्सएदसमे॥१॥" मोरिय-पुं०(मौर्य) मगधजनपदेषु स्वनामख्याते सन्निवेशे, यत्र मौर्यो (दसेत्यादि) 'मोसे' त्ति / प्राकृतत्वात् मृषा-अनृतमित्यर्थः / 'क्रोहे' मण्डिकपुत्रश्च जज्ञे, आ०चू०१ अ० "रायगिहे मोरियवंसप्पसूओ गाहा 'कोहे' त्ति क्रोध निश्रितमिति सम्बन्धात् क्रोधाश्रितं (कोपाश्रित) बलभद्दो नाम राया समणोवासओ" उत्त० ३अ० आ०क०। चन्द्रगुप्ते, मृषेत्यर्थः। तच यथा-क्रोधाभिभूतोऽदा समपि दासमभिधत्त इति। मानेती० 20 कल्प। निश्रितं यथा-मानाध्मातः कश्चित्केन-चिदल्पधनोऽपि पृष्टः सन्नाहमोरियम्गाम-पुं०(मौर्यग्राम) चन्द्रगुप्तग्रामे, आ००१ अ०॥ महाधनोऽहमिति / 'माय' त्ति मायायां निश्रितं यथा-मायाकारप्रभृतमोरियपुत्त-पुं०(मौर्यपुत्र) मण्डिकमातृपुत्रे मौर्यात्मजे वीरजिनस्य सप्तमे यश्चाहुः--नष्टो गोलकः, इति। 'लोभे' ति! लोभे निश्चित्तं वणिकप्रभृतीगणधरे, स०११ सम०। कल्प। आम०। (मौर्यपुत्रगणधर-वक्तव्यता नामन्यथा क्रीतमेवेत्थं क्रीतमित्यादि / 'पिज्ज' त्ति प्रेमणि निःश्रित'देव' शब्दे चतुर्थभागे 2607 पृष्ठे गता) मतिरक्तानां दासोऽहं तवेत्यादि, 'तहेवदोसे य' त्ति द्वेषे निःश्रितं मत्सरिणां थेरे णं मोरियपुत्ते पणसट्ठिवासाई अगारमज्झे वसित्ता मुंडे गुणवत्यपि निर्गुणोऽयमित्यादि / 'हासे' त्ति हासे निश्रितं यथाभवित्ता अगाराओ अणगारियं पवइए। (सू०-६६) कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां न द्रष्टमौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरः तस्य पञ्चषष्ठि-वर्षाणि मित्यादि। भये' त्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमगृहस्थपर्यायः। स०६५ सम०। जसाभिधानम्, 'अक्खाइय' ति आख्यायिकानिश्रितं तत्प्रतिबद्धोऽ-- थेरेणं मोरियपुत्ते पंचाणउइ वासाइंसव्वाउयं पालइत्ता सिद्धे सत्प्रलापः, 'उवघायनिस्सिय' त्ति / उपघाते-प्राणिवधे निश्रितम्बुद्धे० जाव प्पहीणे। (सू०६५) आश्रितं दशमं मृषा, अचौरे चौरोऽयमित्यभ्याख्यानवचनम्, मृषाशब्दतस्य (मौर्यपुत्रस्य) पञ्चनवतिवर्षाणि सर्वायुः / कथम्- गृहस्थ स्त्वव्ययोऽलिङ्गश्चेति। स्था०१० ठा०३उ०। ('मुसावाय' शब्देऽस्मिन्नेव त्वछद्मस्थत्वकेवलित्वेषुक्रमेण पञ्चषष्टिचतुर्दशषोडशानां वर्षाणां भावात्। भागे 320 पृष्ठे वक्तव्यतोक्ता) स०६५ समा मोसमणप्पओग-पुं०(मृषामनःप्रयोग) मनःप्रयोगभेदे, स० 13 सम०। मोरियस-पुं०(मौर्यवंश) चन्द्रगुप्तराजवंशे, ती०२ कल्प। मोसलि-पुं०(मोसलि) स्वनामख्याते ग्रामे, यत्र तोसलिग्रामाद गलो मोरी-स्त्री०(मौरी) परिव्राजकप्रयुक्तसर्वविद्याप्रतिपक्षभूतायां विद्यायाम्, वीरभगवान् विहृतः। आ०म०१अ०। आ०चूना आ०म०१०। विशे मोसली(लि)-स्त्रीला ऊर्ध्वाधस्तिर्यक्कुड्यादिपरामर्श , उत्त०२६ अ०। मोलिकड-त्रि०(मौलिकृत) आबद्धपरिधानकच्छे, स०११ सम०। प्रत्युपेक्षमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा घट्टने, स्था०६ ठा०३उ०। मोल्ल-न०(मूल्य) ओत् कूष्माण्डी-तूणीर-कूर्पर-स्थूल-ताम्बूल- मोसवत्तिय-न०(मृषाप्रत्ययिक) सद्भूतनिह्नवासद्भूतारोपणे, सूत्र०२ गुडूची-मूल्ये / / 8 / 1 / 124 // अनेनोकारस्य ओत्त्वम्। मोल्लं / प्रा०१ | श्रु०२अ० "अहावरे छ8 किरियाठाणे मोसवत्तिए त्ति'' इत्यादिपाद। अये,आ०म०। उत्ता षष्ठक्रियास्थानप्रतिपादकं सूत्रम् (22) 'मुसादंड' शब्दे अस्मिन्नेव भागे मोस-अव्य०(मृषा) प्राकृतत्वात् मृषा ! अनृते, स्था०५ ठा०१०। गतम्। मृषावादे,स्था०३ ठा०३उ०। असदर्थाभिधाने, आचा०२ श्रु०१ चू०४ | मोसा-अव्य०(मृषा) असत्ये भाषाभेदे,स्था०४ ठा०१ उ०ा प्रव०। प्रज्ञा०| अ०१ उ०। असत्ये, स्था०३ ठा०३ उ०। प्रश्न०। प्रवका उत्त० स०) (मृषा दशधा सा च 'भासा' शब्दे पञ्चमभागे इहापि'मोस' शब्दे उक्ता)